समाचारं

अवकाशदिनेषु वस्तुविपण्ये महती उतार-चढावः अभवत्, भूराजनैतिकसङ्घर्षेण तैलस्य मूल्यं प्रति बैरल् प्रायः ७८ अमेरिकीडॉलर् यावत् उच्छ्रितम् ।

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भूराजनीतिकजोखिमाः तीव्राः अभवन्, कच्चे तेलविपण्यस्य अस्थिरता च वर्धिता अस्ति ।
अवकाशदिनेषु अन्तर्राष्ट्रीयतैलस्य मूल्येषु तीव्रवृद्धिः निरन्तरं भवति स्म, अमेरिकी-डॉलर्-७४.०९/बैरल-पर्यन्तं, यत् चतुर्णां सप्ताहाभ्यधिकं यावत् ब्रेण्ट्-कच्चे तेलस्य वायदा-मूल्यं पञ्चवर्षेभ्यः यावत् क्रमशः वर्धितम् $77.99/बैरल, साप्ताहिकलाभः औसतेन 7% अधिकं भवति।
सेप्टेम्बरमासस्य मध्यभागे निरन्तरं न्यूनतैलमूल्यानां विपरीतम् एषा प्रवृत्तिः अस्ति । सितम्बरमासे अन्तर्राष्ट्रीयऊर्जासंस्था (iea), अमेरिकी ऊर्जासूचनाप्रशासनं (eia), पेट्रोलियमनिर्यातदेशसङ्गठनं (opec) च सर्वैः २०२४ तमे वर्षे वैश्विककच्चे तेलस्य माङ्गल्याः पूर्वानुमानं न्यूनीकृतम् एतत् समायोजनं मुख्यतया आर्थिकमन्दतायाः कारणेन उपभोगस्य दबावस्य, तैलस्य नूतन ऊर्जास्रोतेषु त्वरितरूपेण परिवर्तनस्य च आधारेण भवति
नानहुआ फ्यूचर्स् इत्यस्य ऊर्जा-रसायन-विश्लेषकः लियू शुनचाङ्ग इत्यस्य मतं यत् मध्यपूर्वे भूराजनीतिक-सङ्घर्षाः तीव्रताम् अवाप्नुवन्ति, येन पुनः कच्चे तेलस्य उत्पादनं निर्यातं च भौतिकरूपेण प्रभावितं भवितुम् अर्हति इति विपण्यं चिन्तितम् अस्ति पूर्वेण तैलस्य मूल्यं महत्त्वपूर्णतया सुदृढं कर्तुं प्रेरितम् अस्ति दीर्घकालं यावत् अस्माकं ओपेक+ आपूर्तिः अमेरिकी स्थूल-आर्थिक-आँकडानां च विषये ध्यानं दातव्यम् |
आपूर्तिपक्षे ओपेकस्य उत्पादनवर्धनस्य गतिः निर्वाह्यते, दूरस्थेषु मासेषु ओपेकस्य आपूर्तिः वर्धते । माङ्गपक्षे चतुर्थत्रिमासे शोधनालयस्य अनुरक्षणस्य ऋतुः अस्ति, शोधनालयस्य अनुरक्षणस्य हानिः वर्धते, शोधनालयस्य लाभः अपि न्यूनः भवति इति अपेक्षा अस्ति यत् शरदऋतुनिरीक्षणस्य तीव्रता पूर्ववर्षेभ्यः अधिका भवितुम् अर्हति। यूरोप-अमेरिका-देशयोः विनिर्माण-पीएमआइ-इत्यस्य दुर्बलतायाः कारणेन अपर्याप्तमागधायाः विपण्यपुष्टिः अपि सुदृढा अभवत् ।
