2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ समाचार एजेन्सी, संयुक्तराष्ट्रसङ्घः, ४ अक्टोबर् (सिन्हुआ) संयुक्तराष्ट्रसङ्घस्य चीनस्य उपस्थायिप्रतिनिधिः गेङ्गशुआङ्गः चतुर्थे दिनाङ्के सुरक्षापरिषदः "बेक्सी"पाइपलाइनविषये समीक्षायाः समये अवदत् यत् चीनदेशः आशास्ति यत् प्रासंगिकाः देशाः सक्रियरूपेण सहकार्यं करिष्यन्ति रूस, "बेक्सी" पाइपलाइन विस्फोट घटनायां मुख्यपक्षः अन्वेषणस्य राजनीतिकरणं परिहरितुं सर्वैः पक्षैः सह संवादं करोति सहकार्यं च करोति।
गेङ्ग शुआङ्ग् इत्यनेन उक्तं यत् वर्षद्वयात् पूर्वं बेइक्सी-पाइप् लाइन् विस्फोटं कृत्वा विश्वं स्तब्धं कृतवान् । विगतवर्षद्वये अन्तर्राष्ट्रीयसमुदायः अस्य घटनायाः अन्वेषणस्य प्रगतेः विषये निकटतया ध्यानं ददाति स्म सुरक्षापरिषदः चीनसहिताः सुरक्षापरिषदः बहवः सदस्याः बहुवारं वस्तुनिष्ठं, निष्पक्षं च आह्वानं कृतवन्तः तथा यथाशीघ्रं सत्यं ज्ञातुं अपराधिनः न्यायालये आनेतुं व्यावसायिकजाँचः करणीयः , येन पुनः एतादृशाः घटनाः न भवन्ति।
गेङ्ग शुआङ्ग इत्यनेन उक्तं यत् सुरक्षापरिषदः अन्तर्राष्ट्रीयजागृतिः कर्तव्या वा राष्ट्रियजागृतिः वा इति विषये बहु चर्चाः अभवन् तस्मिन् समये केचन सदस्याः अन्तर्राष्ट्रीयजागृतेः विरोधं कृतवन्तः, स्वीडेन्, डेन्मार्क, जर्मनीदेशेभ्यः विश्वासं समयं च दातुं दृढतया वकालतम् अकरोत् यथा त्रयः देशाः स्वकीयानि राष्ट्रिय अन्वेषणं कर्तुं शक्नुवन्ति अन्वेषणं मा कुरुत। परन्तु अद्य वर्षद्वयानन्तरं परिणामः अस्ति यत् स्वीडेन्-देशः डेन्मार्क-देशः च क्रमशः देशविशिष्टानां अन्वेषणानाम् समाप्तेः घोषणां कृतवन्तौ, परन्तु प्रकाशिता सूचना शून्या अस्पष्टा च अस्ति जर्मनीदेशेन देशे देशे कृतस्य अन्वेषणस्य स्पष्टनिष्कर्षः अद्यापि न प्राप्तः, जनसमूहः केवलं मीडिया-रिपोर्ट्-आधारितं सूचनां प्राप्तुं अनुमानं च कर्तुं शक्नोति अन्तर्राष्ट्रीय अन्वेषणस्य भवतः मूलविरोधस्य पृष्ठे किमपि गुप्तं कारणं अस्ति वा? किं वर्षद्वयाधिकं यावत् प्रमाणानि आच्छादितानि नष्टानि च? अस्माभिः यः विश्वासः, समयः च स्थापितः सः कदा घटनायाः सत्यतायाः आदानप्रदानं कर्तुं शक्यते ?
गेङ्ग शुआङ्ग इत्यनेन उक्तं यत् चीनदेशः पूर्वं रूसद्वारा प्रसारितस्य "नॉर्ड स्ट्रीम" पाइपलाइनविस्फोटस्य विषये सुरक्षापरिषदः राष्ट्रपतिवक्तव्यस्य मसौदे समर्थनं करोति, सुरक्षापरिषदः सदस्यानां मतानाम् आधारेण वक्तव्यस्य मसौदे परिवर्तनं समायोजनं च कर्तुं रूसस्य स्वागतं करोति। चीनस्य मतं यत् वर्तमानस्य मसौदे वस्तुनिष्ठरूपेण तथ्यानि उक्तं भवति, सर्वेषां पक्षानां चिन्ता: प्रतिबिम्बयति, सामान्यतया च सामग्रीरूपेण सन्तुलितं वर्तते इति आशास्ति यत् सर्वे पक्षाः परामर्शं वर्धयिष्यन्ति, मसौदे यथाशीघ्रं सम्झौतां करिष्यन्ति, स्पष्टं प्रेषयिष्यन्ति च बहिः जगति संकेतं ददाति। चीनदेशः आशास्ति यत् जर्मनीदेशः यथाशीघ्रं आधिकारिकमार्गेण अन्वेषणस्य प्रगतिः परिणामश्च घोषयिष्यति इति वयम् आशास्महे यत् सुरक्षापरिषद् अस्मिन् विषये ध्यानं ददाति तथा च पराकाष्ठाविरोधी द्विमानकं च परिहरति। (उपरि)