2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विपणेन सहसा "वृषभविपण्यस्य" आरम्भः अभवत्!
३० सितम्बर् दिनाङ्के प्रमुखानां ए-शेयर-सूचकाङ्कानां मात्रायां वृद्धिः अभवत्, यत्र शङ्घाई-शेन्झेन्-नगरयोः व्यापारस्य मात्रा २.५ खरब-युआन्-अधिकं जातम्, २०१५ तमे वर्षे वृषभ-बाजारस्य चरम-मूल्यं अतिक्रान्तवान्, नूतनं अभिलेखं च उच्चतमं कृतवान् ततः परं ए-शेयर-विपण्यविरामस्य समये हाङ्गकाङ्ग-नगरस्य स्टॉक्स्-मध्ये निरन्तरं वृद्धिः अभवत् ।
बाजारे एतस्य बृहत्-परिमाणस्य उदयस्य व्याख्यां कर्तुं दलाली-संस्थानां चीनीय-सञ्चारकैः कैथे-निधिः, चीन-यूरोप-निधिः, बोशी-निधिः, ज़िन्युआन्-निधिः, देबाङ्ग-निधिः इत्यादीनां बहूनां सार्वजनिकनिधिनां साक्षात्कारः कृतः विपण्यदृष्टिकोणं पश्यन् बहवः सार्वजनिकनिधयः मन्यन्ते यत् नीतिसमर्थनेन विपण्यविश्वासस्य पुनर्स्थापनेन च चालितः ए-शेयरबाजारस्य अनन्तरं प्रवृत्तेः कृते अधिकसकारात्मकदृष्टिकोणं कर्तुं शक्यते।
अनुकूलनीतीनां संयोजनं प्रवर्तते, विपण्यं च एकस्य उफानस्य स्वागतं करोति
विपण्यस्य उल्लासस्य विषये अनेके सार्वजनिकप्रस्तावैः तस्य व्याख्या कृता अस्ति ।
कैथे फण्ड् इत्यस्य मतं यत् न्यूनातिन्यूनं त्रयः कारकाः सन्ति ये विपण्यं ऊर्ध्वं चालयन्ति-
प्रथमं, उच्चस्तरीयनगरेषु उपभोक्तृकूपनैः राष्ट्रियदिवसस्य यात्राऋतुः उत्प्रेरकः उत्तेजितः च आसीत्, यत्र सामाजिकसेवा उपभोगसम्बद्धाः क्षेत्राः अग्रणीः आसन् अल्पकालिकसूक्ष्मतरलतायाः सुधारः विपण्यवातावरणस्य आधारं निर्माति, मौलिकपरिमाणे "उपभोक्तृकूपनस्य + स्थिररोजगारस्य" संयोजनेन घरेलुमाङ्गस्य क्षमतायाः लाभः भवितुं शक्नोति
द्वितीयं, विपण्यविश्वासः विपर्यस्तः अभवत्, टीएमटी-वृद्धिक्षेत्रं च अधिकं लचीलं जातम्, यत्र सर्वकारीयवित्तस्य प्रति संवेदनशीलाः सङ्गणकाः सर्वाधिकं लाभं प्राप्नुवन्ति प्रारम्भिकपदे वित्तव्ययः मन्दः अभवत्, सङ्गणक-उद्योगस्य लाभः अधः संशोधितः, मूल्याङ्कनानां तलपर्यन्तं क्षयः अभवत् झिन्चुआङ्गस्य विकासस्य निश्चयः तुल्यकालिकरूपेण अधिकः अस्ति, वर्षस्य उत्तरार्धे वित्तनीतिः अधिका प्रभावी भविष्यति । सूचना-नवाचार-क्षेत्रे माङ्गं उत्तेजितुं वर्षस्य प्रथमार्धे खरब-कोष-बण्ड्-निर्गमनस्य प्रस्तावस्य अनन्तरं वर्षस्य उत्तरार्धे सूचना-नवाचार-नीतीनां उन्नयनस्य गतिः महतीं त्वरिता अभवत्, तथा च स्थिरः अस्ति स्थानीयकरणप्रक्रियायाः उन्नतिः अधिकाधिकं स्पष्टा अभवत् । नीतीनां मार्गदर्शनेन झिन्चुआङ्ग-नगरस्य पर्याप्तं स्थानं, लचीलापनं च अस्ति ।
