समाचारं

सितम्बरमासस्य अमेरिकी-गैर-कृषि-वेतनसूची-दत्तांशः सर्वान् अपेक्षां अतिक्रान्तवान्! बेरोजगारीदरः पतति, अमेरिकीकोषस्य बन्धनानि च पतन्ति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शुक्रवासरे, अक्टोबर्-मासस्य ४ दिनाङ्के अमेरिकी-श्रम-सांख्यिकीय-ब्यूरो-संस्थायाः एकं प्रतिवेदनं प्रकाशितम् यत् सेप्टेम्बर-मासे अमेरिकी-अकृषि-रोजगार-जनसंख्यायां २५४,००० जनानां वृद्धिः अभवत्, यत् अपेक्षितस्य १५०,००० जनानां कृते दूरम् अतिक्रान्तम् इति सितम्बर-मासस्य आँकडा १४२,००० जनाः आसन्

अमेरिकीबेरोजगारीदरः सितम्बरमासे ४.१% अभवत्, यत् जून २०२४ तः न्यूनतमम् अस्ति तथा च अपेक्षितस्य ४.२% अपेक्षया न्यूनम् ।

अमेरिकी-नौकरी-वृद्धिः सर्वेषां अर्थशास्त्रज्ञानाम् अपेक्षां पराजितवती, मार्च-मासात् परं सर्वाधिकं वृद्धिं च कृतवती, यदा तु बेरोजगारी-दरः अप्रत्याशितरूपेण न्यूनीभूतः, येन श्रम-बाजारे महत्त्वपूर्ण-क्षयस्य चिन्ता न्यूनीकृता

आँकडानां प्रकाशनानन्तरं अमेरिकी-डॉलर-सूचकाङ्कः अल्पकालीनरूपेण ६० बिन्दुभ्यः अधिकेन वर्धितः अस्ति तथा च अधुना अल्पकालीनरूपेण अमेरिकी-स्टॉक-वायदाः वर्धितः, यत्र नास्डैक-१००-सूचकाङ्कस्य वायदा ०.६% वृद्धिः अभवत् अल्पकालीनरूपेण अधुना प्रति औंसं २,६४१.२१ डॉलरं यावत् अस्ति ।

अमेरिकीकोषेषु पतनं जातम्, येन उपजः ७ तः १६ आधारबिन्दुपर्यन्तं वर्धितः । एकदा द्विवर्षीयं कोषागारबाण्ड्-उत्पादनं १६ आधारबिन्दुभिः ३.८७% यावत् वर्धितम्, १० वर्षीयं कोषागारबन्धन-उपजं च ९ आधारबिन्दुभिः ३.९४% यावत् वर्धितम्

व्यापारिणः नवम्बरमासे फेडरल् रिजर्व् द्वारा ५० आधारबिन्दुदरकटनेन स्वस्य दावं न्यूनीकृतवन्तः, आगामिषु चतुर्षु फेड्-समागमेषु १०० आधारबिन्दुभ्यः न्यूनतया दरकटनस्य अपेक्षां कुर्वन्ति

पूर्वस्य आँकडानां श्रृङ्खलायां ज्ञातं यत् अमेरिकीश्रमविपण्यं शीतलं जातम् उदाहरणार्थं, गैर-कृषि-बेरोजगारी-दरेण पूर्व-अधिकांश-प्रतिवेदनेषु स्पष्ट-उच्च-प्रवृत्तिः दर्शिता, ism-निर्माण-रोजगार-सूचकाङ्कः निरन्तरं दुर्बलः अभवत्, अन्ये च रोजगार-वृद्धेः सूचकाः have cooled.this एतेन श्रमविपण्यसम्बद्धाः आँकडा: महङ्गानि अपि अतिक्रम्य सर्वाधिकं प्रेक्षितानि आर्थिकदत्तांशं भवन्ति। नीतिनिर्मातारः निवेशकाः च एतस्य उपयोगं मूल्याङ्कनार्थं कुर्वन्ति यत् अमेरिकी-अर्थव्यवस्थायाः मृदु-अवरोहणं भवितुम् अर्हति वा इति विषये अधिकानि संकेतानि प्रकाशितानि वा इति ।

अमेरिकीश्रमविपण्यस्य निरन्तरं क्षयस्य चिन्तायां फेडरल् रिजर्व् इत्यनेन सितम्बरमासे व्याजदरेषु ५० आधारबिन्दुभिः आक्रामकरूपेण कटौती कृता । फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल् सोमवासरे अवदत् यत् अमेरिकीश्रमविपण्यं ठोसम् अस्ति किन्तु विगतवर्षे महतीं शीतलं जातम्।