समाचारं

"शौचालये रात्रौ स्थातुं" पुनः हुआङ्गशान्-नगरे दृश्यते वा "दरिद्रयात्रिकाणां" अधिकाराः रक्षिताः भवेयुः?

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

धनस्य स्थितिं न कृत्वा सर्वेषां यात्रायाः अधिकारः अस्ति, तेषां अनुकूलयात्रायोजनां चिन्वितुं पूर्णस्वायत्तता च अस्ति

राष्ट्रदिवसस्य अवकाशकाले अनहुई हुआङ्गशान् दर्शनीयक्षेत्रं बहुसंख्येन पर्यटकानाम् आकर्षणं कृतवान् । अधुना एव केचन नेटिजनाः पोस्ट् कृतवन्तः यत् तेषां ज्ञातं यत् पर्वतस्य शिखरस्य शौचालयाः, भोजनालयाः इत्यादयः स्थानानि रात्रौ वसन्तः पर्यटकैः सङ्कीर्णाः सन्ति। बहवः जनाः अवदन् यत् तेषां स्वीकारः कठिनः अभवत्, "शौचालयस्य तलस्य उपरि निद्रां कीदृशं भविष्यति इति कल्पयितुं कठिनम्" तथा च "इदं केवलं नो-ब्रेनर्" इति।

हुआङ्गशान्-दृश्यक्षेत्रे एतादृशी घटना प्रथमवारं न अभवत् । गतवर्षे मे-दिवसस्य अवकाशस्य समये केचन नेटिजनाः "हुआङ्गशान्-नगरस्य शौचालयेषु बहूनां पर्यटकानां रात्रौ व्यतीतुं सङ्ख्यां कृतवन्तः" इति भिडियो स्थापितवन्तः अद्यापि ८०० तः अधिकाः पर्यटकाः हुआङ्गशान-दृश्यक्षेत्रस्य पर्वतानाम् सार्वजनिकस्थानेषु रात्रौ वसन्ति ।

सार्वजनिकस्थानेषु रात्रौ वसन्तः पर्यटकाः प्रबन्धनसमस्यां अवश्यं जनयिष्यन्ति। एकदा एताः सुविधाः बृहत्प्रमाणेन आक्रान्तः भवन्ति तदा ते अनुपयोग्याः भवितुम् अर्हन्ति । द्वितीयं, पर्वताः उच्चाः सन्ति, रात्रौ मार्गाः अपि भयानकाः सन्ति, अतः केचन जोखिमाः भविष्यन्ति । अतः न दृश्यस्थानानि न च जनमतम् एतादृशं व्यवहारं प्रोत्साहयति ।

परन्तु पर्यटकानाम् एषः व्यवहारः सक्रियः अपि च असहायः विकल्पः अपि अस्ति । हुआङ्गशान-पर्वते सूर्योदयः सुन्दरः दृश्यस्थलः अस्ति, अनेके पर्यटकाः सहस्राणि मीलदूरे आगच्छन्ति, अवश्यमेव ते किमपि पश्चातापं न त्यक्ष्यन्ति इति आशां कुर्वन्ति । परन्तु पर्यटनस्य चरमऋतौ अनेकेषु होटेलेषु कक्ष्याः उपलब्धाः नास्ति, अतः पर्यटकाः केवलं "बहिः निद्रां" कर्तुं शक्नुवन्ति ।केचन जनाः वदन्ति यत् एतत् "कष्टं विना भोजनम्" इति, परन्तु मम भयम् अस्ति यत् एतत् तावत् सरलं नास्ति। को न इच्छति आरामेन, विरलतया, विरलतया च यात्रां कर्तुम् । परन्तु विविधपरिस्थित्याः कारणात् बहवः जनाः केवलं "बजटेन यात्रां" कर्तुं शक्नुवन्ति ।

अन्तर्जालस्य खलु बहवः मार्गदर्शकाः सन्ति ये निःशुल्कं रात्रौ स्थातुं, बजटेन यात्रां कर्तुं च शिक्षयन्ति । बहिः निद्रायाः उपयुक्तानि अनुशंसितानि स्थानानि, अनुशंसितानि उपकरणानि, आनेतुं वस्त्राणि च इत्यादीनि समाविष्टानि। निःशुल्कं रात्रौ स्थातुं, दृश्यानि द्रष्टुं प्रातः उत्थाय च पर्यटनस्य आदर्शः जातः इति अनिर्वचनीयम् । यद्यपि कठिनपरिश्रमः अस्ति तथापि अनेकेषां पर्यटकानां कृते प्रायः एषः एव विचारणीयः विकल्पः अस्ति ।

अथ प्रश्नः आगच्छति,किं दर्शनीयस्थलेषु बजट्-अनुसारं यात्रायाः अधिकारस्य रक्षणं कर्तव्यम् ? किं एषः व्यवहारः किञ्चित्पर्यन्तं ज्ञात्वा किञ्चित् रक्षणं दातव्यम् ?

