समाचारं

योङ्गक्सिङ्ग् काउण्टी इत्यनेन प्राथमिकविद्यालयस्य आङ्ग्लशिक्षकाणां कृते २०२४ तमे वर्षे नूतनं पाठ्यपुस्तकप्रशिक्षणकार्यक्रमं सफलतया आयोजितम्

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड नेट मोमेंट न्यूज, अक्टूबर ४(संवाददाता ली डैन्क्सिया, डेङ्ग ना तथा वांग यिलिंग्) हाल ही मे, योंगक्सिंग काउण्टी शिक्षा ब्यूरो, काउण्टी शिक्षक विकास केन्द्र तथा योंगक्सिंग काउण्टी प्राथमिक विद्यालय आङ्ग्ल विषय स्टूडियो इत्यनेन सह मिलित्वा 2024 योंगक्सिंग काउण्टी प्राथमिक विद्यालयस्य आङ्ग्लशिक्षकप्रशिक्षणस्य आयोजनं कृतवान् तथा च योंगयी मध्यविद्यालयस्य बहुमाध्यमकक्षायां प्रशिक्षणं एकीकरणं वर्गीकरणं च सिन्किंगस्य नवीनपाठ्यपुस्तकप्रशिक्षणक्रियाकलापाः। अस्मिन् कार्यक्रमे प्रायः २०० प्राथमिकविद्यालयस्य आङ्ग्लशिक्षकाणां उत्साहपूर्णभागीदारी आकर्षिता, ये संयुक्तरूपेण नूतनपाठ्यपुस्तकानां शिक्षणसंकल्पनानां व्यावहारिकमार्गाणां च अन्वेषणं कृतवन्तः
शिक्षकाः नूतनानां पाठ्यपुस्तकानां लेखनस्य विचारान् समीचीनतया ग्रहीतुं शक्नुवन्ति तथा च नूतनपाठ्यक्रममानकानां आवश्यकताः प्रभावीरूपेण कार्यान्वितुं शक्नुवन्ति इति सुनिश्चित्य हुनानबालप्रकाशनगृहस्य शिक्षकप्रशिक्षकः झू यिरोङ्गः विशेषव्याख्यानं दातुं विशेषतया आमन्त्रितः। शिक्षकः झू इत्यनेन क्षियाङ्गशाओ संस्करणस्य नूतनस्य आङ्ग्लभाषायाः पाठ्यपुस्तकस्य लेखनस्य सिद्धान्तानां विचाराणां च गहनं व्याख्यानं कृतम्, विशिष्टप्रकरणैः सह मिलित्वा पुरातननवीनपाठ्यपुस्तकानां तुलना नूतनपाठ्यपुस्तकस्य अद्वितीयलक्षणं च दर्शितम्। एतेन न केवलं शिक्षकाः नूतनानां पाठ्यपुस्तकानां डिजाइन-अवधारणां अधिकतया अवगन्तुं साहाय्यं कुर्वन्ति, अपितु तेभ्यः बहुमूल्यं शिक्षण-सन्दर्भं अपि प्राप्यन्ते ।
तदनन्तरं प्राथमिकविद्यालयस्य आङ्ग्लविषयस्य स्टूडियोस्य मूलसदस्याः हू कैक्सिया, लुओ वी, काओ ज़्युयुन् च तृतीयश्रेणीयाः नवीनपाठ्यपुस्तकस्य प्रथमखण्डे मिनीरूपेण "unit7 किं वर्णः अस्ति?" पाठाः प्रकरणविश्लेषणं च। ते "रङ्ग" इति विषयं परितः भिन्नशैल्याः त्रीणि वर्गाणि सावधानीपूर्वकं परिकल्पितवन्तः तथा च समग्र-एकक-शिक्षणस्य रूपरेखारूपेण उपयोगं कृतवन्तः । शिक्षणप्रक्रियायाः कालखण्डे ते कुशलतया परिस्थितिजन्यशिक्षणपद्धतीनां उपयोगं कृतवन्तः तथा च एआइ बुद्धिमान् सूचनाप्रौद्योगिकीम् एकीकृत्य सहभागिनां शिक्षकाणां कृते नूतनं शिक्षणानुभवं प्रेरणाञ्च आनयन्।
आयोजनस्य अन्ते योङ्गक्सिङ्ग् काउण्टी प्राथमिकविद्यालयस्य आङ्ग्लस्टूडियो तथा काउण्टी शिक्षकविकासकेन्द्रस्य नेता शिक्षकः डेङ्ग ना इत्यनेन "नवीनपाठ्यक्रममानकानां अध्ययनं नूतनपाठ्यपुस्तकानां आधारेण नूतनकक्षानिर्माणं च" इति विशेषव्याख्यानं दत्तम् शिक्षकः डेङ्गः नूतनपाठ्यक्रमस्य "सप्त महत्त्वपूर्णाः एकः प्रकाशः च" इति दिशायाः विषये विस्तरेण उक्तवान्, तथा च मूलदक्षतासु केन्द्रीकरणे नूतनपाठ्यपुस्तकानां महत्त्वपूर्णभूमिकायां च बलं दत्तवान् तथा च इकाईयाः समग्रमहत्त्वं प्रकाशयति। सा यूनिटस्य समग्रशिक्षणस्य विचारान् पद्धतीश्च साझां कृतवती, नूतनशिक्षणसामग्रीणां कार्यान्वयनार्थं शिक्षकाणां कृते व्यावहारिकसूचनानि मार्गदर्शनं च दत्तवती।
एषा प्रशिक्षणक्रियाकलापः न केवलं नूतनपाठ्यपुस्तकलेखनविचारानाम् अध्यापनसंकल्पनानां च विषये शिक्षकानां अवगमनं गभीरं कृतवती, अपितु कक्षायाः शिक्षणार्थं नूतनानां पाठ्यपुस्तकानां उपयोगस्य क्षमता अपि उन्नतवती। योङ्गक्सिङ्ग काउण्टी शिक्षा ब्यूरो इत्यनेन उक्तं यत् सः कक्षायाः शिक्षणस्य सुधारं गहनं निरन्तरं करिष्यति तथा च "अनिवार्यशिक्षापाठ्यक्रमयोजनायाः (२०२२ संस्करणस्य)" तथा "हुनानप्रान्तस्य अनिवार्यशिक्षापाठ्यक्रमस्य कार्यान्वयनस्य उपायानां (२०२२ संस्करणस्य)" इत्यस्य कार्यान्वयनस्य व्यापकरूपेण प्रचारं करिष्यति काउण्टी इत्यस्मिन् प्राथमिकविद्यालयेषु आङ्ग्लशिक्षायाः गुणवत्तां सुधारयितुम्।
प्रतिवेदन/प्रतिक्रिया