लियू शुनचाङ्ग् इत्यनेन विश्लेषणं कृतम् यत् ओपेक+ इत्यनेन अक्टोबर् २ दिनाङ्कस्य सत्रे अर्थात् दिसम्बरमासात् आरभ्य तदनन्तरवर्षे प्रतिमासं प्रतिदिनं प्रायः २,००,००० बैरल् उत्पादनं वर्धयन् अपरपक्षे अमेरिकी गैर-कृषि new नौकरीवृद्धेः बेरोजगारीयाश्च विषये आँकडानि दर्शयन्ति यत् जुलाई-अगस्त-मासेषु अपेक्षितापेक्षया महत्त्वपूर्णतया न्यून-रोजगार-आँकडानां कारणेन अमेरिकी-आर्थिक-वृद्धेः विषये विपण्य-चिन्ता वर्धिता, येन तेलस्य मूल्यं पुनः न्यूनीकृतम् |. अमेरिकी-अ-कृषि-वेतनसूची-दत्तांशैः तैलस्य मूल्येषु यत् अल्पकालीन-व्यवधानं भवितुम् अर्हति तस्य विषये ध्यानं दत्तव्यम् ।
स्थूलमोर्चे वुचुआन् झोङ्गडा फ्यूचर्स विश्लेषणेन सूचितं यत् फेडस्य व्याजदरे कटौतीचक्रस्य आधिकारिकप्रारम्भस्य अर्थः अस्ति यत् अर्थव्यवस्था दुर्बलतां प्राप्नोति। व्याजदरकटनस्य प्रारम्भिकपदेषु कच्चे तेलस्य अस्थिरता प्रवर्धितवती, ततः अधिकसुसंगतप्रवृत्तौ प्रविष्टा । चतुर्थे त्रैमासिके अमेरिकीव्याजदरे कटौतीयाः गतिविस्तारस्य विषये मार्केट् अधिकं ध्यानं ददाति यत् व्याजदरसमागमात् पूर्वं गैर-कृषिरोजगारः इत्यादयः प्रमुखाः आँकडा: अर्थव्यवस्थायां क्षयः भविष्यति वा इति बाजारस्य अपेक्षां प्रभावितं करिष्यन्ति।
चतुर्थे त्रैमासिके कच्चे तैलस्य माङ्गल्यं न्यूनीभवति इति महती सम्भावना वर्तते। वुझोउ झोङ्गडा फ्यूचर्स इत्यस्य विश्लेषणे यस्य सीमान्तचरस्य ध्यानस्य आवश्यकता वर्तते सः घरेलु आर्थिकप्रोत्साहननीतिः अस्ति । २४ सितम्बर् दिनाङ्कात् आरभ्य राज्येन आर्थिकवृद्धिं प्रोत्साहयितुं मौद्रिक-वित्तनीतीनां श्रृङ्खला जारीकृता अस्ति । एतेषु नीतयः विविधाः पक्षाः सन्ति यथा तरलतायां सुधारः, अचलसम्पत्बाजारे स्थिरतां निर्वाहयितुम्, तथा च प्रतिभूतिबाजारस्य समर्थनं कृत्वा आवश्यकवित्तव्ययस्य सुनिश्चित्यै तथा च समाजस्य समग्रउपभोगक्षमतायां सुधारः, उन्नयनं च आर्थिकसंरचना तथा जनानां आजीविकासुधारः उपभोक्तृविश्वासं वर्धयितुं अन्ये उपायाः। चीनस्य आर्थिकनीतीनां अन्त्यमागधायां उत्तेजकप्रभावे ध्यानं दत्तव्यम्।
अवकाशोत्तरकालस्य प्रतीक्षां कुर्वन् लियू शुनचाङ्गस्य मतं यत् कच्चे तेलस्य विपण्यं आन्तरिकरूपेण सुदृढं बाह्यरूपेण च दुर्बलं भविष्यति इति अपेक्षा अस्ति, आन्तरिकनीतयः माङ्गल्याः अपेक्षां निरन्तरं वर्धयिष्यन्ति, तथा च घरेलुतैलस्य मूल्यं सुदृढं भविष्यति इति अपेक्षा अस्ति। मध्यपूर्वे भूराजनीतिकतनावस्य प्रभावः अमेरिकी-अकृषि-दत्तांशस्य च प्रभावेण कच्चे तेल-विपण्यस्य अस्थिरता वर्धते ।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया