2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मध्यपूर्वस्य स्थितिः अन्तिमेषु दिनेषु निरन्तरं वर्धिता अस्ति, बहुबिन्दुप्रसारप्रवृत्तिं दर्शयति, यत्र अधिकाधिकं महत्त्वपूर्णाः प्रसारप्रभावाः सन्ति
लेबनान-इजरायलयोः युद्धं निरन्तरं वर्धते
अक्टोबर्-मासस्य ४ दिनाङ्के स्थानीयसमये इजरायल-सेना लेबनान-हिजबुल-सङ्घस्य च दक्षिण-लेबनान-देशे गोलीकाण्डस्य आदान-प्रदानं निरन्तरं कृतम् । तदनुसारम्मुख्यालयस्य संवाददातानवीनतमनिरीक्षणानाम् अनुसारं दक्षिणे लेबनानदेशे इजरायलसैन्यस्य "सीमित" स्थलकार्यक्रमाः कतिपयान् सप्ताहान् यावत् स्थास्यन्ति इति अपेक्षा अस्ति।
लेबनानदेशस्य राजधानी बेरूतस्य दक्षिणे उपनगरेषु चतुर्थे दिनाङ्के इजरायलसेनायाः आक्रमणं जातम्।。
इजरायल-रक्षाबलेन चतुर्थे दिनाङ्के एकं वक्तव्यं प्रकाशितम् यत् यतः लेबनान-हिजबुल-विरुद्धं "सीमित-भू-कार्यक्रमः" लेबनान-देशस्य दक्षिणसीमाक्षेत्रे ३० सितम्बर्, २०१९ दिनाङ्के लक्ष्यं कृतवान् ।इजरायलसैनिकैः लेबनानदेशस्य हिज्बुलसङ्घस्य प्रायः २५० सदस्याः मारिताः,एतेषु २१ सेनापतयः आसन् ये २००० तः अधिकानि सैन्यलक्ष्याणि प्रहारं कृतवन्तः. इजरायल रक्षासेना अपि एकं वक्तव्यं प्रकाशितवन्तः यत्,लेबनानदेशस्य हिजबुलसञ्चारजालस्य प्रमुखः सकाफी इत्यस्य तृतीये दिनाङ्के इजरायलस्य विमानप्रहारेन मृत्युः अभवत्。
लेबनानदेशस्य हिजबुल-सङ्घः चतुर्थे दिनाङ्के इजरायल्-देशं प्रति रॉकेट्-प्रहारं कुर्वन् आसीत् । इजरायल-सञ्चारमाध्यमानां समाचारानुसारं ३० सितम्बर्-मासात् २०६८ ।लेबनानदेशस्य हिजबुल-सङ्घः इजरायल्-देशं प्रति ५५० तः अधिकानि रॉकेट्-क्षेपणानि च प्रहारयति. चतुर्थे दिनाङ्के १५:०० वादनपर्यन्तं हिज्बुल-सङ्घः तस्मिन् दिने इजरायल्-देशं प्रति १०० तः अधिकानि रॉकेट्-प्रहारं कृतवान् आसीत् ।