समाचारं

इरान् इजरायल्-देशं प्रायः २०० क्षेपणास्त्रैः प्रहारं कृतवान् । कियत् प्रभावी अस्ति ?

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायल-माध्यमानां समाचारानाम् उद्धृत्य सीसीटीवी-न्यूज-पत्रिकायाः ​​अनुसारं, अक्टोबर्-मासस्य प्रथमे दिने स्थानीयसमये सायं ७:३० वादने इजरायल्-देशेन इरान्-देशेन तस्य प्रति प्रक्षेपितानि प्रायः १८० बैलिस्टिक-क्षेपणास्त्राणि ज्ञातानि, तेल अवीव-राफाह-आदिषु स्थानेषु वायुरक्षासायरनानि च ध्वनितानि इराणस्य इस्लामिकक्रांतिकारीरक्षकदलेन प्रथमदिनाङ्कस्य सायंकाले एकं वक्तव्यं प्रकाशितं यत् अस्य क्षेपणास्त्रप्रहारस्य परिमाणस्य लक्ष्यस्य च विषये ईरानीक्रान्तिकरक्षकविमानसेना इजरायलदेशस्य महत्त्वपूर्णलक्ष्येषु बैलिस्टिकक्षेपणानि प्रक्षेपितवती तेल अवीवक्षेत्रे सैन्यलक्ष्याणि स्थापितानि।

क्षेपणास्त्राक्रमणस्य प्रभावशीलतायाः विषये उभयपक्षस्य मतभेदः अस्ति । अस्मिन् कार्ये २०० मध्यमदूरस्य बैलिस्टिकक्षेपणानि प्रक्षेपितानि इति इरान्-देशः दावान् अकरोत् । इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलेन पश्चात् दावितं यत् तेषु ९०% अधिकाः पूर्वनिर्धारितलक्ष्यं प्रहारं कृत्वा इजरायलक्षेत्रे सैन्यरणनीतिककेन्द्राणि सफलतया प्रहारं कृतवन्तः, इजरायलस्य केचन वायुसेनाः रडार-आधाराः च नष्टाः अभवन्, आक्रमणं च कृतम् इजरायल-सैन्येन उक्तं यत् इजरायल-अमेरिका-देशयोः वायुरक्षा-व्यवस्थाः प्रभावीरूपेण कार्यं कुर्वन्ति, अन्वेषण-अवरोधयोः च निकटतया सहकार्यं कुर्वन्ति । इजरायलस्य वायुसेनायाः आक्रमणे क्षतिः न अभवत् तथा च तस्य विमानाः, वायुरक्षाव्यवस्थाः, विमानयाननियन्त्रणव्यवस्थाः च सामान्यतया कार्यं कुर्वन्ति स्म ।

सम्प्रति अन्तर्जालमाध्यमेषु प्रसारितानि भिडियानि दर्शयन्ति यत् इजरायलनगरानां समीपे सैन्यकेन्द्रेषु अवतरन्तः केचन क्षेपणास्त्राः स्पष्टतया दृश्यन्ते इजरायल् इत्यनेन स्वनिवासिनः ईरानी-क्षेपणास्त्र-प्रहारस्य भिडियो-चित्रं च प्रकाशयितुं प्रतिषिद्धाः सन्ति, यत्किमपि उल्लङ्घनं भवति चेत् तत् arrested, दण्डः च दास्यति इति। अस्मात् अनुमानं कर्तुं शक्यते यत् इरान्-देशस्य बैलिस्टिक-क्षेपणास्त्र-प्रहाराः तुल्यकालिकरूपेण सफलाः आसन् ।

अस्मिन् क्षेपणास्त्राक्रमणे इरान्-देशः गदर-मध्यमदूरस्य बैलिस्टिक-क्षेपणास्त्रस्य उपयोगं कृतवान् ।

इरान्-देशस्य मध्य-परिधि-बैलिस्टिक-क्षेपणास्त्र-शस्त्रागारस्य अनेकाः विकल्पाः सन्ति

इरान्-इजरायल-देशयोः समीपस्थः बिन्दुः प्रायः १,००० किलोमीटर्-दूरे अस्ति । अन्तर्राष्ट्रीयरूपेण १,००० तः ३,००० किलोमीटर्पर्यन्तं व्याप्ताः बैलिस्टिक-क्षेपणाः प्रायः मध्यम-परिधि-क्षेपणास्त्राः इति उच्यन्ते । इराणस्य शस्त्रागारे सम्प्रति नव मध्यमदूरस्य क्षेपणास्त्राः सन्ति ये इजरायलदेशं प्राप्तुं शक्नुवन्ति, येषु "मुद्शी", "हैबर", "इमाद", "उल्का-३", "गद्र", "खैबर" इत्यादीनि सन्ति शैकन", "शहीद कासिम", "पावी" तथा "फतह" हाइपरसोनिक क्षेपणास्त्राः, "पावी" इत्येतत् विहाय यत् क्रूज् क्षेपणास्त्रम् अस्ति, अन्ये सर्वे बैलिस्टिकक्षेपणास्त्राः सन्ति

