समाचारं

यु

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालः सिङ्गापुरस्य yu&t capital partners इत्यनेन जापानस्य nagoya stock exchange इत्यत्र सूचीकृतस्य espoir co., ltd. इत्यस्मै सार्वजनिकजाँचपत्रं प्रदत्तम्।

एस्पोइर् कम्पनी लिमिटेड् इत्यत्र वर्तमानं त्रिपक्षीयं युद्धं जूनमासे आरब्धम् यदा वर्षद्वयात् पूर्वं वर्तमानप्रबन्धनदलस्य प्रबन्धनप्राप्त्यर्थं साहाय्यं कृतवान् पुरुषः मतदानस्य अधिकारं चुनौतीं दत्तवान्, ततः परं तृतीयपक्षस्य वर्जिनद्वीपनिधितः बोलीं सम्मिलितवती अस्ति। अस्मिन् सन्दर्भे जापानी-इक्विटी-प्रबन्धनार्थं अत्यन्तं सम्माननीयः निजी-बाण्ड्-कोषः yu&t capital partners-इत्यनेन सार्वजनिक-जाँचपत्रं प्रदत्तम् इति तथ्यं महतीं रुचिकरम् अस्ति

मुख्यतया त्रयः बिन्दवः सन्ति। प्रथमं, espoir बहुमतस्य भागधारकस्य jpiw llc इत्यस्य प्रॉक्सी-युद्धस्य सामनां कुर्वन् अस्ति, परन्तु अभिलेख-तिथि-आधारितं भवन्तः मन्यन्ते यत् कः विजयी भविष्यति वा हारिष्यति वा? द्वितीयं, ६ सितम्बर् दिनाङ्के एशियाई डिजिटलबैङ्किंगसमूहः वाटरसाइड चार्म लिमिटेड् इत्यनेन प्रतिशेयरं ४५ अमेरिकीडॉलर् (६,४८० येन्) इत्येव अधिग्रहणस्य बोली प्रस्ताविता, परन्तु २० दिवसाभ्यन्तरे सितम्बर् मासस्य अन्ते यावत् जारीकर्त्ता इत्यनेन आशयविवरणं न जारीकृतम् आसीत् when do you plan to निर्गमकत्वेन अभिप्रायवक्तव्यं करणं? तृतीयम्, jpiw llc इत्यस्य सल्लाहकारः kitahama yamada toru office, यः प्रॉक्सी-युद्धं प्रारभते, सः प्रबलविरोधस्य घोषणां कृतवान्, परन्तु किं कम्पनी jpiw llc तथा kitahama yamada toru office इत्यनेन सह वार्ता आरब्धा? अपि च, यदि मूल्यं वर्धते तर्हि सम्भवति यत् jpiw llc तथा kitahama yamada toru office तस्य समर्थनं करिष्यन्ति? एते त्रयः विवादास्पदाः बिन्दवः सन्ति। यदा वयं जापानदेशे waterside charm ltd इत्यस्य नियमितवकीलेन सह भाषितवन्तः तदा सः "आम्, सत्यम्" इति प्रतिवदति स्म यत् espoir इत्यस्य निविदाप्रस्तावः (tob) $45 प्रतिशेयर (¥6,480 येन) वास्तविकः अस्ति वा इति।

कम्पनी अधिग्रहणप्रस्तावम् अकरोत् इति स्वीकृतवती, परन्तु प्रस्तावः सार्वजनिकः न कृतः । सौदाः सुचारुरूपेण गन्तुं शक्यन्ते वा इति प्रश्नस्य उत्तरे वकिलः अवदत् यत् "चर्चा आरब्धा एव" इति ।

तदतिरिक्तं espoir co., ltd. इत्यस्य मतदानस्य अधिकारस्य विषये jpiw llc इत्यनेन सह प्रॉक्सी-युद्धस्य सामना भवति । तेषां मनसि कस्य विजयः भविष्यति इति प्रश्नस्य उत्तरे वकिलाः प्रतिवदन्ति यत् "तृतीयपक्षस्य अधिग्रहणकर्ता इति नाम्ना वयं तस्मिन् विशेषतया केन्द्रीकृताः न स्मः, अस्माकं निवेशयोजनायाः आधारेण च अग्रे गमिष्यामः" इति

अन्तिमप्रश्नस्य विषये यत् ते jpiw llc तथा kitahama yamada toru office इत्यनेन सह वार्तालापं कुर्वन्ति वा इति, वकीलः प्रतिवदति यत् "कोऽपि टिप्पणी नास्ति।"

वयं निर्गन्तुकेन espoir co., ltd. इत्यनेन सह साक्षात्कारस्य अपि अनुरोधं कृतवन्तः, ते च प्रतिक्रियाम् अददुः यत् "अधिग्रहणप्रस्तावः अभवत् इति वयं स्वीकुर्मः, परन्तु मतानाम् विषये प्रत्येकं समये प्रकटीकरणस्य आवश्यकतां जनयति इति घटनायां वयं तान् प्रकटयिष्यामः। अस्माकं कृते अस्ति अन्यः टिप्पणी नास्ति।" "

विदेशेभ्यः अधिग्रहणस्य बोलीं कृत्वा अपि जापानी-अचल-सम्पत्-कम्पनीयां मतदान-अधिकार-युद्धे नूतन-रुचिं दर्शयन्तः चतुर्थ-पक्ष-निवेश-निधिनां उद्भवः अस्य विषयस्य पृष्ठभूमिं सहितं केचन अतीव रोचक-विकासान् जनयति

अस्वीकरणम् : मार्केट् जोखिमपूर्णम् अस्ति, कृपया सावधानीपूर्वकं चयनं कुर्वन्तु! अयं लेखः केवलं सन्दर्भार्थम् अस्ति, क्रयविक्रययोः आधारः नास्ति ।