समाचारं

हौथीसशस्त्रसेना इजरायल्-देशे प्रवेशार्थं नूतन-हाइपरसोनिक-क्षेपणास्त्रस्य उपयोगं कुर्वन्ति? झोउ वेइजेङ्गः - द्वन्द्वाः निरन्तरं वर्धन्ते

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यमनदेशस्य हुथीसशस्त्रसेनाः पूर्वं एकं वक्तव्यं प्रकाशितवन्तः यत् तेषां कृते नूतनप्रकारस्य हाइपरसोनिक-क्षेपणास्त्रस्य उपयोगः मध्य-इजरायल-देशे सफलतया प्रहारः कृतः, परन्तु एतत् वक्तव्यं इजरायल्-देशेन अङ्गीकृतम् तदनन्तरं हौथीसशस्त्रसेना "प्यालेस्टाइन-२" इति नूतनं क्षेपणास्त्रं दर्शयन् एकं भिडियो प्रकाशितवती ।

अतः हुथी-दलेन उल्लिखितः हाइपरसोनिक-क्षेपणास्त्रः इजरायलस्य रक्षा-व्यवस्थां भग्नवान् वा ? सैन्यपर्यवेक्षकः झोउ वेइजेङ्गः व्याख्यातवान्।

"प्यालेस्टाइन-2" अतिध्वनिक्षेपणास्त्र

१६ सितम्बर् दिनाङ्के स्थानीयसमये हौथी सशस्त्रसेना "प्यालेस्टाइन-२" इति नूतनं क्षेपणास्त्रं दर्शयति इति भिडियो प्रकाशितवान् (स्रोतः सीसीटीवी न्यूजः)

सम्प्रति बहवः देशाः वा संस्थाः वा अतिध्वनिशस्त्राणि न धारयन्ति, येषां कृते जनानां अनुकूलता अपेक्षिता नासीत्, तेषां वास्तविकयुद्धे अतिध्वनिशस्त्राणां प्रयोगः कृतः इति वस्तुतः उक्तम् अस्मिन् विषये भवतः किं मतम् ?

झोउ वेइजेङ्गः - पूर्वं केवलं कतिपयेषु देशेषु अतिध्वनिशस्त्राणि आसन्, एतानि शस्त्राणि "हत्यारायुधम्" इति रूपेण विकसितानि आसन् । विश्वस्य सर्वाधिकं व्यापकसैन्यबलं विद्यमानः देशः इति नाम्ना अमेरिकादेशः अतिध्वनिशस्त्रविकासे क्रमशः असफलः अभवत् अमेरिकादेशं यत् लज्जयति तत् अस्ति यत् अन्तिमेषु वर्षेषु सर्वत्र अतिध्वनिशस्त्राणि प्रफुल्लितानि सन्ति । न केवलं रूसदेशेन "डैगर", "जिर्कोन्", "पायनियर" इत्यादीनि विविधानि अतिध्वनिक्षेपणानि विकसितानि, अपितु इरान्, उत्तरकोरिया इत्यादयः देशाः अपि स्वकीयानि अतिध्वनिक्षेपणानि अपि प्रक्षेपितवन्तः इदानीं यमनदेशे हुथीसशस्त्रसेना अपि अतिध्वनिक्षेपणानि सन्ति इति दावान् कुर्वन्ति, येन अमेरिकादेशः तस्य मृतः मित्रराष्ट्रं च इजरायल् निष्क्रियं भवति। हौथी-सशस्त्रसेनाभिः घोषितस्य स्थितिः दृष्ट्वा "प्यालेस्टाइन-२" इति नामकं एतत् अतिध्वनिक्षेपणं प्रायः २००० किलोमीटर् यावत् उड्डीय, प्रायः ११ निमेषाः यावत्, मच् ९ इत्यस्मात् अधिकवेगेन च उड्डीयत वेगविश्लेषणात् एतत् क्षेपणास्त्रं खलु अतिध्वनिक्षेपणम् अस्ति । हिट्-सटीकतायाः विषये तु हौथी-सशस्त्रसेनानां कृते अतीव महत्त्वपूर्णं नास्ति यत् इजरायल-मुख्यभूमिं प्रहारं कर्तुं शक्नुवन् सामरिकलक्ष्यं प्राप्तवान् इति मन्यते ।

उभयपक्षः स्वमतानाम् आग्रहं करोति

२७ सितम्बर् दिनाङ्के स्थानीयसमये इजरायलस्य प्रधानमन्त्री नेतन्याहू संयुक्तराष्ट्रसङ्घस्य मुख्यालयस्य ७९ तमे महासभायां भाषणं कृतवान् (स्रोतः: cctv today)

