2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सितम्बरमासस्य अन्ते विकासकसम्मेलने मेटा अधुना एव विस्फोटं कृत्वा एकं उत्पादं विमोचितवान् यत् दशवर्षेभ्यः परिष्कृत्य अस्ति - होलोग्राफिक एआर चक्षुः ओरियनः, यस्य बिलम् "अद्यपर्यन्तं सर्वाधिकं उन्नतचक्षुः" इति कृत्वा स्टॉकमूल्यं क अभिलेख उच्च। अक्टोबर् ४ दिनाङ्के सायंकाले बीजिंगसमये मेटा पुनः बम्बं पातयित्वा सोरा-सदृशं विडियो-जनरेशन-माडलं मूवी-जेन्-इत्येतत् "अद्यपर्यन्तं सर्वाधिकं उन्नतं मीडिया-मूलभूतं मॉडल्" इति अवदन् ।
५ अक्टोबर् दिनाङ्के समापनपर्यन्तं मेटा २.२६% वर्धितः, तस्य स्टॉकमूल्यं ५९५.९४ डॉलरस्य अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् । अस्मिन् वर्षे आरम्भात् मेटा इत्यस्य शेयरमूल्यं ७०% अधिकं वर्धितम्, तस्य नवीनतमं कुलविपण्यमूल्यं १.५१ खरब डॉलरं यावत् अभवत् ।यथा यथा मेटा इत्यस्य शेयरमूल्यं वर्धमानं भवति तथा तथा तस्य मुख्यकार्यकारी मार्क जुकरबर्ग् प्रथमवारं अमेजन संस्थापकं बेजोस् इत्येतम् अतिक्रान्तवान् तथा च मस्क इत्यस्य पश्चात् द्वितीयः धनी व्यक्तिः अभवत्
आधिकारिकब्लॉग् मध्ये मेटा इत्यनेन उक्तं यत् नवविमोचितं मेटा मूवी जेन् एकः उन्नतः विसर्जनशीलः कथात्मकः मॉडलः श्रृङ्खला अस्ति यस्य चत्वारि प्रमुखाणि कार्याणि सन्ति: विडियो जनरेशन, व्यक्तिगतं विडियो जनरेशन, सटीकं विडियो सम्पादनं, ऑडियो जनरेशन च मेटा-प्रदर्शनस्य विडियोतः न्याय्यं चेत् चित्रसौन्दर्यं, विवरणं, चरित्रगति-सुचारुता, शारीरिक-नियमाः च इति दृष्ट्या उत्तमं परिणामं प्राप्तवान्
विशिष्टकार्यस्य दृष्ट्या उपयोक्तारः चित्राणि अपलोड् कर्तुं शक्नुवन्ति तथा च meta movie gen इत्यस्य उपयोगेन चरित्रलक्षणं गतिं च निर्वाहयन् व्यक्तिगतरूपेण विडियो जनयितुं शक्नुवन्ति उपयोक्तारः meta movie gen इत्यस्मै अपि विडियो सञ्चिकाः अथवा पाठसामग्री प्रदातुं तत्सम्बद्धं श्रव्यं जनयितुं शक्नुवन्ति ।movie gen 1080p, 16 सेकण्ड्, 16 फ्रेम्स प्रति सेकण्ड् उच्चपरिभाषादीर्घविडियोजननस्य समर्थनं करोति, तथैव 45 सेकण्ड् पर्यन्तं उच्चगुणवत्तायुक्तं श्रव्यं जनयितुं क्षमता च समर्थयति
परन्तु सोरा इव मूवी जेन् अपि "भविष्यस्य" उत्पादः अस्ति तथा च अद्यापि सर्वेषां कृते उद्घाटितः नास्ति, तथा च स्पष्टसमयसूची नास्ति । अधिकारिणः वदन्ति यत् ते मनोरञ्जन-उद्योगे व्यावसायिकैः निर्मातृभिः च सह सक्रियरूपेण संवादं कुर्वन्ति, सहकार्यं च कुर्वन्ति तथा च आगामिवर्षे कदाचित् मेटा-संस्थायाः स्वस्य उत्पादेषु सेवासु च एतत् एकीकृत्य अपेक्षन्ते।