तृतीयः अनुकूलनीतीनां संयोजनस्य आरम्भः, विपण्यं वृषभविपण्यमानसिकतां प्रविष्टवान्, वित्तीयक्षेत्रं च वृषभविपण्यध्वजं गृहीतवान् अस्मिन् सप्ताहे केन्द्रीयसमितेः राजनैतिकब्यूरो तथा राज्यपरिषदः प्रासंगिकमन्त्रालयाः आयोगाः च गहनसमागमं कृत्वा पूंजीबाजारे, अचलसम्पत्, अर्थव्यवस्थायां वर्तमानसमस्यानां प्रतिक्रियारूपेण अपेक्षां अतिक्रम्य अनुकूलनीतीनां संकुलं प्रारब्धवन्तः। नीतिप्रभावस्य दृष्ट्या, एतेन पूंजीबाजारस्य तरलतायाः, अचलसम्पत्त्याः च स्थगिततायाः समस्यानां प्रभावीरूपेण समाधानं कृतम् अस्ति, गैर-बैङ्कक्षेत्रस्य मौलिकता पूंजीबाजारस्य, अचलसम्पत्बाजारस्य च सह अत्यन्तं सहसंबद्धः अस्ति, तथा च, तस्य आरम्भात् प्रत्यक्षतया लाभः अभवत् अनुकूलनीतीनां संकुलम्।
बोसेरा कोषः अवदत् यत् २९ सितम्बर् दिनाङ्के केन्द्रीयबैङ्केन वित्तीयनिरीक्षणस्य राज्यप्रशासनेन च चत्वारि वित्तीयसमर्थनानि अचलसम्पत्नीतिः जारीकृतानि, येषु विद्यमानबन्धकव्याजदरेषु समायोजनं, द्वितीयगृहेषु न्यूनतमपूर्वभुगतानानुपातः न्यूनीकृतः, "वित्तीय १६" विस्तारितः। तथा अन्यनीतिसमयसीमाः, तथा च किफायती आवासस्य पुनर्विकासस्य अनुकूलनं। २९ सितम्बर् दिनाङ्के सायं शङ्घाई, ग्वाङ्गझौ, शेन्झेन् च देशेषु सम्पत्तिविपण्यस्य अनुकूलनार्थं नीतयः जारीकृताः, सकारात्मकसंकेताः मुक्ताः । ३० सितम्बर् दिनाङ्के प्रकाशितस्य सितम्बरमासस्य सकारात्मकपीएमआई-आँकडानां सह मिलित्वा विनिर्माणपीएमआई पूर्वमासात् पुनः उत्थापितः, गैर-निर्माण-व्यापक-पीएमआई उल्लास-बस्ट-रेखायाः उपरि निरन्तरं भवति स्म, आर्थिक-आँकडानां सीमान्त-सुधारः अपि वर्धने साहाय्यं कृतवान् बाजार जोखिम भूख। निरन्तरं अनुकूलनीतिभिः, उत्तम-आर्थिक-मूलभूतैः च इत्यादिभिः बहुभिः अनुकूलनीतिभिः उत्तेजितः ए-शेयरेषु ३० सितम्बर् दिनाङ्के तीव्ररूपेण वृद्धिः अभवत्, यत्र शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः ८% अधिकं वर्धितः, जीईएम-मध्ये १५% अधिकं वृद्धिः अभवत्
वैनगार्ड फण्ड् इत्यनेन उक्तं यत् ३० सितम्बरदिनाङ्के मार्केट्-उत्थानम् गतसप्ताहस्य प्रबल-प्रवृत्तेः निरन्तरता अस्ति गतसप्ताहे शङ्घाई-कम्पोजिट्-सूचकाङ्के १२.८१% वृद्धिः, जीईएम-सूचकाङ्कः २२.७१%, सर्वेषु प्रमुखेषु सूचकाङ्केषु च तीव्रवृद्धिः अभवत् ए-शेयर-विपण्यं महत्त्वपूर्णं मोक्षबिन्दुं प्राप्य आधिकारिकतया विपर्यय-उच्च-पदं प्रविष्टवान् स्यात् । नीतीनां निरन्तरप्रवर्तनेन विपण्यं स्पष्टवृद्ध्यापेक्षाः प्रदत्ताः, शेयरबजारस्य प्रबलं उदयं च प्रवर्धितम्।
