समाचारं

"एतेषां लघुविचारानाम् विषये चीनस्य दृष्टिकोणः अतीव स्पष्टः अस्ति!"

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

yuyuan tantian news, अक्टोबर् ४ दिनाङ्के स्थानीयसमये यूरोपीयसङ्घस्य सदस्यराज्येषु चीनीयविद्युत्वाहनेषु शुल्कं आरोपयितुं यूरोपीयआयोगस्य प्रस्तावस्य मतदानं कृत्वा अनुमोदनं कृतम्।

इति गम्यतेअक्टोबर् ७ दिनाङ्के चीनदेशः यूरोपीयसङ्घः च नूतनं वार्तायां चक्रं करिष्यन्ति।

एतस्य परिणामस्य सम्मुखे विषये परिचिताः जनाः अवदन् यत् -

बहुकालपूर्वं यदा वाणिज्यमन्त्री वाङ्ग वेण्टाओ यूरोपीयसङ्घस्य भ्रमणं कृतवान् तदा यूरोपीयसङ्घः स्वस्य राजनैतिकइच्छा, वार्तायां निरन्तरतायां इच्छां च प्रकटितवान् यूरोपीयसङ्घः अपि अवदत् यत् अन्तिमनिर्णयेन अपि चीनेन सह निरन्तरवार्तायां प्रभावः न भविष्यति।चीनदेशः परामर्शवृत्तिम् अङ्गीकुर्वति, यूरोपीयपक्षेण सह अर्धमार्गे मिलितुं आशास्ति, अनेके विषयाः च चर्चा कर्तुं शक्यन्ते । परन्तु यदि यूरोपीयपक्षस्य राजनैतिकइच्छा केवलं वचनेषु एव भवति, कार्येषु न प्रतिबिम्बिता तर्हि तस्य विषये वक्तुं कठिनं भविष्यति।

उद्योगेन उक्तं यत् यूरोपीयसङ्घस्य बहवः सदस्यराज्याः चीनदेशे अतिरिक्तशुल्कं आरोपयितुं पक्षे मतदानं कृतवन्तः इति कारणं चीनीयकम्पनीनां यूरोपे निवेशं कर्तुं "बाध्यं" कर्तुं एतस्याः पद्धतेः उपयोगः कृतःएतेषां अल्पविचारानाम् विषये चीनस्य मनोवृत्तिः अपि अतीव स्पष्टा अस्ति यदि सः करस्य समर्थनं करोति तर्हि तस्य निवेशस्य हानिः भविष्यति।

नूतनवार्तालापपरिक्रमात् पूर्वं यूरोपीयपक्षेण निष्कपटतां, कार्यवाही च दर्शयितुं आवश्यकता वर्तते।