2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् वर्षे आरम्भात् प्रान्तीयवाणिज्यविभागः प्रासंगिकविभागाः च युन्नानप्रान्तस्य उत्तमपदार्थेषु यथा फलानि, शाकानि, कॉफी, पुष्पाणि, चीनीयौषधसामग्री च केन्द्रीकृत्य दक्षिण एशियायां दक्षिणपूर्व एशियायां च विपण्यं स्थिरं कृतवन्तः, सक्रियरूपेण अन्वेषणं कृतवन्तः यूरोपीय, अमेरिकन, जापानी, कोरिया विपणयः, कृषिव्यापारस्य विकासं प्रवर्धितवन्तः, कृषिनिर्यासे च परिवर्तनं प्राप्तवन्तः सकारात्मकाः सन्ति, वर्धमानाः च सन्ति। प्रथमाष्टमासेषु युन्नानप्रान्तस्य कृषिजन्यपदार्थानाम् निर्यातः १२.०५ अरब युआन् आसीत्, १९.७% वृद्धिः, तस्य आयातः १९.८२ अरब युआन् आसीत्, यत् देशे आयातनिर्यातमूल्यानां अनुपातः श्रेणी च अस्ति उभौ अपि उन्नतौ अभवताम्। तेषु युन्नान-प्रान्तस्य कृषि-उत्पाद-निर्यात-मूल्यं देशे ९ स्थाने अस्ति, यत् गतवर्षस्य समानकालस्य अपेक्षया ३ स्थानानि अधिकम् अस्ति ।
पठारलक्षणयुक्तानां कृषिपदार्थानाम् उच्चः विपण्यभागः भवति, प्रतिस्पर्धा च वर्धिता भवति । निर्यातस्य दृष्ट्या, काफी, नवकटितपुष्पाणि च देशे प्रथमस्थानं प्राप्तवन्तः, शाकानि, चीनीयौषधसामग्री च क्रमाङ्कने वर्धितानि, फलानां मूल्यमपि वर्धितम् आयातस्य दृष्ट्या बल्बः, इक्षुः च देशे प्रथमस्थाने अस्ति, चीनीयौषधसामग्रीणां महती वृद्धिः अभवत्, अनेकप्रकारस्य फलानां स्पष्टलाभाः च सन्ति
परितः विपण्येषु अस्य बृहत् भागलाभः अस्ति, विकसितविपण्येषु च तीव्रगत्या विस्तारं कुर्वन् अस्ति । प्रथमाष्टमासेषु युन्नानस्य शीर्षपञ्चकृषिनिर्यातविपणयः वियतनाम, थाईलैण्ड्, म्यांमार, इन्डोनेशिया, बेल्जियमदेशाः च आसन्, यत्र कुलनिर्यातः ८.२१ अरब युआन् अभवत्, यत् प्रान्तस्य निर्यातस्य ६०% अधिकं भागं भवति शीर्षपञ्च आयातस्रोताः थाईलैण्ड्, ब्राजील्, वियतनाम, म्यान्मार, लाओस् च सन्ति, यत्र कुलम् आयातः १८.३८ अरब युआन् अस्ति, यत् प्रान्तस्य कुलस्य ९२.७% भागः अस्ति तदतिरिक्तं जापान-दक्षिणकोरिया-युरोप-उत्तर-अमेरिका-दक्षिण-अमेरिका इत्यादिभिः देशैः प्रदेशैः च सह युन्नान्-प्रान्तस्य व्यापारः महतीं वर्धितः अस्ति । प्रथमाष्टमासेषु युन्नानप्रान्ते बेल्जियम, जर्मनी, अमेरिका, नेदरलैण्ड्, दक्षिणकोरियादेशेभ्यः कृषिजन्यपदार्थानाम् निर्यातने उत्तमं प्रदर्शनं कृतवान्, नेदरलैण्ड्, फ्रान्स, अर्जेन्टिना, कनाडा, जापान, अन्येभ्यः देशेभ्यः च तस्य आयातः सर्वः प्राप्तः महत्त्वपूर्ण वृद्धि।
अग्रिमे चरणे प्रान्तीयवाणिज्यविभागः युन्नानप्रान्तस्य कृषिउत्पादव्यापारलाभान् अधिकं समेकयितुं विस्तारयितुं च चतुर्णां प्रमुखबिन्दुषु ध्यानं दास्यति। विशेषवस्तूनाम् उपरि ध्यानं दत्तुं, फलानि, शाकानि, पुष्पाणि, कॉफी इत्यादीनां विशेषकृषिपदार्थानाम् व्यापारपरिमाणं निरन्तरं विस्तारयितुं, बाजारमागधायां ध्यानं दत्तुं, सम्भाव्यकृषिपदार्थानाम् व्यापारपरिमाणं वर्धयितुं च तथा अन्ये फलानि, तथा च दहैजी इत्यादीनां औषधीयभोजनीयवस्तूनाम्, प्रचारं च सीमानिवासिनां मध्ये व्यापारितस्य आयातितवस्तूनाम् प्रसंस्करणं विकासं च कार्यान्वितम् अस्ति। वयं पायलट्-आधारेषु केन्द्रीभविष्यामः, कृषि-उत्पाद-निर्यात-पायलट-क्षेत्राणां निर्माणं व्यापकरूपेण त्वरितुं कुजिंग-नगरस्य, युक्सी-नगरस्य, डाली-बाई-स्वायत्त-प्रान्तस्य च अन्येषां कृषि-उत्पाद-निर्यात-पायलट-क्षेत्राणां मार्गदर्शनं करिष्यामः, तथा च विदेश-व्यापारस्य निर्माणं सुदृढं कर्तुं कृषिविभागेन सह समन्वयं करिष्यामः | परिवर्तनस्य उन्नयनस्य च आधाराः उच्चगुणवत्तायुक्ताः कृषिअन्तर्राष्ट्रीयव्यापारविकासाधाराः च। वयं उत्तमव्यापारसेवाः प्रदास्यामः, कृषिउत्पादानाम् व्यापकसेवामञ्चस्य निर्माणं प्रवर्धयिष्यामः, सर्वेषु स्तरेषु विविधसमर्थननीतीनां समन्वयं करिष्यामः, रसदव्ययस्य न्यूनीकरणाय "एकं उत्पादं, एकनीतिः" इति समाधानं प्रदास्यामः। विपण्यविस्तारे ध्यानं दत्तव्यं, कृषिउत्पादव्यापारस्य डॉकिंग्-चैनेल्-विस्तारार्थं प्रदर्शनीक्रियाकलापानाम् उपयोगं कुर्वन्तु, विदेशं गन्तुं च मेघ-उत्पादानाम् प्रचारं कुर्वन्तु । (सम्वादकः हान चेङ्गयुआन्) २.