2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
▲जिन्शान प्राइमेवल वन पार्क ऐलाओ पर्वत दर्शनीय क्षेत्र में स्थित
अधुना एव एकस्य ब्लोगरस्य सामग्रीसङ्ग्रहार्थं केवलं ऐलाओ पर्वतस्य गमनस्य एकः भिडियो लोकप्रियः अभवत् एतेन ऐलाओ पर्वतः पुनः जनदृष्ट्या आगतवान्, सामाजिकमञ्चेषु च उष्णः अन्वेषणः अभवत् । अनेके नेटिजनाः ब्लोगरस्य विडियोमध्ये ऐलाओ पर्वतस्य रोमाञ्चं दृष्ट्वा आश्चर्यचकिताः अभवन्, साहसिकस्य विडियो पश्यन्तः इव अनुभूय।
ऐलाओ पर्वतस्य "रहस्यम्" किम् ? अक्टोबर्-मासस्य ५ दिनाङ्के युनान्-प्रान्तस्य युक्सी-नगरस्य सिन्पिङ्ग्-मण्डलस्य संस्कृति-पर्यटन-ब्यूरो-संस्थायाः प्रासंगिकाः कर्मचारीः रेड-स्टार-न्यूज-सञ्चारमाध्यमेन अवदन् यत् ऐलाओ-पर्वतस्य आदिम-वने जलवायुः परिवर्तनशीलः भवति, कदाचित् वर्षा भवति, कदाचित् स्वच्छता च भवति तत्र तेषां मार्गः। यदि संस्कृतिपर्यटनब्यूरो-संस्थायाः कर्मचारी ऐलाओ-पर्वतस्य अपरिचितक्षेत्रे प्रवेशं कर्तुम् इच्छति तर्हि तेषां नेतृत्वं स्थानीय-रेन्जर्-जनानाम् आवश्यकता वर्तते ।
स्थानीय संस्कृति एवं पर्यटन ब्यूरो : १.
पर्वतप्रवेशकाले कर्मचारिणां नेतृत्वं रेन्जर्-जनानाम् अपि आवश्यकता वर्तते ।
पर्यटकाः स्वयमेव अविकसितक्षेत्रेषु न गच्छेयुः
स्थानीयसांस्कृतिकपर्यटनविभागस्य प्रचारप्रतिरूपेण, झिन्पिङ्ग-मण्डले स्थितं ऐलाओ-पर्वते शिमेन्-गॉर्ज-दृश्यक्षेत्रं ऐलाओ-पर्वतस्य सघन-वने गभीरं अद्भुतं दृश्यम् अस्ति तत्र एकः स्थानीयः उक्तिः अस्ति यत् "यदि भवान् शिमेन्-गॉर्ज् न गच्छति तर्हि भवान् व्यर्थं ऐलाओ-पर्वतं न गमिष्यति" इति । तदतिरिक्तं स्थानीयं जिनशान-आदिम-वनं बेलानां, उच्छ्रित-प्राचीन-वृक्षाणां च सह सम्बद्धम् अस्ति ।
युनान्-प्रान्तस्य युक्सी-नगरस्य सिन्पिङ्ग्-मण्डलस्य संस्कृति-पर्यटन-ब्यूरो-संस्थायाः प्रासंगिकाः कर्मचारीः रेड-स्टार-न्यूज-सञ्चारकर्तृभ्यः अवदन् यत् ऐलाओ-पर्वतस्य आदिम-वने जलवायुः परिवर्तनशीलः भवति, कदाचित् वर्षा भवति, कदाचित् स्वच्छता च भवति . संस्कृतिपर्यटनब्यूरो इत्यस्य कर्मचारीः सामान्यतया ऐलाओ पर्वतं गच्छन्ति चेदपि यदि ते अपरिचितक्षेत्रे प्रवेशं कर्तुम् इच्छन्ति तर्हि तेषां नेतृत्वं स्थानीयेन रेन्जर इत्यनेन करणीयम्
कर्मचारिणः सदस्यः अपि अवदत् यत् अद्यतनकाले लघु-वीडियो-मञ्चेषु सम्बद्धाः भिडियाः अतीव लोकप्रियाः अभवन् तथापि पर्वतस्य जलवायुः परिवर्तनशीलः अस्ति तथापि पर्वतस्य अन्तः प्रविशन्तः पर्यटकाः अनुसरणं कुर्वन्तु the rules that have been developed by the scenic spot मार्गं अनुसृत्य ऐलाओ पर्वतस्य अविकसितक्षेत्रेषु स्वयमेव न गच्छन्तु।