मड्रोक्-क्षेपणास्त्रं इरान्-देशेन विकसितं द्विचरणीयं ठोसप्रोपेलेण्ट्-मध्यम-परिधि-बैलिस्टिक-क्षेपणास्त्रम् अस्ति । अस्य प्रकारस्य क्षेपणास्त्रस्य विकासः १९९० तमे वर्षे अभवत् -४" "(खोरम्शहर-४) इराणस्य चतुर्थपीढीयाः "खोरम्शहर" क्षेपणास्त्रश्रृङ्खलायाः मध्यमदूरस्य बैलिस्टिकक्षेपणास्त्रं १५०० किलोग्रामस्य युद्धशिरः वहितुं शक्नोति "इमाद" क्षेपणास्त्रस्य व्याप्तिः प्रायः १७०० किलोमीटर् अस्ति; प्रभावी इति प्रायः ७५० किलोग्रामस्य पेलोड् क्षमतायुक्तं इदं उल्का-३ क्षेपणास्त्रस्य उन्नतसंस्करणम् अस्ति तथा च इराणस्य प्रथमं परिशुद्धतानिर्देशितं दीर्घदूरपर्यन्तं पृष्ठतः पृष्ठं यावत् बैलिस्टिकक्षेपणास्त्रम् अस्ति अस्मिन् युक्त्या पुनःप्रवेशयुद्धशिरः अस्ति, तस्य सटीकता च लक्ष्यात् ५०० मीटर् अन्तः यावत् सुधारयितुं शक्यते ।

"उल्का-३" इरान्-देशेन विकसितं मध्यम-परिधि-द्रव-इन्धन-मार्ग-चलित-बैलिस्टिक-क्षेपणास्त्रम् अस्ति यदा तस्य व्याप्तिः १,२०० किलोमीटर्-पर्यन्तं भवति, यदा च पेलोड् लघुतरं भवति तदा तस्य व्याप्तिः २,००० किलोमीटर्-पर्यन्तं भवति ghadr-110" क्षेपणास्त्रं "meteor-3a" इत्यस्य उन्नतसंस्करणम् अस्ति। सामान्यतया मन्यते यत् अस्य प्रथमचरणस्य द्रव-इन्धन-इञ्जिनस्य उपयोगः भवति, द्वितीयचरणस्य च ठोस-इन्धनस्य उपयोगः भवति "गार्डेल्-११०" इत्यस्य त्रयः उपप्रकाराः सन्ति, "गार्डेल्" एस इत्यस्य व्याप्तिः १,३५० किलोमीटर्, "गार्डेल्" एच् इत्यस्य व्याप्तिः १,६५० किलोमीटर्, "गार्डेल्" एफ इत्यस्य व्याप्तिः १,९५० किलोमीटर् च अस्ति "गदर"-११० श्रृङ्खलायां क्षेपणास्त्रेषु ६५० किलोग्रामतः १,००० किलोग्रामपर्यन्तं भारः भवति ।

"फतह-२" इति हाइपरसोनिक-ग्लाइड्-वाहनेन, बूस्टर-यानेन च निर्मितं हाइपरसोनिक-क्षेपणास्त्रं, यस्य व्याप्तिः १५०० तः १,८०० किलोमीटर्-पर्यन्तं भवति । क्षेपणास्त्रस्य द्वौ भागौ भवतः, प्रथमः भागः ठोस-इन्धन-वर्धकः, द्वितीयः भागः ग्लाइडिंग्-युद्धशिरः च । अन्येषां बूस्ट्-ग्लाइड्-हाइपरसोनिक-क्षेपणानां विपरीतम् अस्य क्षेपणास्त्रस्य ग्लाइड्-वॉरहेड्-मध्ये द्रव-इन्धन-रॉकेट-मोटरः भवति । "फतह-२" ग्लाइडिंग् वॉरहेडस्य समग्रः आकारः बोइङ्ग् एक्स-५१ विमानस्य सदृशः अस्ति यत् तस्य वायुप्रवेशः समाप्तः भवति तथा च "शहीद कासिम" इत्यस्य स्थाने रॉकेट इञ्जिनस्य उपयोगः भवति क्षेपणास्त्रस्य व्याप्तिः १४०० किलोमीटर्, अस्य युद्धशिरस्य भारः ५०० किलोग्रामः, प्रथमवारं २०२० तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्के अस्य प्रकाशनं कृतम् । एकदा एतत् क्षेपणास्त्रं "फतह-११०" क्षेपणास्त्रस्य नूतनपीढी इति गण्यते स्म, यस्य भारः ७ टनः, ११ मीटर् दीर्घः, अधिकतमवेगः च मच १२ इति आसीत् ।

उपलब्धसूचनानाम् आधारेण इजरायल्-देशे ईरानी-क्षेपणास्त्र-आक्रमणे "गदर" एच्, "मेटियोर्" -३, "फतह" इत्यादीनां मध्यम-दूरस्य क्षेपणास्त्रानाम् उपयोगः कृतः, तथा च प्रवेशक्षमतासु सुधारं कर्तुं संतृप्ति-आक्रमणानां माध्यमेन क्षेपणास्त्र-साल्वो-रणनीतिः स्वीकृता तथ्यानि अपि सिद्धं कृतवन्तः यत् इजरायल-अमेरिका-देशयोः क्षेपणास्त्रविरोधी-व्यवस्थाः केवलं अल्पसंख्याकाः आगच्छन्तः क्षेपणास्त्राः अवरुद्धवन्तः .

