2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पिंग एन् ग्रुप् इत्यस्य मुख्यनिवेशाधिकारी डेङ्ग बिन् कम्पनीं त्यक्त्वा गच्छति।
मुख्यनिवेशाधिकारिणः डेङ्ग बिन् इत्यस्य त्यागपत्रस्य विषये मार्केट्-अफवानां प्रतिक्रियारूपेण पिंग-एन्-समूहस्य प्रवक्ता अद्यैव ब्रोकरेज-चाइना-संस्थायाः संवाददात्रे प्रतिक्रियाम् अददात् यत् पिंग-आन्-समूहस्य मुख्यनिवेश-अधिकारी डेङ्ग बिन्-इत्यनेन व्यक्तिगत-पारिवारिक-कारणात् कम्पनीं प्रति राजीनामा प्रदत्तः , तथा च कम्पनी स्वस्य कार्यकालस्य समये स्वस्य योगदानं प्रकटितवती धन्यवादः, डेङ्ग बिन् २०२४ तमस्य वर्षस्य दिसम्बरमासे अनुबन्धस्य समाप्तिपर्यन्तं सेवां करिष्यति। पिंग एन् समूहस्य निवेशसमितेः निदेशकः गुओ शिबाङ्गः डेङ्ग बिन् इत्यस्य सम्बद्धं कार्यं स्वीकुर्यात् ।
डेङ्ग बिन् राजीनामा दत्तवान्
वस्तुतः डेङ्ग बिन् त्रयः वर्षाणां न्यूनकालं यावत् पिंग एन् समूहस्य मुख्यनिवेशपदाधिकारीरूपेण कार्यं कृतवान् अस्ति । २०२२ तमस्य वर्षस्य जनवरी-मासस्य २० दिनाङ्के पिंग-अन्-समूहस्य संचालकमण्डलेन पिंग-आन्-समूहस्य मुख्यनिवेश-अधिकारिणः (cio) रूपेण डेङ्ग-बिन्-इत्यस्य नियुक्तेः संकल्पस्य घोषणा कृता । घोषणायाम् एतदपि दर्शितं यत् पूर्वमुख्यनिवेशाधिकारी चेन् डेक्सियनः व्यक्तिगतवयोः कारणात् मुख्यनिवेशपदाधिकारीरूपेण कार्यं न करिष्यति, अपितु निवेशरेखायाः प्रबन्धनस्य उत्तरदायी च समूहस्य निवेशप्रबन्धनसमितेः निदेशकरूपेण कार्यं करिष्यति कार्यालयं।
पिंग एन् समूहे सम्मिलितुं पूर्वं डेङ्ग बिन् चीनप्रशांतबीमा (समूह) कम्पनी लिमिटेडस्य मुख्यनिवेशपदाधिकारी तथा च चीनप्रशांतबीमा (हाङ्गकाङ्ग) कम्पनी लिमिटेडस्य मुख्यनिवेशपदाधिकारी, निवेशसमाधानस्य निदेशकस्य तथा व्युत्पन्नस्य रूपेण कार्यं कृतवान् एआईए समूहः, अमेरिकनः अन्तर्राष्ट्रीयसमूहः (एआईजी) एशियाप्रशांतक्षेत्रीयः (जापानं दक्षिणकोरियां च विहाय) बाजारजोखिमप्रबन्धनपरिवेक्षकः अन्यपदाः च। सः न्यूयॉर्क-नगरस्य सिटी-विश्वविद्यालयस्य बारुच-महाविद्यालयात् व्यापार-प्रशासने स्नातकोत्तर-उपाधिं, परिमाणात्मक-प्रतिरूप-विश्लेषणे स्नातकोत्तर-उपाधिं च प्राप्तवान्, तथा च चार्टर्ड्-वित्तीय-विश्लेषकस्य, वित्तीय-जोखिम-प्रबन्धकस्य च योग्यतां धारयति
पिंग एन् समूहस्य आधिकारिकजालस्थले सूचनानुसारं डेङ्ग बिन् वर्तमानकाले पिंग एन् समूहस्य सहायकमहाप्रबन्धकः मुख्यनिवेशपदाधिकारी च अस्ति सः पिंग एन् समूहस्य अनेकानाम् होल्डिंग् सहायककम्पनीनां निदेशकरूपेण अपि कार्यं करोति, यत्र पिंग एन् जीवनबीमा च... ping an pension insurance.