विदेशीयमाध्यमानां अनुसारं मेटा उपाध्यक्षः कॉनर् हेस् विलम्बितस्य प्रक्षेपणस्य महत्त्वपूर्णं कारणं प्रकाशितवान् सः अवदत् यत् मेटा मूवी जेन् सम्प्रति पाठप्रोम्प्ट् इत्यस्य उपयोगेन एकं विडियो जनयति यस्य प्रतीक्षाय प्रायः दशनिमेषाः भवन्ति, येन उपयोक्तृअनुभवं बहु प्रभावितं भवति। मेटा आशास्ति यत् उपभोक्तृणां आवश्यकतानां पूर्तये यथाशीघ्रं विडियोजननस्य दक्षतायां अधिकं सुधारं करिष्यति तथा च मोबाईल टर्मिनल् इत्यत्र विडियो सेवां प्रारभ्यते।
मेटा कथयति यत् मूवी जेन् अनुज्ञापत्रधारितसार्वजनिकदत्तांशसमूहानां संयोजने प्रशिक्षिता अस्ति।तस्य पृष्ठतः तान्त्रिकविवरणानां विषये मेटा एआइ शोधदलेन सामाजिकमाध्यमेषु ९२ पृष्ठीयं पत्रमपि प्रकाशितम् । रिपोर्ट्-अनुसारं मेटा-संस्थायाः एआइ-संशोधनदलः मुख्यतया एतानि विस्तृतानि कार्याणि प्राप्तुं मूलभूत-माडलद्वयस्य उपयोगं करोति, यत्र movie gen video, movie gen audio मॉडल् च सन्ति
movie gen video इति पाठ-तः-वीडियो-जननार्थं 30b पैरामीटर्-मूलभूतं मॉडल् अस्ति, यत् 16 सेकण्ड् यावत् दीर्घं उच्चगुणवत्तायुक्तं hd विडियो जनयितुं समर्थः अस्ति । movie gen audio मॉडल् इति 13b पैरामीटर् मॉडल् विडियो तथा पाठ-तः-श्रव्य-जननार्थं भवति, यत् ध्वनिप्रभावं संगीतं च सहितं 45 सेकण्ड् यावत् उच्चगुणवत्तायुक्तं उच्च-निष्ठा-श्रव्यं जनयितुं समर्थं भवति, तथा च विडियो-सह समन्वयितं भवति
इदं ज्ञायते यत् मॉडल् पूर्वप्रशिक्षणपदे चित्रस्य, विडियोदत्तांशस्य च बृहत् परिमाणं उपयोगः भवति तथा च दृश्यजगतः विविधाः अवधारणाः अवगन्तुं शक्नुवन्ति, यत्र वस्तुगतिः, अन्तरक्रिया, ज्यामितिः, कॅमेरागतिः, भौतिकनियमाः च सन्तिविडियोजननस्य गुणवत्तां सुधारयितुम्, सावधानीपूर्वकं चयनितानां उच्चगुणवत्तायुक्तानां विडियोनां पाठ-शीर्षकाणां च लघुसमूहस्य उपयोगेन मॉडलस्य पर्यवेक्षितं सूक्ष्म-समायोजनं (sft) अपि भवतिप्रतिवेदने दर्शितं यत् प्रशिक्षणोत्तरप्रक्रिया movie gen video मॉडल प्रशिक्षणस्य महत्त्वपूर्णः चरणः अस्ति, यत् विडियो जननस्य गुणवत्तायां अधिकं सुधारं कर्तुं शक्नोति, विशेषतः चित्राणां विडियोनां च व्यक्तिगतकरणं सम्पादनं च कार्याणि।
