समाचारं

डाली-नागरिकाः नलजलस्य समस्यां ज्ञापयन्ति अधिकारिणः : जलस्य सेवनस्थानेषु जलस्य गुणवत्ता अद्यतनकाले दुर्बलतां प्राप्तवती अस्ति तथा च जलसंयंत्राय पर्यवेक्षकमतानि प्रदत्तानि सन्ति।

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव, ज़ियागुआन-नगरे नित्यं नलजलस्य विच्छेदः, मलिनजलस्य गुणवत्ता, मत्स्यगन्धः च इति विषये ऑनलाइन-राजनैतिकजाँच-मञ्चे डाली-युन्नान-नगरस्य नागरिकानां प्रतिवेदनानां प्रतिक्रियारूपेण डाली-नगरीय-उद्योग-सूचना-प्रौद्योगिकी-ब्यूरो-इत्यनेन प्रतिक्रिया दत्ता यत् नलजलस्य गुणवत्तायां क्षतिः अस्ति यत् अद्यतने डालीनगरे वर्षाणाम् अभावः अस्ति, अतः एरहाई-सरोवरस्य जलस्य गुणवत्तायां महती न्यूनता अभवत्, तथा च जलस्य सेवनस्थानेषु जलस्य गुणवत्ता दुर्बलम् अस्ति, तथा च यतः जलशुल्कं दीर्घकालं यावत् न वर्धितम्, केचन स्वामिनः जलबिलेषु चूकं कृतवन्तः कम्पनी दीर्घकालं यावत् हानिस्थितौ अस्ति, जलप्रदायसाधनानाम् अद्यतनीकरणाय धनं नास्ति।

"सामान्यतया तस्य उपयोगः कर्तुं न शक्यते स्म। अहं यस्मिन् दिने जलसंयंत्रेण सह सम्पर्कं कृतवान् तस्मिन् दिने अहं जलसंयंत्रेण सह सम्पर्कं कृतवान्, परन्तु जलसंयंत्रेण तस्य अवहेलना कृता। जलस्य विद्युत् च संग्रहणस्य प्रभारी व्यक्तिः दावान् अकरोत् यत् सः केवलं चार्जिंगस्य उत्तरदायी अस्ति, किमपि कार्यस्य उत्तरदायी नास्ति अन्यथा" इति नागरिकः लेखे अवदत्।

उपर्युक्तप्रश्नानां उत्तरे डालीनगरस्य उद्योगसूचनाप्रौद्योगिकीब्यूरो इत्यनेन प्रतिक्रिया दत्ता यत् नलजलस्य गुणवत्तायाः क्षयस्य कारणं अस्ति यत्: डालीनगरे हाले वर्षाणाम् अभावेन उच्चतापमानेन च जलस्य गुणवत्तायां महती न्यूनता अभवत् एरहाई सरोवरः, तथा च कम्पनीयाः जलसेवनस्थानानां जलस्य गुणवत्ता दुर्बलम् अस्ति यिबियाओ कम्पनी एकः निजीकम्पनी अस्ति यस्याः मुख्यव्यापारः नलजलप्रदायः अस्ति। जलसंयंत्रस्य सुविधाः पुरातनाः सन्ति यतोहि जलशुल्कं बहुकालात् न वर्धितम् अस्ति, अतः केचन स्वामिनः जलशुल्कं न दत्तवन्तः जलप्रदायसाधनानाम् अद्यतनीकरणाय धनराशिः।

२० सितम्बर् दिनाङ्के डाली बाई स्वायत्तप्रान्तस्वास्थ्यआयोगस्य स्वास्थ्यपर्यवेक्षकौ ली मौशेङ्ग्, ताङ्ग मौग्गङ्ग च स्वकानूनप्रवर्तनप्रमाणपत्रं दर्शितवन्तौ, प्रासंगिकस्थितिं अवगन्तुं पर्यवेक्षकं च अग्रे स्थापयितुं डाली यिबियाओ औद्योगिककम्पनी लिमिटेडस्य स्थलनिरीक्षणं च कृतवन्तौ opinions: प्रयोगशालायाः प्रबन्धनं सुदृढं कुर्वन्तु , जलस्य गुणवत्तायाः स्वनिरीक्षणं स्वपरीक्षणं च राष्ट्रियमानकानां सख्यं अनुरूपं कुर्वन्ति, अभिलेखानां मानकीकरणं कुर्वन्ति तथा च अभिलेखागारदत्तांशप्रबन्धने उत्तमं कार्यं कुर्वन्ति। तदतिरिक्तं वयं उद्यमस्य जलप्रदायप्रक्रियायाः प्रबन्धनं अधिकं सुदृढं करिष्यामः, उत्पादनं परिचालनं च राष्ट्रियमानकानां सख्यं अनुरूपं करिष्यामः, तथा च सुनिश्चितं करिष्यामः यत् आपूर्तिं कृतं पेयजलं राष्ट्रियस्वास्थ्यमानकानां अनुरूपं भवति।

कम्पनी अधुना फ़िल्टर-पर्दे, फ़िल्टर-पूलं च स्वच्छं कृत्वा, फ़िल्टर-क्वार्ट्ज-रेतस्य स्थाने परिवर्तनं कृतवती अस्ति, जलस्य गुणवत्तायां बहुधा सुधारः कृतः अस्ति, सा डाली बाई स्वायत्त-प्रान्त-स्वास्थ्य-आयोगेन प्रदत्तानां पर्यवेक्षण-मतानाम् सख्तीपूर्वकं अनुसरणं करिष्यति।

डाली यिबियाओ औद्योगिक कम्पनी लिमिटेड जलजाल पुनर्निर्माणार्थं डाली नगरपालिका आवास तथा शहरी-ग्रामीण विकास ब्यूरो मध्ये आवेदनं कृतवती अस्ति, तथा च जलस्य आपूर्तिः नगरपालिका जलकम्पनीद्वारा भविष्यति तथापि आवासनिर्माणव्यवस्थायां धनस्य अभावः, परियोजनायाः कार्यान्वयनम् मन्दम् अस्ति प्रथमतया परिवर्तनं कार्यान्वितम् परियोजना २ वर्षाणि यावत् कार्यान्विता अस्ति तथा च अद्यापि ब्यूरो इत्यस्य नेतारः कर्मचारिणः च आवासेन सह समन्वयं कृतवन्तः तथा नगरीय-ग्रामीण-विकास-ब्यूरो बहुवारं परियोजना-प्रगतेः त्वरिततायै अनुरोधं कर्तुं।

तस्मिन् एव काले यिबियाओ कम्पनी इत्यनेन सुझावः दत्तः यत् सामुदायिकसम्पत्त्याः प्रबन्धनेन छतस्य उपरि स्थितं कुण्डं समये एव स्वच्छं कर्तव्यं, जलस्य बिलं समये एव दातव्यम् इति।