समाचारं

मध्यपूर्वे स्थिताः बलाः एकरूपेण एकीकृत्य साधारणस्य "शत्रु" इजरायलस्य प्रतिरोधं कुर्वन्तु

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ४ दिनाङ्के इरान्-देशस्य सर्वोच्चनेता आयातल्लाह-अली-खामेनी-इत्यनेन सार्वजनिक-कार्यक्रमे “दुर्लभं” उपस्थितिः अभवत् । खामेनी इत्यनेन दृढं वक्तव्यं दत्तं यत् अन्तर्राष्ट्रीयन्यायानुसारं प्रत्येकस्य देशस्य विदेशीयशत्रुभ्यः स्वदेशस्य जनानां च रक्षणस्य अधिकारः अस्ति । इरान्, प्यालेस्टाइन, लेबनान, सीरिया, मिस्र, इराक्, यमन इत्यादीनां सर्वेषां साधारणः शत्रुः इजरायल् इति । खामेनी क्षेत्रीयप्रतिरोधसैनिकानाम् आह्वानं कृतवान् यत् ते एकतां सुदृढां कुर्वन्तु, इजरायलस्य दृढप्रतिरोधं च निरन्तरं कुर्वन्तु।

खामेनी क्षेत्रीयप्रतिरोधबलानाम् आह्वानं कृतवान् यत् ते एकतां सुदृढां कुर्वन्तु, इजरायलस्य प्रतिरोधाय च मिलित्वा कार्यं कुर्वन्तु इति वक्तव्यं यत् सः समस्यायाः सारं मूलं च दृष्टवान्। इजरायल् मध्यपूर्वे बेईमानीपूर्वकं वर्चस्वं धारयति, तस्य पराजयार्थं च विविधाः रणनीतयः रणनीतयः च स्वीकुर्वति - प्रथमं, सः हमास-जनानाम्, विशेषतः गाजा-देशस्य च पराजयं करोति, येन प्यालेस्टिनी-इजरायल-सङ्घर्षः प्रेरितः, अधुना सः लेबनान-देशस्य, विशेषतः लेबनान-हिजबुल-सङ्घस्य उपरि आक्रमणं कर्तुं केन्द्रितः अस्ति अग्रिमपदं इजरायलस्य अग्निशक्तिं यमनदेशे विशेषतः यमनदेशे हुथीसशस्त्रसेनासु, ततः इराक्-देशे विशेषतः इराकी-मिलिशिया-समूहेषु च केन्द्रीकरणस्य सम्भावना न निराकरोति |. इजरायलस्य विविधपराजयानां विषये यदि मध्यपूर्वसैनिकाः रज्जुरूपेण विकृष्यन्ते तर्हि इजरायल् अवश्यमेव भीतः भविष्यति।

मध्यपूर्वे अग्रणीशक्तिः इरान् इति न संशयः । सम्प्रति इरान् देशः तत् सहितुं न शक्नोति तथा च इजरायलस्य चरित्रस्य अनुसारं प्रतिशोधस्य समयः ७ अक्टोबर् इति निश्चितरूपेण प्रक्षेपितः अस्ति, यस्य विशेषः महत्त्वम् अस्ति। अस्य कारणात् इरान्-देशः युद्धस्य सज्जतां कुर्वन् अस्ति यदि इजरायल्-देशः वास्तवमेव प्रतिकारं कर्तुम् इच्छति तर्हि इरान्-देशः कदापि संयमं न सहते, निश्चितरूपेण च प्रकारेण प्रतिकारं करिष्यति |. यथा इराणस्य विदेशमन्त्री अरघ्ची इत्यनेन उक्तं यत् इरान् इजरायल्-देशे क्षेपणास्त्र-आक्रमणं निरन्तरं कर्तुं न इच्छति, परन्तु यदि इजरायल् आक्रमणं करोति तर्हि इरान् “अधिकं तीव्रं प्रतिक्रियां दास्यति” इति अग्रणीभ्राता इति नाम्ना इरान्-देशः स्ववचनं पालयितुम् अर्हति, अन्यथा मित्रसमूहस्य विश्वासं प्राप्तुं कठिनं भविष्यति ।