ज़िन्युआन् कोषेण उक्तं यत् नीतिदृष्टिकोणेषु परिवर्तनस्य कारणात् मौद्रिकनीतिः कार्यान्विता अस्ति, वित्तनीतिस्य अपेक्षाः प्रबलाः सन्ति, विपण्यप्रवृत्तिः च विपर्यस्तः अभवत् पोलिटब्यूरो-समागमस्य मसौदे विमोचनानन्तरं नीति-वृत्तौ परिवर्तनेन विपण्य-जोखिम-भूखं बहुधा वर्धयिष्यति, विपण्य-विश्वासं बहुधा उत्तेजयिष्यति, विपण्य-निराशावादं च बहुधा न्यूनीकरिष्यति |. विपण्यं बृहत्प्रमाणेन ऊर्ध्वगामिनी प्रवृत्तिं प्रारब्धम् अस्ति ।
फुरोङ्ग फण्ड् इत्यनेन उक्तं यत् ३० सितम्बर दिनाङ्के सितम्बरमासे अन्तिमबाजारस्य स्वागतं कृतवान् gem सूचकाङ्कः एकमासस्य वृद्धेः अभिलेखं स्थापितवान् सितंबरं माह। ३० तमे दिनाङ्के प्रमुखाः ए-शेयर-सूचकाङ्काः दिनभरि उच्छ्रिताः, शङ्घाई-शेन्झेन्-देशयोः व्यापारस्य परिमाणं २.५ खरब-युआन्-अधिकं जातम्, यत् अभिलेख-उच्चम् अस्ति तेषु शेनवान्-नगरस्य प्रथमस्तरीय-उद्योगेषु सङ्गणकस्य उच्चस्थानं १३.२४% वृद्धि-दरेन अभवत् । विभाजितक्षेत्रेषु अन्तर्जालप्रतिभूतिसंस्थाः, प्रतिभूति-आइटी च प्रबलतया पुनः उत्थापिताः । विपण्यभावना अधिका अस्ति तथा च व्यापारस्य परिमाणं तीव्रगत्या प्रवर्धते। अन्तर्जालप्रतिभूतिसंस्थानां प्रतिभूति-it-क्षेत्राणां च कृते इक्विटी-विपण्यस्य परिस्थितयः एव मौलिकाः अग्रे-दृष्टि-सूचकाः सन्ति । लेनदेनस्य मात्रायाः, कारोबारस्य दरस्य च वृद्ध्या अन्तर्जालप्रतिभूतिकम्पनीनां मौलिकविषयेषु अपेक्षाणां विपर्ययः अभवत् ।
ए-शेयर-विपण्यस्य अनन्तरं प्रवृत्तेः सकारात्मकं दृष्टिकोणं कुर्वन्तु
विपण्यदृष्टिकोणं प्रतीक्षमाणाः बहवः सार्वजनिकप्रस्तावाः सम्प्रति तुल्यकालिकरूपेण आशावादीः सन्ति ।
कैथे फंडस्य मतं यत् नीतयः अयं दौरः निरन्तरं विमोचितः भविष्यति तथा च दिसम्बर २००५, नवम्बर २००८, फरवरी २०२४ इत्यादिषु चरमबाजारस्थितीनां समीक्षायाः व्युत्पत्तेः च उल्लेखं कृत्वा : १) समयस्य दृष्ट्या , मार्केट् औसतेन निश्चितकालं यावत् स्थास्यति विदेशेषु शेयरबजारेषु सापेक्षं मूल्याङ्कनं, उच्चक्षयस्य आर्धं मरम्मतं 3) दिशायाः दृष्ट्या, वयं क्षयात् (वृद्धिः, दलाली फर्माः) जोखिम-भूख-सञ्चालित-सुपर-बाजार-पुनरुत्थानस्य विषये आशावादीः स्मः तथा च पुनर्प्राप्तेः मुख्यरेखायाः विषये आशावादी स्मः मध्यावधि मौलिकता (उपभोग, अचल सम्पत्ति) द्वारा।