एतेन "दृश्यस्थानेषु तत्क्षणिकनूडल्स्-प्रकरणस्य" अपि स्मरणं भवति यत् बहुकालपूर्वं विवादं जनयति स्म । केचन दर्शनीयस्थानानि तत्क्षणिकनूडल्स्-विषये अत्यन्तं कठोरप्रबन्धन-उपायान् स्वीकृतवन्तः, येन बहुधा ऑनलाइन-विवादः उत्पन्नः अस्ति । केचन नेटिजनाः अपि प्रश्नं कृतवन्तः यत् पर्यटकाः यात्रां कुर्वन्ति इति कारणतः भोजने धनं किमर्थं रक्षेयुः इति ।

परन्तु सारतः तत्क्षणिकनूडल्स् खादनं सर्वेषां कृते अपि अधिकारः अस्ति यत् जनाः विविधपरिस्थितिषु विचारं कृत्वा तर्कसंगतं विकल्पं कुर्वन्ति-धनस्य रक्षणार्थं वा, अथवा "पसली" न भवितुं वा। यथा यथा अन्तर्जालस्य जनमतं किण्वनं जातम्, तथैव कतिचन दृश्यस्थानानि त्वरित-नूडल्स्-स्वीकारं प्रकटितवन्तः, केचन क्वाथजलम् अपि निःशुल्कं प्रददति

"विशेषबलपर्यटनम्" "बेन् काउण्टी पर्यटनम्" इत्यादीनां प्रवृत्तीनां आधारेण यत् अन्तिमेषु वर्षेषु उद्भूताः, जनाः वस्तुतः पर्यटनस्य समग्रव्यय-प्रभावशीलतायाः विषये अधिकाधिकं ध्यानं ददति एतत् संकेतं यत् विपण्यं तर्कशीलतां प्रति आगच्छति, पर्यटने च समानतायाः कथनम् अपि अस्ति - धनस्य स्थितिं न कृत्वा सर्वेषां यात्रायाः अधिकारः भवति, तेषां अनुकूलयात्रायोजनां चिन्वितुं पूर्णस्वायत्तता च भवति बहिः निद्रा इव अतीव कठिनः मार्गः अपि यावत् भवन्तः तस्य आनन्दं लभन्ते तावत् किमर्थं न कुर्वन्ति?

वस्तुतः हुआङ्गशान् दर्शनीयक्षेत्रम् एतत् करोति । यथा, हुआङ्गशान् दर्शनीयक्षेत्रेण उक्तं यत् "एतत् जबरदस्तीपद्धतिं स्वीकुर्वितुं न शक्नोति। केवलं वक्तुं शक्यते यत् एतत् स्वागतयोग्यपाइन इव अस्ति, प्रत्येकं पर्यटकस्य उष्णतया सेवां करोति रात्रौ, तथा च "अन्येषां शौचालयस्य सामान्यप्रयोगं मा प्रभावितं कुर्वन्तु" इति स्वरस्मारकानाम् उपयोगं करोति तथा च मूलभूतसेवाः प्रदातुं यथाशक्ति प्रयतते।

निश्चयेन हुआङ्गशान्-नगरं एकमेव स्थानं नास्ति यत्र समानानि घटनानि विद्यन्ते । प्रमुखदृश्यस्थानानां कृते वस्तुतः ते "दरिद्रयात्रिकाणां" अधिकारस्य रक्षणार्थं, यथासम्भवं मूलभूतसेवाः प्रदातुं, स्थानस्य क्रमं पर्यटकानां सुरक्षां च सुनिश्चित्य यथाशक्ति प्रयतन्तेयदि दर्शनीयस्थलं सर्वेषां पर्यटकानाम् समानरूपेण व्यवहारं कर्तुं शक्नोति - भवेत् ते बहु धनं व्यययन्ति वा बजटे यात्रां कुर्वन्ति वा, तर्हि एतत् दर्शनीयस्थलस्य ब्राण्ड्-प्रचारः सेवाप्रदर्शनं च इति गणयितुं शक्यते, पर्यटकानां जनसामान्यस्य च अनुग्रहं अवश्यमेव जित्वा अधिकं दीर्घकालीनप्रतिफलं प्राप्स्यति।

रेड स्टार न्यूजस्य विशेषभाष्यकारः किङ्ग्बो