एकस्मिन् तकनीकीपत्रे शोधदलेन movie gen video मॉडलस्य मुख्यधारायां विडियो जनरेशन मॉडलस्य च तुलनात्मकदत्तांशः प्रकाशितः । यतो हि सोरा सम्प्रति उद्घाटितः नास्ति, अतः शोधकर्तारः केवलं तस्य सार्वजनिकरूपेण प्रकाशितानां भिडियोनां, तुलनायै युक्तीनां च उपयोगं कर्तुं शक्नुवन्ति । अन्येषां मॉडल्-समूहानां कृते, यथा runway gen3, lumalabs, keling 1.5 च, शोधकर्तारः एपिआइ-अन्तरफलकानां माध्यमेन स्वयमेव विडियो-जननं कर्तुं चयनं कुर्वन्ति ।
विजयदरस्य तुलनां कृत्वा समग्रगुणवत्तायाः दृष्ट्या movie gen video runway gen3 तथा lumalabs इत्येतयोः अपेक्षया महत्त्वपूर्णतया उत्तमम् अस्ति, openai sora इत्यस्य अपेक्षया किञ्चित् लाभः अस्ति, तथा च घरेलुकेलिंग् १.५ इत्यस्य बराबरम् अस्ति
एकदा मेटावर्सक्षेत्रे कष्टानि प्राप्य मेटा इत्यनेन २०२४ तमे वर्षे जनरेटिव एआइ इत्यस्य साहाय्येन स्वस्य भाग्यं सफलतया विपर्ययितम् ।अगस्तमासस्य आरम्भे जेपी मॉर्गन इत्यनेन एकं प्रतिवेदनं जारीकृतम् यत् मेटा इत्यस्य लक्ष्यमूल्यं ४८० डॉलरतः ६१० डॉलरपर्यन्तं वर्धितम् इति प्रतिवेदने सूचितं यत् मेटा इत्यनेन अद्यतनकाले उत्तमं प्रदर्शनं कृतम् अस्ति तथा च मन्यते यत् सः प्रमुखेषु दीर्घकालीनयोजनासु विशेषतः एआइ इत्यत्र समुचितरूपेण निवेशं कृतवान्। सेप्टेम्बरमासस्य अन्ते जेपी मॉर्गन चेस् इत्यनेन पुनः मेटा इत्यस्य विषये आशावादी इति घोषितं, तस्य लक्ष्यमूल्यं ६१० डॉलरतः ६४० डॉलरपर्यन्तं वर्धितम् ।
अस्मिन् वर्षे अगस्तमासे मेटा इत्यस्य २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदने प्रकाशितेन ज्ञातं यत् कम्पनीयाः राजस्वं ३९.०७१ अब्ज अमेरिकीडॉलर्, वर्षे वर्षे २२% वृद्धिः, शुद्धलाभः च १३.४६५ अमेरिकीडॉलर्, वर्षे वर्षे ७३% वृद्धिः अभवत् । , उभयत्र वालस्ट्रीट् विश्लेषकाणां अपेक्षां अतिक्रान्तम्। मेटा इत्यनेन उक्तं यत् कृत्रिमबुद्धौ कम्पनीयाः महता निवेशेन तस्याः ऑनलाइनविज्ञापनमञ्चस्य कार्यक्षमतायाः उन्नयनार्थं साहाय्यं कृतम्, यत् राजस्ववृद्धेः महत् कारणम् अस्ति।
मेटा इत्यस्य राजस्वं चतुर्णां त्रैमासिकानां कृते २०% अधिकं वर्धितम् अस्ति । मेटा भविष्यवाणीं करोति यत् २०२४ तमस्य वर्षस्य तृतीयत्रिमासे कम्पनीयाः कुलराजस्वं ३८.५ अब्ज अमेरिकीडॉलर् तः ४१ अब्ज अमेरिकीडॉलर् यावत् भविष्यति, एतत् दृष्टिकोणं विश्लेषकानाम् अपेक्षां अपि अतिक्रमति