लण्डन्-नगरस्य शेयर-बजारः चतुर्थस्थाने पतितः
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, लण्डन्, ४ अक्टोबर् (रिपोर्टरः झेङ्ग बोफेई) लण्डन्-शेयर-बजारस्य फाइनेंशियल-टाइम्स् १००-समूहस्य औसतमूल्यसूचकाङ्कः चतुर्थे दिनाङ्के ८२८०.६३ बिन्दुषु बन्दः अभवत्, यत् पूर्वव्यापारदिनात् १.८९ अंकं वा ०.०२% न्यूनम् अस्ति यूरोपस्य त्रयः प्रमुखाः स्टॉकसूचकाङ्काः तस्मिन् दिने मिश्रिताः आसन् ।
व्यक्तिगत-शेयरस्य दृष्ट्या तस्मिन् दिने लण्डन्-शेयर-बाजारे वित्तीय-समूहेन लाभस्य नेतृत्वं कृतम् अस्ति : नेशनल् वेस्टमिन्स्टर्-बैङ्क-समूहस्य शेयर-मूल्ये ३.८८% वृद्धिः, सम्पत्ति-प्रबन्धन-कम्पनी श्रोडर्स्-इत्यस्य शेयर-मूल्ये ३.८६%, स्टैण्डर्ड्-चार्टर्ड्-बैङ्कस्य शेयर्-मूल्ये च वृद्धिः अभवत् ३.८४%, रसायनकम्पनी क्रोडा इन्टरनेशनल् ३.७१%, बार्क्लेज् ३.१५% च वृद्धिः अभवत् ।
लण्डन-शेयर-बजार-घटक-समूहेषु औद्योगिक-समूहेषु तस्मिन् दिने न्यूनतायाः नेतृत्वं जातम् %, मार्केट् क्रेडिट् सेवाप्रदातृसंस्थायाः एक्सपीरियनस्य शेयरमूल्ये २.४५% न्यूनता अभवत्, एस्ट्राजेनेका औषधकम्पन्योः शेयरमूल्ये च १.८९% न्यूनता अभवत् ।
यूरोपदेशस्य अन्ययोः प्रमुखयोः शेयरसूचकाङ्कयोः विषये फ्रांसदेशस्य पेरिस्-शेयर-बजारस्य cac40-सूचकाङ्कः ७५४१.३६-अङ्केषु बन्दः अभवत्, यत् जर्मनीदेशस्य फ्रैंकफर्ट-शेयर-बजारस्य dax-सूचकाङ्कः पूर्वव्यापारदिनात् ६३.५८ बिन्दुभिः अथवा ०.८५% वृद्धिः अभवत् १९१२०.९३ बिन्दुषु, पूर्वव्यापारदिनात् ०.८५% वृद्धिः, ०.५५% वृद्धिः । (उपरि)