ज़िन्युआन् कोषस्य मतं यत् एषः उदयस्य दौरः मोटेन त्रयः चरणाः विभक्तः भविष्यति : द्रुतगतिना उदयकालः, बफरकालः, सत्यापनकालः च । उदयस्य प्रारम्भिकपदे अतिविक्रयितपुनर्उत्थानस्य अपेक्षितलाभानां च मुख्यविशेषतारूपेण विविधाः उद्योगाः सामान्यतया एकस्मिन् गोलरूपेण वर्धिताः अस्मिन् सप्ताहे उपभोगः, गैर-बैङ्क-वित्तः, अचल-सम्पत् इत्यादयः उद्योगाः लाभस्य नेतृत्वं कृतवन्तः, पारम्परिकाः रक्षात्मकाः उपयोगिताः, पेट्रोलियम-पेट्रोकेमिकल-उद्योगाः च पश्चात्तापं कृतवन्तः क्रयणस्य उत्साहस्य प्रसारणानन्तरं विपण्यं बफरकालं प्रविशति यस्मिन् क्रमेण नीतयः प्रवर्तन्ते अस्मिन् स्तरे उद्योगस्य चयनं आयस्य महत्त्वपूर्णः स्रोतः अस्ति। अन्तिमः कार्यप्रदर्शनदत्तांशलक्ष्यस्य सत्यापनकालः भवति यदि तावत्पर्यन्तं दत्तांशः सत्यापितः भवति, तथा च आगामिवर्षस्य आर्थिकलक्ष्यस्य कृते अधिका अपेक्षा दीयते, तर्हि विपण्यं विपर्ययः स्थापयितुं शक्नोति।
चीन-यूरोप-कोषेण उक्तं यत् ए-शेयर-विपण्यस्य अनन्तरं प्रवृत्तेः विषये अधिकं सकारात्मकं दृष्टिकोणं कर्तुं शक्नोति। अनेकदिनानां लाभस्य अनन्तरं शेयरबजारः उचितमूल्ये पुनः आगच्छति, नीतिप्रतिक्रियासु मार्केट् इत्यस्य सकारात्मकदृष्टिकोणं दर्शयति। अपेक्षा अस्ति यत् आगामिकाले नीतीनां क्रमिककार्यन्वयनेन, वृद्धिशीलनीतीनां उन्नत्या च ए-शेयर-विपण्यं विगतत्रिवर्षस्य मन्दतायाः बहिः गत्वा विकासस्य नूतनपदे प्रवेशं करिष्यति इति अपेक्षा अस्ति चीन यूरोप कोषस्य मतं यत् ए-शेयर-बाजारस्य भविष्यस्य विकासः नीतिसमर्थनम् अपि च मार्केट्-विश्वासस्य पुनर्स्थापनेन च चालितं भविष्यति निवेशकैः नीति-प्रवृत्तिषु विपण्य-परिवर्तनेषु च निकटतया ध्यानं दत्त्वा तर्कसंगत-निवेश-निर्णयान् कर्तव्यम् |.
डेप्पोन् फण्ड् इत्यनेन उक्तं यत् वर्तमानस्थितिः इतिहासात् भिन्ना अस्ति, नीतीनां निरन्तर उत्प्रेरकत्वेन व्यापारस्य परिमाणं त्वरितम् अस्ति यद्यपि राष्ट्रियदिवसस्य अनन्तरं अनिश्चितताः सन्ति तथापि देशे विदेशेषु प्रभावस्य मार्गः प्रायः घरेलु आणविकान्तं प्रभावितं कृत्वा निर्यातस्य माध्यमेन भवति; यदा ब्याजदरेषु कटौतीः अन्ये च पद्धतयः पूंजीप्रवाहमार्गं प्रभावितयन्ति, तदा भावनां वर्धयति इति कारकं बाह्यमागधस्य अपेक्षया घरेलुमागधक्षमतां उत्तेजितस्य विषये अधिकं वर्तते, अतः विदेशीयबाजारस्य तुलने स्पष्टतया न्यूनानुमानं भवति अस्मिन् वर्षे राष्ट्रियदिवसस्य समये, राष्ट्रदिवसस्य अनन्तरं विपण्यं च अद्यापि अस्ति it depends on the domestic environment. आवासीयनिधिः सम्प्रति त्वरितगत्या विपण्यां प्रविशति, अपि च शङ्घाई-स्टॉक-एक्सचेंजः एकस्मिन् समये व्यापारं निरुद्धं करोति प्रतिभूति-खाता-उद्घाटनम् अपि सप्ताहान्ते अत्यन्तं लोकप्रियं भवति, भविष्ये च विपण्यां प्रविशति एव केन्द्रीयबैङ्केन उक्तं यत् तस्य ५०० अरब युआन् संस्थागतस्वैपसुविधाः, ३०० अरब युआन् पुनर्क्रयणं, वर्धितानां धारणानां वृद्धिनिधिः पुनः ऋणं च विपण्यां प्रविष्टम्। सामरिकसञ्चालनस्य दृष्ट्या प्रवृत्तिम् अनुसृत्य दृढतया वृषभं कुर्वन्तु।
