2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः सीसीटीवी4
किङ्घाई-प्रान्तस्य हैनान् तिब्बती स्वायत्तप्रान्तस्य गोन्घे-मण्डलस्य तलाटनः कदाचित् वायुना रेतया च विध्वस्तं मरुभूमिभूमिः आसीत् अधुना विश्वे सर्वाधिकं स्थापिता क्षमतायुक्तः प्रकाशविद्युत्-उत्पादन-उद्यानः अभवत् अत्र सूर्यस्य सम्मुखे नीलवर्णीयप्रकाशविद्युत्पटलानां पङ्क्तयः सन्ति, येन अनन्तं "प्रकाशविद्युत्समुद्रः" निर्मीयते ।
यदा भवन्तः तारा समुद्रतटे गच्छन्ति तदा सर्वत्र प्रकाशविद्युत्पटलानि द्रष्टुं शक्नुवन्ति ते पङ्क्तिबद्धरूपेण सुव्यवस्थितरूपेण सूर्यप्रकाशं शोषयितुं उद्घाटिताः सन्ति । प्रकाशविद्युत्पटलानां अधः हरिततृणं हरितं भवति, "प्रकाशविद्युत्मेषानां" समूहाः च आरामेन तृणं खादन्ति ।
एषा जीवन्तभूमिः कदाचित् गोबीमरुभूमिः आसीत् यस्य मरुभूमिकरणस्य दरः ९८.५% आसीत् । अत्र प्रकाशविद्युत् उद्योगस्य विकासेन न केवलं आर्थिकलाभः भवति, अपितु पारिस्थितिकवातावरणस्य अप्रत्याशितरूपेण सुधारः अपि भवति । प्रकाशविद्युत्पटलाः प्राकृतिकसुरक्षाच्छत्रसदृशाः सन्ति, येन वायुवेगः, मृदाजलस्य वाष्पीकरणं च न्यूनीकरोति, येन वनस्पतयः क्रमेण जीवनं प्राप्नुवन्ति
स्मार्ट-चरकाः अपि अत्र चरन्ति, येन न केवलं गोबी-नगरे चारा-अभावस्य समस्यायाः समाधानं भवति, अपितु तृणानां अति-उच्च-वृद्धेः, प्रकाश-विद्युत्-पटलानां अवरोधस्य च समस्या अपि परिहृता भवति
गोपुरस्य सौरतापविद्युत्संस्थानस्य परितः प्रकाशविद्युत्पटलस्य स्थाने दर्पणाः सन्ति । एते दर्पणाः सूर्यपुष्पसमूहवत् समकेन्द्रवृत्तेषु व्यवस्थिताः सन्ति, सूर्यस्य अनुसरणं कर्तुं स्वकोणान् स्वयमेव समायोजयितुं शक्नुवन्ति, येन सूर्यप्रकाशः गोपुरस्य शिखरं प्रति सम्यक् प्रतिबिम्बितः भवति, निर्मिताः प्रकाशबिन्दवः च दशकशः किलोमीटर्पर्यन्तं स्पष्टतया दृश्यन्ते दुरे।
विदेशीयप्रकाशस्तम्भ इव दृश्यमानं एतत् अद्वितीयं भवनं प्रकाशविद्युत्पटलानां इव हरितविद्युत्निर्माणार्थं सूर्यप्रकाशस्य उपयोगे निपुणम् अस्ति । परन्तु अन्तरं यत् रात्रौ वा मेघयुक्तेषु दिनेषु वा विद्युत्-उत्पादनं निरन्तरं कर्तुं शक्नोति, येन एतेषु कालखण्डेषु प्रकाश-विद्युत्-पटलानां कार्यं कर्तुं न शक्यते इति समस्यायाः समाधानं भवति सौर-तापीय-विद्युत्-केन्द्रं कथं विद्युत्-उत्पादनं करोति ? तस्य पृष्ठतः काः उच्चप्रौद्योगिकीः निगूढाः सन्ति ? कृपया 5 अक्टूबर दिनाङ्के "चीनानां नूतनस्य स्थलचिह्नस्य" कृते भवन्तः भवन्तः भवन्तः भवन्तः भवन्तु।