२०२४ तमस्य वर्षस्य जूनमासस्य अन्ते पिंग एन् इन्शुरन्स् इत्यस्य पूंजीनिवेशविभागः ५.२ खरब युआन् अतिक्रान्तवान्, यत् वर्षस्य आरम्भात् १०.२% वृद्धिः अभवत् बीमाकोषनिवेशविभागस्य वार्षिकव्यापकनिवेशदरः प्रतिफलस्य दरः ४.२% आसीत्, वर्षे वर्षे ०.१ प्रतिशताङ्कस्य वृद्धिः, विगतदशवर्षेषु औसतव्यापकनिवेशदरेण प्रतिफलस्य दरः ५.४% आसीत्
अन्तरिमपरिणामसम्मेलने भागं गृहीत्वा डेङ्ग बिन् इत्यनेन उक्तं यत् वर्षस्य प्रथमार्धे दीर्घकालीनव्याजदरबाण्ड्-मध्ये बहु आवंटनं कृतम्, बहुमूल्य-स्टॉकेषु च बहु आवंटनं कृतम्, अतः निवेशस्य स्थिर-दर-प्रतिफलस्य निर्माणं जातम् शेयरबजारेण संतुलितं आवंटनं डम्बल-आकारस्य आवंटनं च प्राप्तम्, यत्र मूल्य-स्टॉकस्य सन्तुलित-विनियोगः, वृद्धि-स्टॉकस्य च विगतत्रिषु वर्षेषु इक्विटी-विनियोगः मार्केट-बेन्चमार्कं महत्त्वपूर्णतया अतिक्रान्तवान् वर्षस्य उत्तरार्धे वयम् अद्यापि एतेषां निवेशसिद्धान्तानां पालनम् करिष्यामः, सन्तुलितं आवंटनं करिष्यामः, सामरिक-अवकाशान् गृह्णीमः, राष्ट्रिय-रणनीतिक-दिशायाः निकटतया अनुसरणं करिष्यामः, नूतन-गुणवत्ता-उत्पादकता, पञ्च इत्यादीनां नीति-निर्देशानां अन्तर्गतं आवंटनेषु उत्तमं कार्यं करिष्यामः | प्रमुख वित्तीय लेख।
मीडियासाक्षात्कारे डेङ्ग बिन् बीमानिवेशस्य विषये स्वस्य अवगमनं प्रकटयितुं प्राचीनवाक्यद्वयं उद्धृतवान् - "आश्चर्येन विजयं प्राप्तुं समीचीनसंयोजनस्य उपयोगं कुर्वन्तु", "गठने युद्धं कुर्वन्तु ततः युद्धं कुर्वन्तु, युद्धस्य कला सामान्या अस्ति; अनुप्रयोगस्य बुद्धिः निहितम् अस्ति एकस्मिन् मनसि।" . पूर्ववाक्यं "सन त्ज़ू इत्यस्य युद्धकला: शक्तिअध्यायः" इत्यस्मात् आगतः, उत्तरं वाक्यं च "गीतवंशस्य इतिहासः: युए फेइ इत्यस्य जीवनी" इत्यस्मिन् युए फेइ इत्यनेन उक्तं
डेङ्ग बिन् इत्यनेन उक्तं यत् बीमानिवेशे "सकारात्मकं" सामरिकसंपत्तिविनियोगः इति अवगन्तुं शक्यते यदा सामरिकावकाशाः आगच्छन्ति तदा अस्माभिः सामरिकावसरं गृहीत्वा विपण्यप्रतिफलं गृहीतव्यम्, "आश्चर्येन विजयः" इति। युए फेइ इत्यनेन उक्तं यत् "गठनानन्तरं युद्धं युद्धस्य सामान्यकला अस्ति", यस्य अर्थः सामरिकविन्यासस्य सामरिकः अग्रे-दृष्टिः च इति । बीमानिवेशस्य कृते नीतिषु प्रतीक्षां न कृत्वा, विपण्यप्रवृत्तीनां नीतिप्रवृत्तीनां च पूर्वानुमानं करणीयम्, तथा च सामरिकं अतिरिक्तं प्रतिफलं प्राप्तुं प्रतिचक्रीयनिवेशविनियोगः करणीयः
