2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ४ दिनाङ्के स्थानीयसमये यूरोपीयसङ्घः चीनदेशस्य विद्युत्वाहनेषु पञ्चवर्षीयं प्रतिशुल्कं आरोपयितुं वा मतदानं कृतवान् । यूरोपीय आयोगेन प्रकाशितस्य वक्तव्यस्य अनुसारंचीनदेशात् आयातितशुद्धविद्युत्वाहनेषु शुल्कं स्थापयितुं यूरोपीयआयोगस्य प्रस्तावः मतदानस्य समये यूरोपीयसङ्घस्य सदस्यराज्येभ्यः आवश्यकं समर्थनं प्राप्तवान्।
वक्तव्ये उक्तं यत् यूरोपीयसङ्घः चीनं च वैकल्पिकसमाधानानाम् अन्वेषणार्थं निरन्तरं परिश्रमं कुर्वतः ये विश्वव्यापारसंस्थायाः नियमैः सह पूर्णतया सङ्गताः सन्ति, आयोगस्य अन्वेषणेन चिह्नितानां हानिकारकसहायतानां पर्याप्तरूपेण सम्बोधनं कर्तुं शक्नुवन्ति, तथा च निगरानीयतायां प्रवर्तनीयाः च सन्ति।
पूर्वदिने जर्मनीदेशस्य कुलपतिः श्कोल्ज् इत्यनेन बहिः जगति उक्तं यत् जर्मनीदेशः चतुर्थे दिनाङ्के मतदानेन चीनदेशस्य विद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य नूतनशुल्कस्य विरोधं करिष्यति इति। तस्मिन् दिने मतदानात् पूर्वं हङ्गरीदेशस्य प्रधानमन्त्री ओर्बन् इत्यनेन उक्तं यत् वर्तमानः यूरोपीयसङ्घस्य आर्थिकरणनीतिः "आर्थिकशीतयुद्धस्य" प्रतिनिधित्वं करोति ।
गतवर्षस्य अक्टोबर्-मासस्य ४ दिनाङ्के यूरोपीय-आयोगेन चीन-देशात् आयातानां विद्युत्-वाहनानां प्रतिकार-अनुसन्धानं प्रारब्धम् अस्मिन् वर्षे जुलै-मासस्य चतुर्थे दिने चीन-देशस्य विद्युत्-वाहनानां उपरि अस्थायी-प्रतिकार-शुल्कं आरोपयितुं आरब्धम् २० अगस्त दिनाङ्के यूरोपीयसङ्घः चीनस्य विद्युत्वाहनानां विषये अनुदानविरोधी अन्वेषणस्य अन्तिममसौदां प्रकाशितवान्, यत्र चीनीयविद्युत्वाहनानां उपरि १७% तः ३६.३% पर्यन्तं प्रतिकारशुल्कं आरोपयितुं योजना अस्ति इति सूचितम् (मुख्यालयस्य संवाददाता गु शीन्)