2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, संयुक्तराष्ट्रसङ्घः, ४ अक्टोबर् (रिपोर्टरः पान युन्झाओ) रूसस्य अनुरोधेन संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः चतुर्थे दिनाङ्के "बेक्सी" प्राकृतिकगैसपाइपलाइनविस्फोटस्य अन्वेषणस्य समीक्षायै एकां बैठकं कृतवती। अधिकांशः प्रतिनिधिः आक्रमणानां वा गम्भीरमूलसंरचनानां क्षतिस्य वा विरोधं पुनः उक्तवान्, अपराधिनां उत्तरदायित्वस्य आवश्यकतायां च बलं दत्तवान् । परन्तु सम्बन्धितदेशेषु ये अन्वेषणाः समाप्ताः अथवा अद्यापि प्रचलन्ति तेषां विषये विभिन्नपक्षस्य भिन्नाः दृष्टिकोणाः सन्ति ।
संयुक्तराष्ट्रसङ्घस्य रूसस्य स्थायीप्रतिनिधिः नेबेन्जिया स्वभाषणे अवदत् यत् "नॉर्ड स्ट्रीम" पाइपलाइनस्य उपरि "आतङ्कवादी आक्रमणम्" अन्तर्राष्ट्रीयशान्तिसुरक्षा, यूरोपीय ऊर्जा तथा पर्यावरणसुरक्षा, तथा च बाल्टिक सागर। अस्मिन् वर्षे फेब्रुवरीमासे डेन्मार्क-स्वीडेन्-देशयोः अन्वेषणस्य समापनस्य घोषणां कृत्वा निष्कर्षः कृतः यत् नोर्ड् स्ट्रीम्-पाइप्-लाइन्-इत्यस्य खलु जानी-बुझकर क्षतिः कृता, परन्तु द्वयोः देशयोः अधिकारक्षेत्रे आपराधिक-कार्यवाही आरभ्यतुं असम्भवं दृश्यते स्म जर्मनीदेशः विगतवर्षद्वये संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः कृते स्वस्य अन्वेषणसम्बद्धं किमपि सारभूतं सूचनां न दत्तवान्।
नेबेन्जिया इत्यनेन उक्तं यत् रूसदेशेन सुरक्षापरिषदः अन्तः सहमतिः प्राप्तुं प्रयत्नः कृतः, जर्मनीदेशः मुक्तं पारदर्शकं च अन्वेषणं कर्तुं पृष्टम्, परन्तु "अमेरिकादेशः तस्य मित्रराष्ट्रैः च सर्वदा अवरुद्धः अस्ति" इति सः सुरक्षापरिषदः सामूहिकनिर्णयस्य वा वक्तव्यस्य वा अभावस्य विषये दुःखं प्रकटितवान् यत् रूसः सत्यं ज्ञातुं विस्फोटस्य उत्तरदायीभ्यः दण्डं दातुं च स्वस्य दृढनिश्चये न डुलति इति।
मोजाम्बिकस्य प्रतिनिधिना उक्तं यत् "नॉर्ड स्ट्रीम" पाइपलाइनविस्फोटस्य अन्वेषणं मूलतः विगतवर्षद्वये स्थगितम् अस्ति, अन्तर्राष्ट्रीयसमुदायः च अनुमानयति यत् केचन देशाः जानी-बुझकर विलम्बं कुर्वन्ति "यतोहि एकदा अपराधिनः परिचयः प्रकाशितः चेत्, तत्र भवितुम् अर्हति कूटनीतिकपरिणामाः" इति । इक्वाडोरदेशस्य प्रतिनिधिना बोधितं यत् यदि सत्यं स्थापयितुं साहाय्यं करिष्यति तर्हि कोऽपि विकल्पः बहिष्कृतः न भवेत्।
अमेरिकीप्रतिनिधिः स्वभाषणे रूसदेशः "मिथ्यासूचनाः" प्रसारयति इति उक्तवान्, नोर्ड् स्ट्रीम् पाइपलाइनविस्फोटे अमेरिकादेशः सम्बद्धः इति च अङ्गीकृतवान्
ब्रिटेनस्य प्रतिनिधिः अवदत् यत् सुरक्षापरिषद् जर्मनीदेशस्य प्रचलति अन्वेषणस्य समर्थनं कर्तव्यं न तु व्यर्थं अनुमानं कर्तुं वा तस्य क्षतिं कर्तुं प्रयतितुं वा। फ्रान्सदेशस्य प्रतिनिधिः अवदत् यत् रूसदेशेन विस्फोटस्य लक्षणं "आतङ्कवादी आक्रमणम्" इति "अनुसन्धानस्य परिणामः पूर्वनिर्धारितः" इति ।
२०२२ तमस्य वर्षस्य सितम्बर्-मासस्य २६ दिनाङ्के बाल्टिकसागरस्य पनडुब्बी-गैस-पाइपलाइन् "नॉर्ड् स्ट्रीम्-१", "नॉर्ड् स्ट्रीम्-२" च रूस-जर्मनी-देशान् अन्येभ्यः यूरोपीय-देशेभ्यः च संयोजयन्ति, डेन्मार्क-स्वीडेन्-देशयोः समीपस्थेषु जलेषु हिंसकरूपेण विस्फोटः अभवत्, प्राकृतिकवायुः च महतीं मात्रायां विस्फोटितम् लीकं जातम्। अन्वेषणेन चतुर्णां पाइपलाइनानां मध्ये त्रीणि लीकं भवन्ति, तेषां विध्वंसः इति शङ्का अस्ति। अस्य घटनायाः अनन्तरं क्रमशः डेन्मार्क्, स्वीडेन्, जर्मनीदेशाः अन्वेषणं प्रारब्धवन्तः, परन्तु रूसस्य सहभागिता अङ्गीकृतवन्तः । अस्मिन् वर्षे फेब्रुवरीमासे स्वीडेन्-देशः, डेन्मार्क-देशः च क्रमशः स्वस्य अन्वेषणस्य समाप्तिम् घोषितवन्तौ । जर्मनीदेशः अग्रे अपि अन्वेषणं करिष्यति इति अवदत्। (उपरि)