समाचारं

अशिक्षितत्वं भयंकरं भवति! वेस्ट् लेक् प्रहसनम्, लोकवादिनः प्रथमं अवश्यं अवगन्तुं शक्नुवन्ति, किं क्लॉग्स्, कागजस्य छत्राणि च वास्तवमेव जापानीसंस्कृतेः?

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालस्य पूर्वदिने अक्टोबर्-मासस्य प्रथमदिनाङ्के हाङ्गझौ-नगरस्य वेस्ट्-लेक्-स्थले लोकप्रियाः पुनः लज्जितुं बहिः आगत्य समग्रविश्वस्य कृते मजाकं कृतवन्तः!

एकः पुरुषः लाइव् प्रसारणार्थं क्लोग्स् धारयति स्म, कागदस्य छत्रं च धारयति स्म सः मातुलेन आलोचितः आसीत् यः सुरक्षारक्षकः अपि आलोच्यः आसीत् यत् जापानीवस्तूनि धारणीयाः न सन्ति इति पादत्र।

सः पुरुषः प्रतिवदति स्म -

"चायसमारोहस्य उत्पत्तिः चीनदेशे अभवत्, जापानदेशे च लोकप्रियः अभवत्। राष्ट्रदिने चायं पिबितुं न शक्यते, किम्?"

"मामा, अहं भवन्तं पृच्छामि, क्लोग्स् चीनदेशात् उत्पन्नाः जापानदेशं प्रति प्रसृताः, अतः..."

"भवतः दूरभाषे बहवः जापानीभागाः सन्ति। यदि भवान् दूरभाषं भग्नं करोति तर्हि अहं तत्क्षणमेव गमिष्यामि!"

परन्तु भवतः मामा भवतः मामा अस्ति! लोकवादिनः सह कथं तर्कं कर्तुं शक्नुमः ?

सः पुरुषः पुलिसं आहूय पुलिस-संरक्षणेन गन्तुं समर्थः अभवत् ।

अहं सांस्कृतिकविश्वासस्य समावेशीत्वस्य च विषये न वदामि किं क्लॉग्स्, कागजस्य छत्राणि च वास्तवमेव जापानी पारम्परिकसंस्कृतिः सन्ति?

लोकवादिनः, भवन्तः अवगच्छन्ति वा ?

उत्खनितानां सांस्कृतिकावशेषाणां अनुसारं चीनदेशे वसन्त-शरद-कालयोः युद्धराज्ययोः कालखण्डेषु २७०० वर्षाणाम् अधिककालपूर्वं क्लॉग्-इत्येतत् विद्यमानम् आसीत् ।

समृद्धे ताङ्गवंशे "शी गोङ्गस्य पादौ धारयित्वा वयं किङ्ग्युन् सीढीं आरुह्य कस्य काव्यं उक्तम्?" कवि ली बाई का "नींद में चलने वाला तियानमु यिन विदाई"। शास्त्रीय चीनी गन्धेन परिपूर्णा अस्ति, अहं उद्देश्यतः एव कृतवान्! एकः घृणितः अशिक्षितः लोकवादीशैली।

भवतः क्लोग्स् कृते धन्यवादः, किम्? ज़ी लिङ्ग्युन् इत्यनेन धारितः एकः प्रकारः क्लोग्, सः च पदयात्रायै धारितः आसीत् । महान् कविः यात्री च ज़ी लिङ्ग्युन् विलासितां विलासितां च प्रेम्णा प्रवृत्तः आसीत्, तस्य प्रवृत्तिस्य नेतृत्वं च करोति स्म । यदि ताङ्गवंशे ई-वाणिज्यम् आसीत् तर्हि ज़ी गोङ्गस्य क्लोग्स् "अन्तर्जालस्य प्रसिद्धः" स्यात् ।

उत्तरगीतवंशे लेखकः सु डोङ्गपो क्लॉग्स् इत्यस्य प्रवक्ता आसीत् । युगपर्यन्तं चित्रकाराः एकमेव विषयं चित्रितवन्तः यत् "डोङ्गपो लिडेङ्ग् तु" इति ।

उत्तरी गीतवंशस्य चित्रकारः ली गोन्ग्लिन्, "डोंगपो ली गोंगलिन् चित्रम्" ।

मिंगवंशस्य चित्रकारः "दोङ्गपोमहोदयः क्लोग्स् धारयन्"।

झाङ्ग डाकियान् इत्यस्य चित्रे "डोङ्गपो लेमैनस्य जैकेट एण्ड् क्लोग्स्" इति चित्रे डोङ्गपो महोदयः टोपीं धारयन्, पादयोः क्लॉग्स्, स्कन्धेषु वस्त्रं धारयन्, दक्षिणहस्ते दण्डं धारयन् वामहस्ते दाढ्यं मार्जयन्, डगमगमानः, गच्छन् च दृश्यते वृष्टि। न केवलं एतत् १९४१ तमे वर्षे चित्रितम्, झाङ्ग डाकियान् महोदयेन डोङ्गपो लिडोङ्गस्य अनेकानि चित्राणि चित्रितानि ।

कवयः डोङ्गपो काष्ठानि चित्रयन्ति स्म किं भवन्तः मन्यन्ते यत् ते चीनदेशीयाः न सन्ति?

कागजस्य छत्रस्य विषये तु जू ज़ियान् इत्यनेन बाई सुझेन् इत्यस्मै ऋणं दत्तं छत्रं "झेजियांग प्रान्तस्य अमूर्तसांस्कृतिकविरासतां संरक्षणसूचौ" समाविष्टम् आसीत् ।

लोकवादिनः, उपद्रवं कर्तुं त्यजन्तु! यदि त्वं न पठसि तर्हि देशभक्तिः कथं भवेत् ।