उपर्युक्ताः कर्मचारिणः सुझावम् अयच्छन् यत् यदि पर्यटकाः आदिमवने निकटतः व्यक्तिगतरूपेण च अनुभवितुम् इच्छन्ति तर्हि ते स्थानीयजिंशान-आदिम-वनं गन्तुं शक्नुवन्ति, यत्र ते ऐलाओ-पर्वतस्य आदिम-वनस्य केचन पक्षाः अपि द्रष्टुं शक्नुवन्ति, यत् सर्वेषां तृप्त्यर्थं पर्याप्तम् अस्ति आदिमवनपरिदृश्यस्य अपेक्षाः।
▲जिन्शान प्राइमेवल वन उद्यानस्य रेड स्टार न्यूज रिपोर्टर ली यिदा इत्यनेन छायाचित्रम्
देशज:
ऐलाओ पर्वतः अतीव "आदिमः" अस्ति ।
पर्वते गच्छन् प्रकृतेः विस्मयः भवेत्
अस्मिन् अवकाशे ऐलाओ पर्वतस्य लोकप्रियतायाः लाभं गृहीत्वा स्थानीयानि b&bs-स्थानानि बहूनां पर्यटकानाम् स्वागतं कृतवन्तः ।
लीमहोदयः ऐलाओ पर्वतस्य स्थानीयः ग्रामवासी अस्ति, अधुना सः एकं कृषिगृहं चालयति, तस्य कृषिगृहात् शिमेन्क्सिया-दृश्यक्षेत्रं, जिनशान-प्राइमेवल-वनं, प्राचीनचाय-अश्वमार्गस्य दर्शनीयक्षेत्रं च अतीव सुविधाजनकम् अस्ति
लीमहोदयः तस्य ब्लोगरस्य भिडियो दृष्टवान् यः एकः एव सामग्रीसङ्ग्रहार्थं पर्वतं गतः। सः अवदत् यत् सः बहुवारं तत्र गतः अस्ति तथा च तत् विशेषतया भयङ्करं नासीत्, परन्तु नदी अत्यन्तं गभीरा अस्ति।
ऐलाओ-पर्वतस्य खतराणां विषये ली-महोदयस्य मतं यत् अस्माभिः एतत् भिन्नदृष्ट्या अवलोकनीयम् - यावत् एतत् कस्मिन् स्थाने अस्ति यत्र जनाः सक्रियताम् अवाप्नुवन्ति, तावत् तुल्यकालिकरूपेण सुरक्षितं भवति, परन्तु तत्र प्रवेशः निश्चितरूपेण अतीव खतरनाकः अस्ति गभीराः पर्वताः, पुरातनवनानि च तत्र न केवलं वन्यवराहाः, अपितु ऋक्षाः अपि सन्ति ।
वन्यपशूनां अतिरिक्तं पर्वतानाम् परिवर्तनशीलजलवायुवातावरणात् अपि संकटः आगच्छति । ली महोदयः अवदत् यत् स्थानीयजनाः प्रायः कवकाः उद्धर्तुं पर्वतं गच्छन्ति, तथापि ते दुर्लभाः एव नष्टाः भवन्ति तथापि बहिः आगताः जनाः पर्वतप्रवेशकाले सहजतया नष्टाः भवन्ति तदतिरिक्तं जलवायुः परिवर्तनशीलः भवति। भवन्तः सहजतया हाइपोथर्मिया-रोगेण पीडिताः भविष्यन्ति यदि भवन्तः पर्वतेषु नष्टाः भवन्ति condition. सर्वेषां प्रकृतेः मूलभूतः आदरः भवेत्, यत्र न गन्तव्यं तत्र मा गच्छन्तु।
लीमहोदयः अवदत् यत् ऐलाओ पर्वतः स्वस्य मूलस्थितिं निर्वाहितवान् अस्ति तथा च स्थानीयदृश्यानि यथार्थतया सुन्दराणि सन्ति। अन्तिमेषु वर्षेषु यथा यथा ऐलाओ पर्वतः अधिकाधिकं प्रसिद्धः अभवत् तथा तथा अधिकाधिकाः पर्यटकाः अत्र आगच्छन्ति ।
रेड स्टार न्यूजस्य संवाददाता वाङ्ग चाओ