2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन ५ अक्टोबर् दिनाङ्के ज्ञापितं यत् अद्य एनआईओ लेटाओ ऑटोमोबाइल इत्यनेन लेटाओ प्रश्नोत्तरस्य त्रयोदशं अंकं प्रकाशितम् अयं अंकः एकत्र आनयति यत् अस्थायीरूपेण बृहत् बैटरी कथं भाडेन ग्रहीतुं शक्यते, भविष्ये स्थायिरूपेण ८५ डिग्री बैटरी यावत् उन्नयनं कर्तुं शक्यते वा इत्यादि . ६ एकः प्रश्नः ।
it house इत्यस्य आयोजनं निम्नलिखितरूपेण करोति ।
1. अहं भीतः अस्मि यत् 60 डिग्रीयां उच्चवेगेन चालयितुं बैटरी पर्याप्तं नास्ति। पश्चात् ८५-अङ्कस्य बैटरी-पर्यन्तं स्थायिरूपेण उन्नयनं कर्तुं शक्यते वा?
प्रथमं, लेडाओ लचीला उन्नयनस्य समर्थनं करोति, यत् अतीव सुविधाजनकम् अस्ति । केवलं समीपस्थं बैटरी-अदला-बदली-स्थानकं अन्विष्य यत् लचीलं बैटरी-उन्नयनं प्रदाति, आदेशं च ददातु । निर्धारितसमये आगत्य, बैटरी-अदला-बदली इव कारं चालयन्तु, ६०-किलोवाट्-बैटरी-इत्यस्य स्थाने ८५-किलोवाट्-बैटरी-स्थापनं कुर्वन्तु । उपयोगानन्तरं केवलं बैटरी-अदला-बदली-स्थानकं अन्वेष्टुम् यत् बैटरी-प्रत्यागन्तुं शक्नोति ।
द्वितीयं, लेडो बैटरी उन्नयनं दैनिकं, मासिकं, वार्षिकं, स्थायी अपि उन्नयनं च अन्तर्भवति । विद्युत् क्रयणं वा पट्टे वा, मूल्यान्तरं दत्त्वा एव भवान् स्थायिरूपेण लचीलतया च उन्नयनं कर्तुं शक्नोति । उपयोक्तृ-उन्नयन-आवश्यकतानां कृते यदि भवान् अधिकांशं समयं कार्यात् अवतरितुं गन्तुं च नगरे बालकान् उद्धर्तुं च यापयति तर्हि ६०-अङ्कस्य बैटरी-प्रयोगः अनुशंसितः परन्तु यदि भवतः कार्यं स्थानान्तरितम् अस्ति तथा च भवतः प्रायः नगरेषु कार्यं कर्तव्यं भवति, अथवा भवतः व्यापारस्य व्याप्तिः विस्तारिता भवति तथा च भवतः प्रायः नगरेषु व्यापारः चालयितुं भवति, तथा च भवतः मासे चतुः पञ्चवारं शतशः किलोमीटर् यावत् यात्रा कर्तव्या भवति, तर्हि तत् अनुशंसितम् स्थायिरूपेण उन्नयनं कर्तुं।
विशिष्टनीतीनां कृते कृपया तदनन्तरं लचीलं उन्नयननीतिं (दीर्घबैटरीजीवनस्य आधिकारिकवितरणस्य अनन्तरं विमोचनं अपेक्षितम्) पश्यन्तु ।
2. वाहनं सक्रियं कुर्वन् यानं क्रीणाति च एकः एव व्यक्तिः भवितुमर्हति वा?
सामान्यपरिस्थितौ खाताव्यवस्थायां आदेशकर्तुः, वाहनस्वामिनः, मुख्यवाहनस्वामिनः च त्रीणि भूमिकाः सुसंगताः भवन्ति ।
मानातु एषा स्थितिः भवति : भवता निक्षेपः दत्तः अस्ति तथा च वाहनस्य स्वामी निर्धारितः अस्ति, परन्तु तत् सक्रियं कुर्वन् भवता उक्तं यत् भवता स्वस्य खातेन सक्रियीकरणस्य आवश्यकता नास्ति यतोहि भवतः नामधेयेन पावर-अप अनुदानं भवति wife is more, or you consider that the car is mainly owned by मम पत्नी बालकान् उद्धर्तुं त्यक्तुं च तस्य उपयोगं करोति अस्मिन् सन्दर्भे प्राथमिककारस्वामित्वेन तस्याः खातेः सक्रियीकरणे कोऽपि समस्या नास्ति।
3. वायु-छिद्रकं y कारस्य समानं "जैव-रासायनिक-श्रेणी" अस्ति वा ?
लेडो एल६० इत्यस्य वायुशुद्धिकरणव्यवस्था विश्वे तुल्यकालिकरूपेण उत्तमः अस्ति ।
द्वे पक्षे : प्रथमं, l60 इत्यस्मिन् वायुगुणवत्तायाः वास्तविकसमयनिरीक्षणेन सह "शुद्धिकरण"स्तरस्य वातानुकूलनप्रणाली अस्ति । कारस्य बहिः भागस्य उपयोगः बाह्यवायुवातावरणस्य निरीक्षणार्थं भवति यत् कारस्य अन्तः pm2.5 इत्यस्य विशेषरूपेण निरीक्षणं करोति यदा कदापि कारस्य अन्तः बहिः वा वायुगुणवत्तायां परिवर्तनं दृश्यते सक्रियः भविष्यति। द्वितीयं फ़िल्टर-तत्त्वस्य सामग्री अस्ति l60 बहु-प्रभाव-छिद्रक-तत्त्वस्य उपयोगं करोति । तदतिरिक्तं अस्य जीवाणुनाशकप्रभावः भवति । आधिकारिकः छाननतत्त्वः बहुप्रभावी छाननतत्त्वः अस्ति तथा च "जैव रासायनिकश्रेणी" इति नेत्रयोः आकर्षकशब्दस्य उपयोगं न करोति ।
4. विशालः मेजः वायुगद्दा च कदा मुक्तः भविष्यति ?
तत्सहितं विशालं टेबलसेट् २०२५ तमस्य वर्षस्य प्रथमत्रिमासे आधिकारिककार-उत्पाद-मॉल-मध्ये प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति ।
वायुगद्दा : २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके सरप्राइज-मॉल-इत्यत्र अस्य प्रारम्भः भविष्यति इति अपेक्षा अस्ति ।
5. यदा शिशिरे हिमपातः भवति तदा द्वारस्य हस्तकं जमति किं न पोप् आउट् भवति?
लेडो एल६० इत्यस्य परीक्षणं हेइहे-नगरे २ वर्षाणि यावत् माइनस-४० डिग्री-पर्यन्तं भवति
6. एकस्मिन् समये चार्जं कृत्वा डिस्चार्जं कर्तुं शक्यते वा ?
न शक्नोति।