समाचारं

बाइडेन् - यदि भवान् भिन्नं चिन्तयति तर्हि इराणस्य तैलक्षेत्रेषु आक्रमणं मा कुरुत

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

४ अक्टोबर् दिनाङ्के, स्थानीयसमये, २. अमेरिकीराष्ट्रपतिः बाइडेन् तस्मिन् दिने ब्रीफिंग्-समारोहे अवदत् यत्,इजरायल्-देशः अद्यापि पूर्व-ईरानी-आक्रमणानां प्रतिक्रिया कथं दातव्या इति निर्णयं न कृतवान् ।

बाइडेन् उक्तवान्, . यदि सः इजरायलस्य जूतायां स्यात् तर्हि इराणस्य तैलक्षेत्रेषु आक्रमणं कर्तुं विहाय अन्यविकल्पान् अन्विष्यति स्म ।अमेरिकी-इजरायल-दलयोः निरन्तरं सम्पर्कः अस्ति । इजरायल्-देशः तत्कालं निर्णयं न करिष्यति, अतः अमेरिका-देशः प्रतीक्षां करिष्यति ।

बाइडेन् अपि अवदत्, . अधुना अमेरिकादेशः इरान्-देशे प्रतिबन्धान् स्थापयितुं विचारयति ।

पूर्वं केचन अमेरिकीमाध्यमाः विश्लेषणं कृतवन्तः यत् इजरायल् इजरायल्-देशे पूर्वं इराणस्य बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणानां प्रतिक्रियारूपेण इजरायल्-देशः तैल-सुविधाभिः सह ईरानी-लक्ष्येषु आक्रमणं कर्तुं शक्नोति इति

मुख्यालयस्य संवाददाताज्ञातं यत् अक्टोबर्-मासस्य ४ दिनाङ्के स्थानीयसमये २०६८ ।अमेरिकीविदेशविभागस्य एकः वरिष्ठः अधिकारी अवदत् यत्,इजरायल्-देशः बाइडेन्-प्रशासनाय आश्वासनं न दत्तवान् यत् सः इरान्-देशस्य परमाणु-सुविधानां विरुद्धं प्रतिकार-प्रहारं न करिष्यति इति

अधिकारी अपि अवदत् यत् एतत् कठिनम् अस्तिइजरायल् अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे आक्रमणं करिष्यति वा इति निर्णयार्थं प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनम् (हमास)अस्य विशालस्य आक्रमणस्य प्रथमवर्षदिने प्रतिकारात्मकं आक्रमणं प्रारब्धम् ।

इजरायलस्य रक्षासेनायाः प्रवक्ता हगारी इत्यनेन अक्टोबर्-मासस्य प्रथमदिनाङ्के सायं वक्तव्यं प्रकाशितं यत् इरान्-देशः स्वक्षेत्रात् इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं कृतवान्, यत्र कुलम् १८० तः अधिकाः बैलिस्टिक-क्षेपणास्त्राः प्रक्षेपिताः इति इराणस्य राष्ट्रपतिः पेजिजियान् तस्मिन् दिने अवदत् यत् तस्मिन् दिने इराणस्य क्षेपणास्त्र-आक्रमणं इजरायलस्य "आक्रामकतायाः" निर्णायकप्रतिक्रिया अस्ति ।

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्रातःकाले स्थानीयसमये हमास-सङ्घः गाजा-पट्टिकातः "अक्सा-जलप्रलयः" इति कोड-नामकं आश्चर्यजनकं आक्रमणं इजरायल्-देशे न्यूनातिन्यूनं ५,००० रॉकेट्-प्रहारं कृतवान् तस्मिन् एव काले दशकशः प्यालेस्टिनीसशस्त्राः इजरायल्-देशं प्रविश्य बहुषु स्थानेषु आक्रमणं कृतवन्तः । इजरायलस्य प्रधानमन्त्रिणा नेतन्याहू इत्यनेन तत्क्षणमेव युद्धस्य स्थितिः घोषिता, गाजापट्टिकायाः ​​विरुद्धं लोहखड्गस्य अभियानं प्रारब्धवान्, हमासस्य लक्ष्येषु बमप्रहारार्थं दर्जनशः युद्धविमानानि प्रेषितवान् एतेन प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमानपरिक्रमः आरब्धः, अद्यपर्यन्तं च अस्ति ।

निर्माता : दुआन शुआङ्ग

मुख्यसम्पादकः यिन लिआङ्ग

समीक्षकः : लियू झुयी

सम्पादक : बाओ जियाजुन

स्रोतः सीसीटीवी न्यूज क्लाइंट