एचएसबीसी जिन्ट्रस्ट् कोषस्य मतं यत् चतुर्थत्रिमासिकं प्रति पश्यन्, नीतयः स्पष्टतया स्थानान्तरिताः इति विचार्य, अपेक्षितपुनर्उत्थानेन आनयितस्य मूल्याङ्कनपुनर्स्थापनस्य लचीलतायाः अवहेलना कर्तुं न शक्यते। पूंजीबाजारस्य वर्तमानस्य ऊर्ध्वगामिनीनीतिचक्रस्य सह मिलित्वा लाभांशवर्धनार्थं सूचीकृतकम्पनीनां प्रचारः इत्यादयः उपायाः बाजारस्य दीर्घकालीन-आन्तरिक-पूञ्जी-आपूर्ति-माङ्ग-संरचनायां सुधारं करिष्यन्ति ब्याज-दर-कटाह-चक्रं, उच्च-उत्पाद-सम्पत्त्याः विपण्य-माङ्गं च वर्धयिष्यति इक्विटी सम्पत्तिषु आवंटनमागधा। तदनन्तरं विपण्यं पुनर्मूल्यांकनप्रक्रिया निरन्तरं भविष्यति इति अपेक्षा अस्ति। बहुकारकाणां अनुनादस्य अन्तर्गतं अपेक्षा अस्ति यत् विपण्यजोखिमस्य भूखः वर्धते, जोखिमप्रीमियमस्य न्यूनता अपेक्षिता अस्ति, वर्तमानकाले तुल्यकालिकरूपेण न्यून ऐतिहासिकस्तरस्य मूल्याङ्कितानां इक्विटीसम्पत्त्याः पुनर्मूल्यांकनं अपेक्षितम् अस्ति
अल्पकालीनरूपेण यथा यथा वृद्धिं स्थिरीकर्तुं नीतिः वर्धते तथा तथा महङ्गानि निम्नस्तरात् पुनः उच्छ्रिताः भवन्ति, तरलता प्रचुरता भवति, विपण्यलाभः अधः भवति, न्यूनमूल्येन प्रोचक्रीयक्षेत्राणां निवेशमूल्यं च अधिकं प्रमुखं भवति दीर्घकालीनरूपेण चीनस्य अर्थव्यवस्थायाः गतिः पुनर्निर्माणं क्रियते, "नवीनगुणवत्तायुक्ता उत्पादकता" इत्यनेन सह सम्बद्धा नूतना आर्थिकवृद्धिगतिः दीर्घकालीनविकासस्थानं अधिकं भविष्यति, यत् यदा इक्विटीसम्पत्तयः न्यूनाः भवन्ति तदा ध्यानं दातुं योग्या दिशा अस्ति एकत्र गृहीत्वा, वर्तमानकाले नूतन-आर्थिक-वृद्धि-क्षेत्रे तथा पारम्परिक-प्रो-चक्रीय-मूल्य-क्षेत्रे च उपविभक्त-निवेश-अवकाशाः सन्ति, तथा च ये क्षेत्राः दीर्घकालीन-विकास-स्थानं लाभप्रदता-सुधार-लचीलतां च गृह्णन्ति, ते सामान्यतया प्राधान्यं ददति निम्नलिखितदिशासु ध्यानं ददातु: औद्योगिकप्रवृत्तिभिः औद्योगिकनीतिभिः सह प्रतिध्वनितवन्तः नवीनाः उत्पादकताक्षेत्राणि: एआइ हार्डवेयर, उच्चस्तरीयविनिर्माणं, चिकित्सा इत्यादिभिः प्रोचक्रीयक्षेत्राणि येषां लाभः स्थिरवृद्धिनीतिभिः भवति: औद्योगिकधातुः, गृहउपकरणाः इत्यादयः
सम्पादकः लुओ जिओक्सिया
प्रूफरीडिंग : गाओ युआन