2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनी विज्ञान-अकादमीयाः उच्च-ऊर्जा-भौतिकशास्त्र-संस्थायाः कृते नन्द-पत्रकाराः ज्ञातवन्तः यत् चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः, प्रसिद्धः प्रयोगात्मकः उच्च-ऊर्जा-भौतिकशास्त्रज्ञः च ये मिघान्-इत्यस्य अप्रभाव्यतायाः कारणेन अक्टोबर्-मासस्य ४ दिनाङ्के १२:३० वादने बीजिंग-नगरे मृतः उपचारः सः ९९ वर्षीयः आसीत् ।
ये मिघान् ।
ये मिघान् चीनदेशे न्यून ऊर्जायुक्तानां त्वरकानाम्, न्यून ऊर्जायुक्तानां परमाणुभौतिकशास्त्रस्य प्रयोगानां, कणनियन्त्रणमापनप्रौद्योगिक्याः, उच्च ऊर्जायुक्तानां भौतिकशास्त्रस्य प्रयोगानां च अग्रणीषु अन्यतमः अस्ति कोलाइडर (bepc) तथा बीजिंग स्पेक्ट्रोमीटर (bes)" अग्रणीषु अन्यतमः, सः चीनस्य परमाणुभौतिकशास्त्रस्य उच्च-ऊर्जा-भौतिकशास्त्रस्य प्रयोगात्मक-आधारस्य निर्माणे महत्त्वपूर्णं योगदानं दत्तवान् अस्ति तथा च विश्वस्य उच्च-ऊर्जा-भौतिकशास्त्रस्य प्रयोगात्मक-अनुसन्धानक्षेत्रे तस्य स्थानं कृतवान् अस्ति
१९५० तमे दशके सः मम देशस्य प्रथमस्य द्वितीयस्य च आभारितकणत्वरकानाम् (७०० किलोइलेक्ट्रॉन् वोल्ट्, २.५ मेगाइलेक्ट्रॉन वोल्ट् ऊर्जायुक्तानां विद्युत्स्थैतिकत्वरकानाम्) विकासे भागं गृहीतवान्, तेषां संचालनस्य सुधारस्य च उत्तरदायी आसीत्, तथा च अनेकानि महत्त्वपूर्णानि परिणामानि प्राप्तवान् पश्चात् सः विविधकणविज्ञापकानाम् विकासे विकासे च अग्रणीः अभवत्, मम देशस्य प्रथमः परमाणुभौतिकशास्त्रस्य प्रयोगानां समूहं कृतवान्, अन्तर्राष्ट्रीयस्तरस्य भौतिकशास्त्रस्य कार्यं च कृतवान्
१९७० तमे दशके सः जिओ जियान् च बहु-फिलामेण्ट् आनुपातिककक्षेषु, ड्रिफ्ट्-कक्षेषु च इत्यादिषु उच्च-ऊर्जा-भौतिकशास्त्र-प्रयोगेषु सामान्यतया प्रयुक्तानां कण-विज्ञापकानाम् विकासस्य अध्यक्षतां कृतवान्, बहु-फिलामेण्ट्-आनुपातिक-कक्षेषु च सङ्गणक-अनलाईन-दत्तांश-अधिग्रहणस्य प्रथमः साक्षात्कारं कृतवान् चीनदेशे । १९८२ तमे वर्षात् सः बीजिंग-स्पेक्ट्रोमीटर्-इत्यस्य निर्माणस्य अध्यक्षतां कृतवान्, यत् बृहत्-स्तरीयं उच्च-ऊर्जा-भौतिकशास्त्रस्य प्रयोगात्मकं कण-परिचय-यन्त्रम् अस्ति सेरियम लेप्टन्स् इत्यस्य । सः राष्ट्रियविज्ञानप्रौद्योगिकीप्रगतिपुरस्कारस्य विशेषपुरस्कारं अन्यपुरस्कारान् च प्राप्तवान् अस्ति ।