समाचारं

नेझा ऑटोमोबाइलः - वाहनजालं internet of things कार्डरूपेण परिभाषितं भवति यदि जालपुटं विच्छिन्नं भवति तर्हि जालपुटं पुनः आरभ्य तस्य समाधानं कर्तुं शक्यते ।

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news इत्यस्य अनुसारं 5 अक्टोबर् दिनाङ्के nezha automobile इत्यनेन अद्य nezha l model इत्यस्य उपयोगेन सम्बद्धानां प्रश्नानाम् उत्तरं दातुं नेटिजन्स् इत्यस्य प्रश्नानाम् उत्तरं (issue 16) प्रकाशितम्।

नेझा ऑटोमोबाइल इत्यनेन आधिकारिकतया उक्तं यत् संचार आधारस्थानकस्य पृष्ठभूमितः इन्टरनेट् आफ् थिंग्स कार्ड् इति परिभाषितम् अस्ति संचारप्रदातृणां संचालनरणनीतिः अधिकतया मोबाईलफोन उपयोक्तृभ्यः प्राथमिकताम् अददात् यदा बहवः उपयोक्तारः सन्ति आधारस्थानकं, मोबाईलफोन-उपयोक्तृणां कृते सुचारु-सञ्चारं सुनिश्चित्य प्राथमिकता दीयते यदि सम्मुखीभवति यत्र वाहनस्य संजालतः विच्छिन्नः भवति तस्य स्थितिः संजालं पुनः आरभ्य समाधानं कर्तुं शक्यते।

पुनः आरम्भविधिः : system → network reset इत्यत्र क्लिक् कुर्वन्तु । उपयोक्ता संजालपुनर्स्थापनबटनं क्लिक् कृत्वा बृहत्पर्दे उपरि दक्षिणकोणे स्थितं संजालसंकेतगोपुरं विच्छिद्य पुनः आरभ्यते रीसेट् प्रक्रिया प्रायः १ तः २ निमेषपर्यन्तं भवति

नेझा ऑटोमोबाइलस्य आधिकारिकः प्रश्नोत्तरसामग्री निम्नलिखितरूपेण अस्ति ।

it home इत्यनेन china mobile internet of things co., ltd. इत्यस्य आधिकारिकजालस्थले पृष्टं कृत्वा ज्ञातं यत् iot कार्डं सार्वजनिकं internet of things इत्यस्य आधारेण अस्ति तथा च internet of things उपयोक्तृभ्यः मोबाईलसञ्चारप्रवेशसेवाः प्रदाति इन्टरनेट् आफ् थिंग्स इत्यस्य समर्थनं करोति तथा च समर्पितानां नेटवर्क् एलिमेण्ट् उपकरणानां माध्यमेन एसएमएस तथा वायरलेस् समर्थयति।