2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी इत्यनेन ५ अक्टोबर् दिनाङ्के ज्ञापितं यत् अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशस्य समये उच्चगतिसेवाक्षेत्रे अवकाशस्य रेपर्टरी मञ्चितवती तथापि एनआईओ कारस्वामिनः ये बैटरी आदानप्रदानं कर्तुं शक्नुवन्ति ते एतेषु रेपर्टरीषु दुर्लभाः एव भागं गृह्णन्ति।
कतिपयदिनानि पूर्वं वेइलाई-कारस्य एकः स्वामी यदा उच्चगति-सेवाक्षेत्रे बैटरी-परिवर्तनस्य सज्जतां कुर्वन् आसीत् तदा सः कियत् श्रेष्ठः इति दर्शयति स्म ।मया ज्ञातं यत् वेइलै बैटरी-अदला-बदली-स्थानकस्य पुरतः कारः नासीत्, पार्श्वे चार्जिंग्-स्थानकं तु कारैः परिपूर्णम् आसीत्, चार्जिंग्-करणाय पङ्क्तौ प्रतीक्षमाणाः बहवः काराः पूर्वमेव आसन्
एकः एनआईओ-स्वामिना उक्तं यत् तस्य पुरतः लेन् मध्ये स्थितः टेस्ला मॉडल् ३ इति वाहनं चार्जिंग् कर्तुं पङ्क्तौ प्रतीक्षमाणः आसीत्, परन्तु तस्य एनआईओ बैटरी-अदला-बदली-स्थानके प्रविष्टस्य अनन्तरं ३ निमेषेषु पूर्णतया चार्ज-युक्ता बैटरी प्रतिस्थापिता
यदा तस्य कारः बैटरी-अदला-बदली-स्थानकात् बहिः गतः तदा अपि टेस्ला-वाहनं चार्ज-करणाय पङ्क्तौ प्रतीक्षमाणः आसीत्, यदि सः चार्जं करोति चेदपि बैटरी-पूर्णतया चार्जं कर्तुं न्यूनातिन्यूनं ४० निमेषान् प्रतीक्षितुम् अर्हति स्म चार्जिंग्-अनुभवः अतीव दुष्टः भवितुम् अर्हति .
कथ्यते यत् सितम्बरमासपर्यन्तं एनआईओ-संस्थायाः देशे सर्वत्र २५१० बैटरी-अदला-बदली-स्थानकानि २३,२७७ चार्जिंग-ढेराणि च निर्मिताः, येन पूर्ण-बैटरी-सङ्ख्यायाः दृष्ट्या राष्ट्रियकार-कम्पनीषु प्रथमस्थानं प्राप्तम्अत्र ८४७ उच्चगति-विद्युत्-अदला-बदली-स्थानकानि सन्ति ।
एनआईओ कारस्वामिनः कृते एनआईओ इत्यस्य अद्वितीयः शक्तिविनिमयप्रणाली ऊर्जापुनर्पूरणस्य अनुभवः च सर्वान् घरेलुनवीनऊर्जावाहनकम्पनीन् क्षणमात्रेण पराजयेत्।