गुओ शिबाङ्गः कार्यभारं गृह्णाति
पिंग एन् समूहस्य प्रवक्ता अवदत् यत् डेङ्ग बिन् २०२४ तमस्य वर्षस्य डिसेम्बरमासे अनुबन्धस्य समाप्तिपर्यन्तं सेवां करिष्यति। तावत्पर्यन्तं पिंग एन् समूहस्य निवेशसमितेः निदेशकः गुओ शिबाङ्गः डेङ्ग बिन् इत्यस्य सम्बद्धं कार्यं स्वीकुर्यात् ।
कथ्यते यत् गुओ शिबाङ्गस्य जन्म १९६५ तमे वर्षे अभवत्, सः सम्प्रति पिंग एन् समूहस्य सहायकमहाप्रबन्धकः मुख्यजोखिमपदाधिकारी च अस्ति ।
गुओ शिबाङ्गः मार्च २०११ तमे वर्षे पिंग एन् ग्रुप् इत्यत्र सम्मिलितः अभवत् तथा च पिंग एन् बैंक् कम्पनी लिमिटेड् इत्यस्य कार्यकारीनिदेशकः उपाध्यक्षः च, पिंग एन् सिक्योरिटीज कम्पनी लिमिटेड् इत्यस्य पिंग एन् बैंक् इत्यस्य उपमहाप्रबन्धकः, मुख्यजोखिमपदाधिकारी, अनुपालननिदेशकः च इति कार्यं कृतवान् कं, लिमिटेड (पूर्व शेन्झेन विकास बैंक कं, लिमिटेड) लघु एवं सूक्ष्म वित्त प्रभाग के निदेशक एवं लघु व्यवसाय वित्त प्रभाग के अध्यक्ष।
पिंग एन् ग्रुप् इत्यत्र सम्मिलितुं पूर्वं गुओ शिबाङ्ग इत्यस्य राज्यस्वामित्वयुक्तेषु बङ्केषु, संयुक्त-शेयर-बैङ्केषु च कतिपयवर्षेभ्यः कार्यानुभवः अपि आसीत् । एकदा सः चीन मिनशेङ्गबैङ्किङ्गस्य बीजिंगशाङ्गडीशाखायाः अध्यक्षः औद्योगिकव्यापारिकबैङ्कस्य मुख्यकार्यालयस्य राजधानीनियोजनविभागस्य मुख्यकर्मचारिसदस्यः उपविभागस्तरीयशोधकः (कार्यप्रभारी) च रूपेण कार्यं कृतवान् कम्पनी लि विभागः।
२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २२ दिनाङ्के सायं पिंग-अन्-बैङ्केन घोषितं यत् गुओ शिबाङ्ग्-इत्यनेन कार्यकारणात् कार्यकारीनिदेशकत्वेन, निदेशकमण्डलस्य जोखिमप्रबन्धनसमितेः सदस्यत्वेन, सम्बन्धितपक्षस्य लेनदेननियन्त्रणसमितेः सदस्यत्वेन, बैंकस्य उपाध्यक्षत्वेन च राजीनामा दत्तः परिवर्तते। तस्य त्यागपत्रस्य अनन्तरं सः पुनः बैंके तस्य धारकसहायककम्पनीषु च सेवां न करिष्यति। तस्मिन् एव दिने पिंग एन् ग्रुप् इत्यनेन घोषितं यत् संचालकमण्डलेन गुओ शिबाङ्ग इत्यस्य महाप्रबन्धकस्य सहायकरूपेण नियुक्तेः संकल्पस्य समीक्षा कृता अनुमोदनं च कृतम्, सः आधिकारिकतया महाप्रबन्धकस्य कृते कम्पनीयाः सहायकरूपेण कार्यं करिष्यति वित्तीय पर्यवेक्षण एवं प्रशासन के राज्य प्रशासन।
सम्पादकः लुओ जिओक्सिया
प्रूफरीडिंग : ली लिङ्गफेङ्ग