यमनदेशस्य हुथीसशस्त्रसेनाभिः दावितं यत् ते एतस्य क्षेपणास्त्रस्य उपयोगेन मध्यइजरायलस्य प्रहारं कृतवन्तः, परन्तु इजरायलस्य रक्षाव्यवस्था क्षेपणास्त्रं अवरुद्ध्य नाशयितुं असफलतां प्राप्तवती परन्तु इजरायल्-देशेन दावितं यत् हौथी-सशस्त्रसेनाभिः तेल अवीव-नगरे परिसरेषु च आक्रमणं कर्तुं प्रयुक्तं बैलिस्टिक-क्षेपणास्त्रं इजरायल-देशस्य अवरोधकेन आहतं किन्तु तत् पूर्णतया नष्टं न जातम् सत्यं किम् ?

झोउ वेइजेङ्गः - तेल अवीव इजरायलस्य आर्थिकं सांस्कृतिकं च केन्द्रम् अस्ति तथा च तस्य सामरिकं अन्तःभूमिं पूर्वं तुल्यकालिकरूपेण सुरक्षितम् आसीत् । अस्मिन् समये यमनस्य हुथीसशस्त्रसेनाभिः तेल अवीव-नगरे क्षेपणास्त्र-आक्रमणं कृतम्, यत् इजरायल-सर्वकाराय महत् आघातं जातम्, तस्य राजनैतिक-प्रभावः च सैन्य-प्रभावात् दूरतरः आसीत् नेतन्याहू-सर्वकारस्य कृते इदानीं सः यत् सैन्य-कार्यक्रमं प्रवर्धयति तत् सर्वं इजरायलस्य सुरक्षां निर्वाहयितुम् अस्ति तथापि सीमा-सुरक्षा-विषयः न केवलं समाधानं न प्राप्तवान्, अपितु अधुना तेल अवीव-नगरे अपि प्रत्यक्षतया समाधानं जातम् आक्रमणं कृतवान् । इजरायल-सर्वकारः असाधारण-अन्तर्राष्ट्रीय-आन्तरिक-दबावस्य अधीनः अस्ति । एतस्याः परिस्थितेः सम्मुखे इजरायल-सर्वकारः केवलं दृढनिश्चयस्य अस्वीकारस्य, आच्छादनस्य च उपायं स्वीकुर्वितुं शक्नोति ।

द्वन्द्वः निरन्तरं वर्धते

२० जुलै दिनाङ्के स्थानीयसमये यमनदेशस्य लालसागरस्य बन्दरगाहनगरं होदेइदाह इजरायलस्य वायुप्रहारेन आहतः (स्रोतः सीसीटीवी टुडे)

यमन-इजरायल-देशयोः हुथी-सशस्त्रसेनानां वर्तमान-सङ्घर्षे शस्त्र-उपकरणानाम्, रणनीतीनां च उपयोगे काः प्रवृत्तयः सन्ति?

झोउ वेइजेङ्गः - पूर्वं यमनदेशे हुथीसशस्त्रसेना मुख्यतया हमाससशस्त्रसेनानां समर्थनार्थं लालसागरे अमेरिकीविमानवाहकाः सहितं इजरायलसम्बद्धानां जहाजानां उपरि आक्रमणं कृतवन्तः। अस्य आक्रमणेन इजरायलस्य समुद्रसञ्चाररेखासु महती कष्टः अभवत् । इजरायल्-देशेन तदनुरूपं प्रति-आक्रमणं अपि स्वीकृतम् अस्ति, मुख्यतया हौथी-सशस्त्रसेनानां नियन्त्रित-बन्दरगाहानां विरुद्धं दीर्घदूर-वायु-आक्रमणानां माध्यमेन, हौथी-सशस्त्रसेनानां सैन्य-अड्डेषु आक्रमणं कृत्वा तेषां आर्थिक-स्रोतानां नाशं कर्तुं केन्द्रितम् जुलैमासे यमनदेशस्य होदेइदाह-बन्दरे इजरायलस्य वायुप्रहारस्य प्रतिकाररूपेण हुथीसशस्त्रसेनाभिः इजरायल्-देशे अतिध्वनि-क्षेपणास्त्र-आक्रमणं कृतम् तथापि तेल-अवीव-नगरे क्षेपणास्त्र-आक्रमणेन इजरायल्-देशात् अधिक-तीव्र-सैन्य-प्रतिक्रिया भविष्यति इति स्पष्टम् इदानीं पक्षद्वयं आगत्य आगत्य गच्छति, विग्रहः च वर्धमानः अस्ति ।

(सीसीटीवी सैन्यचैनल रिपोर्टरः हू चेङ्गचेङ्गः)