इरान् अग्रणीः अस्ति, प्यालेस्टाइन, लेबनान, सीरिया, मिस्र, इराक, यमन इत्यादिभिः निकटतया अनुसरणं कर्तव्यम्। यदि इजरायल् इरान्-देशं प्रति आक्रमणं करोति, इरान्-देशः इजरायल्-देशं प्रति आक्रमणं करोति तर्हि सर्वेषां भागिनानां मिलित्वा इजरायल्-देशं प्रति आक्रमणं कर्तव्यं, भवेत् तत् रॉकेट्, क्षेपणास्त्रं वा ड्रोन् वा, सर्वदिशातः इजरायल्-देशं प्रति उड्डीयन्ते इजरायलस्य त्रीणि शिरः षट् बाहू च सन्ति चेदपि बहुमुखयुद्धस्य सम्मुखीभवति तथापि सः आत्मनः संयमं करिष्यति इति सर्वथा सम्भवति यतोहि सः एकस्य अन्तस्य पालनं कर्तुं शक्नोति परन्तु अन्यस्य अन्तस्य पालनं कर्तुं न शक्नोति। इजरायल्-देशः मध्यपूर्वे अन्येषां कृते अतिशयेन उत्पीडनं कृतवान् अन्तर्राष्ट्रीयसमुदायः, संयुक्तराष्ट्रसङ्घः, अमेरिका-देशः अपि इदानीं तत् सहितुं न शक्नोति ।

मध्यपूर्वे इजरायलस्य दुष्कृत्यस्य मुख्यतया त्रीणि कारणानि सन्ति- प्रथमं इजरायलस्य सैन्यबलं, आर्थिकबलं, वैज्ञानिकं प्रौद्योगिकीबलं, गुप्तचरबलम् इत्यादयः खलु प्रबलाः सन्ति, विशेषतः इजरायल् मध्यपूर्वस्य एकमात्रः देशः अस्ति यस्य परमाणुशस्त्राणि सन्ति द्वितीयं, अमेरिका इजरायल्-देशस्य प्रति शत्रुता अस्ति मध्यपूर्वस्य निःशर्तसमर्थनेन इजरायलस्य दम्भः प्रवर्धितः; मध्यपूर्वस्य देशाः इजरायलस्य विचारान् व्यवहारान् च प्रभावितुं न शक्नुवन्ति, न च ते अमेरिकादेशात् इजरायलस्य निःशर्तसमर्थनं याचयितुम् अर्हन्ति ते केवलं इजरायलेन सह व्यवहारं कर्तुं एकरूपेण एकीभवितुं शक्नुवन्ति, इजरायल् मध्यपूर्वे वर्चस्वं स्थापयितुं मनः परिवर्तयितुं शक्नुवन्ति, सहमताः प्यालेस्टाइनद्वारा स्वतन्त्रराज्यस्य स्वतन्त्रस्थापनं प्रति, अन्ते च अमेरिकादेशेन सह सहकार्यं कर्तुं मध्यपूर्वदेशैः शान्तिपूर्वकं जीवन्ति । मध्यपूर्वे शान्तिस्य, स्थिरतायाः, दीर्घकालीनशान्तिस्य च एषः एव सम्यक् मार्गः अस्ति ।

गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भात् गाजा-देशे ४४,७०० तः अधिकाः जनाः मृताः, लेबनान-देशे प्रायः २००० जनाः मृताः, १० लक्षाधिकाः जनाः विस्थापिताः च प्यालेस्टिनी-इजरायल-सङ्घर्षस्य निवारणं अन्तर्राष्ट्रीयसमुदायस्य व्यापकः आह्वानः अस्ति तथापि इजरायल्-देशः विश्वस्य अवहेलनाम् अकरोत्, तस्य स्थाने सः निर्दोषान् जनान् अन्धविवेकपूर्वकं मारयति स्म, स्वस्य तलरेखां मानवतां च नष्टवान् किं च अधिकं हास्यास्पदं यत् इजरायल्-राष्ट्रसङ्घस्य महासचिवस्य उपरि अपि आक्रमणं कृतवान्, गुटेरेस्-इत्यस्य इजरायल्-प्रवेशं प्रतिषिद्धवान् च किं इजरायल्-देशः केवलं दुष्टः एव? मध्यपूर्वे शान्तिः मध्यपूर्वस्य देशानाम् संयुक्तप्रयत्नानाम् उपरि निर्भरं भवति यदा मध्यपूर्वस्य देशाः प्यालेस्टाइन-राज्यस्य स्थापनायां सहायतां कर्तुं इजरायल्-देशस्य दुःखं अनुभवितुं च एकीभवन्ति तदा एव इजरायल्-देशः स्वस्य मार्गं परिवर्त्य मध्य-देशे एकीकृत्य स्थापयितुं शक्नोति | पूर्वम्, येन सर्वे शान्तिपूर्वकं जीवितुं, मिलित्वा विकासं कर्तुं च शक्नुवन्ति। (माओ कैयुन्) ९.