समाचारं

इजरायल्-देशेन लेबनान-देशे हिजबुल-सङ्घस्य द्विसहस्राधिक-सैन्य-लक्ष्येषु आक्रमणं कृतम् अस्ति, प्रायः २५० हिजबुल-सदस्याः मारिताः, १२ लक्ष-अधिकाः जनाः निराश्रयाः अभवन् ।

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं इजरायल् रक्षासेनाभिः अक्टोबर् ४ दिनाङ्कस्य सायं स्थानीयसमये एकं प्रतिवेदनं प्रकाशितम् यत् यतः इजरायल् रक्षाबलेन प्रथमदिनाङ्कस्य प्रातःकाले लेबनानदेशे "सीमितभूकार्यक्रमस्य" आरम्भस्य घोषणा कृता, तस्मात् प्रायः २५० जनाः लेबनानदेशस्य हिजबुलसदस्याः स्थलसञ्चालनेषु सम्मिलिताः सन्ति तथा च वायुप्रहाराः मारिताः, येषु हिजबुलसदस्याः, तस्य आधारभूतसंरचना, सैन्यभवनानि, शस्त्रभण्डारणस्थानानि, रॉकेटप्रक्षेपकानि इत्यादयः सन्ति

अक्टोबर्-मासस्य ५ दिनाङ्के स्थानीयसमये लेबनान-देशस्य बेरुट्-नगरे इजरायल-सेनायाः आक्रमणम् अभवत् । (स्रोतः सीसीटीवी न्यूजः)

प्रतिवेदने उक्तं यत् आईडीएफ ९८ विभागः प्रथमः भूमौ कार्याणि आरब्धवान्, तदनन्तरं ३६ विभागः अभवत् । इजरायलसैनिकाः ब्रिगेड्-आकारस्य सैनिकस्य रूपेण आक्रमणं कृतवन्तः ते लेबनान-देशे प्रायः सहस्रं सैनिकाः सैन्य-कार्यक्रमं कुर्वन्ति स्म । इजरायल-वायुसेनायाः मिशनं हिजबुल-लक्ष्याणां विरुद्धं पूर्व-प्रहारं कर्तुं केन्द्रितं भवति, टोही-मिशनं च करोति ।

idf इत्यनेन पूर्वं दक्षिणे लेबनानदेशे इजरायलस्य स्थलकार्यक्रमाः "सीमिताः, स्थानीयकृताः, लक्षिताः आक्रमणाः" इति वर्णिताः यस्य उद्देश्यं सीमाक्षेत्रेषु, विशेषतः इजरायल्-समीपस्थेषु ग्रामेषु हिज्बुल-सङ्घस्य आधारभूतसंरचनानां नाशः भवति तदतिरिक्तं द्वितीयदिनाङ्के इजरायलसेनाद्वारा प्रकाशितसूचनानुसारं द्वितीयदिनाङ्कपर्यन्तं लेबनानदेशस्य विरुद्धं भूसैन्यकार्यक्रमेषु अष्टौ इजरायलसैनिकाः मृताः आसन्

तदतिरिक्तं इजरायल्-सैन्य-आँकडानां अनुसारं हिज्बुल-सङ्घः प्रथमतः इजरायल्-देशे ५५० तः अधिकानि रॉकेट्-क्षेपणानि च प्रक्षेपितवती अस्ति ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं इजरायल् रक्षासेना चतुर्थे दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् लेबनानस्य हिजबुलसञ्चारजालस्य प्रमुखः मोहम्मद रशीद सकाफी तृतीये दिनाङ्के इजरायलस्य वायुप्रहारेन मृतः।

वक्तव्ये उक्तं यत् तृतीये दिनाङ्के इजरायल्-वायुसेना लेबनान-राजधानी-बेरुत-नगरस्य एकस्मिन् क्षेत्रे आक्रमणं कृतवती, यत्र गुप्तचर-सूचनायाः आधारेण सकाफी-इत्यस्य मृत्युः अभवत् । वक्तव्ये उक्तं यत् सकाफी लेबनानस्य हिजबुलस्य वरिष्ठः अधिकारी अस्ति, सः २००० तमे वर्षात् लेबनानस्य हिजबुलसञ्चारबलस्य प्रभारी अस्ति।

इजरायलसेना चतुर्थे दिनाङ्के अवदत् यत् यतः ३० सितम्बर् दिनाङ्के लेबनानदेशस्य दक्षिणसीमाक्षेत्रे लेबनानदेशस्य हिजबुलस्य लक्ष्याणां विरुद्धं "सीमितं स्थलकार्यक्रमं" कृतवती, तस्मात् २१ सेनापतयः सहितं प्रायः २५० लेबनानदेशस्य हिजबुलसदस्याः मारिताः।

लेबनानशरणार्थीनां बस्ती (स्रोतः सिन्हुआ न्यूज एजेन्सी)

एतेन प्रभाविताः लेबनानदेशस्य प्रायः ९०० पुनर्वासस्थानानां अधिकांशः पूर्णक्षमतायां वर्तते । इजरायल-आक्रमणात् पलायनार्थं अधिकाधिकाः लेबनानीजनाः वीथिषु, उद्यानेषु, समुद्रतटेषु वा निद्रां कर्तुं चयनं कुर्वन्ति ।

संयुक्तराष्ट्रसङ्घस्य शरणार्थीसंस्थायाः अधिकारी रुला अमिन् स्विट्ज़र्ल्याण्ड्देशस्य जेनेवानगरे पत्रकारसम्मेलने अवदत् यत् प्रायः ९०० पुनर्वासस्थानानि लेबनानसर्वकारेण निर्मिताः, तेषु अधिकांशः पूर्णः अस्ति, अधिकान् जनान् स्थापयितुं न शक्नोति।

अमीनः अवदत् यत् संयुक्तराष्ट्रसङ्घः लेबनानसर्वकारेण सह सहकार्यं करोति यत् अधिकानि स्थानानि अन्वेष्टुं यत्र शरणार्थिनः निवासं कर्तुं शक्नुवन्ति। तस्मिन् एव काले केचन होटलानि अन्ये च वाणिज्यिकस्थलानि अपि जनानां कृते स्वद्वाराणि उद्घाटितानि सन्ति ।

लेबनानदेशे अन्तर्राष्ट्रीयप्रवाससङ्गठनस्य कार्यालयस्य प्रमुखः मैथ्यू लुसियानो अपि अवदत् यत् लेबनानदेशे राजधानी बेरूतः, लेबनानपर्वतप्रान्तः च समाविष्टाः अधिकांशः पुनर्वासस्थानानि पूर्णानि सन्ति। यतः अधिकांशं पुनर्वासस्थानानि विद्यालयानि सन्ति, अतः अध्यापनं बाधितं जातम् ।

लेबनानसर्वकारस्य आँकडानि दर्शयन्ति यत् विगतवर्षे इजरायलस्य लेबनानदेशे निरन्तरं आक्रमणं कृत्वा लेबनानदेशे १२ लक्षाधिकाः जनाः विस्थापिताः अभवन्, प्रायः द्विसहस्रं जनाः च मृताः

जिमु न्यूज सीसीटीवी न्यूज, सिन्हुआ न्यूज एजेन्सी, इन्टरनेशनल् ऑनलाइन च एकीकृतं करोति

(स्रोतः जिमु न्यूज)