"conqueror" अतिध्वनिक्षेपणास्त्रशिरः क्षेपणास्त्रशरीरं च पृथक् कर्तुं शक्यते, युद्धशिरः च इञ्जिनेण सुसज्जितं भवति, तस्य निश्चितं युक्तिक्षमता च भवति

एफ-३५ युद्धविमानानाम् आधारः तीव्रप्रहारस्य अधीनः अभवत्

ईरानी सशस्त्रसेनायाः मुख्याधिकारी बघेरी इत्यनेन द्वितीयदिनाङ्के इजरायल्-देशे क्षेपणास्त्र-आक्रमणस्य मुख्य-लक्ष्याणि प्रकटितानि, यत्र तेल अवीव-नगरे इजरायल-गुप्तचर-संस्थायाः आधारः, तुर्नोव-वायुसेना-अड्डः, नेवादिम्-वायु-अड्डः च, तथा च टङ्क-सङ्घटन-केन्द्रं च सैनिकपरिवहननौकाः इत्यादयः । इराणी-माध्यमानां समाचारानुसारं दक्षिण-इजरायल-देशस्य नेगेव-मरुभूमि-स्थले नेवाटिम्-वायुसेना-अड्डे प्रथमे दिनाङ्के ईरानी-क्षेपणास्त्रेण आहतः, इजरायल्-देशस्य एफ-३५-युद्धविमानस्य द्वौ स्क्वाड्रनौ पूर्णतया नष्टौ अभवताम् यस्मिन् काले इजरायल् लेबनानविरुद्धं छूरान् तीक्ष्णं कृत्वा लेबनानदेशं प्रति उत्तरीयं अभियानं चालयति, तस्मिन् काले इराणस्य कार्याणि इजरायलसैन्यस्य आक्रामककार्यक्रमेषु बाधां जनयितुं हिज्बुल-सङ्घस्य समन्वयं कर्तुं च अभिप्रायः अस्ति

ऐतिहासिकदृष्ट्या इरान्-देशः क्षेपणास्त्र-केन्द्रित-अभियान-स्तरीय-आक्रमणेषु, "नगर-वेष्टन-युद्धे" च अतीव अनुभवी अस्ति (loitering bombs) तथा ३० अधिकानि क्रूज-क्षेपणास्त्राणि । विभिन्नस्रोतानां अनुसारम् अस्मिन् क्षेपणास्त्र-आक्रमणे इरान्-देशेन प्रयुक्तानि शस्त्राणि केवलं मध्यम-दूरस्य बैलिस्टिक-क्षेपणानि एव आसन्, एतत् अस्मिन् वर्षे एप्रिल-मासात् भिन्नम् अस्ति, यदा आत्मघाती-ड्रोन्-यानानि, क्रूज-क्षेपणानि च सम्मिलिताः आसन् अतः अस्मिन् समये इराणस्य २०० मध्यमदूरस्य बैलिस्टिकक्षेपणास्त्रैः इजरायल्-देशे आक्रमणं कृतम्, यत् विश्वयुद्धानां इतिहासे स्थलाधारितमध्यमदूरस्य बैलिस्टिकक्षेपणानां उपयोगेन सैन्यलक्ष्येषु बृहत्तमं केन्द्रितं च एकवारं आक्रमणं इति गणयितुं शक्यते

नेवाटिम् वायुसेनास्थानकं इजरायलस्य बृहत्तमं विमानस्थानकम् अस्ति ।

इरान्-इराक्-युद्धकाले इरान्-इराक्-देशयोः अपि एतदेव क्षेपणास्त्र-"नगर-आक्रमणं" बृहत्-प्रमाणेन कृतम् । परन्तु द्वयोः देशयोः सीमा अस्ति इति कारणतः परस्परं प्रक्षेपिताः क्षेपणास्त्राः मूलतः अल्पदूरपर्यन्तं क्षेपणानि सन्ति । यतः इरान्-इराक्-युद्धकाले यद्यपि इरान्-इराक्-देशौ तत्कालीनविश्वस्य उन्नततमैः सामरिकविमानैः सुसज्जितौ आस्ताम् तथापि द्वयोः पक्षयोः परस्परं नगरेषु बम-प्रहारार्थं विमानं प्रेषितम् परन्तु उभयवायुसेनायाः विमानचालकानाम् न्यूनस्तरस्य, परस्परस्य तुल्यकालिकरूपेण उत्तमवायुरक्षायाः कारणात् वायुप्रहारेषु उभयपक्षस्य विमानस्य महती हानिः अभवत् अन्ततः उभयपक्षः प्रत्यक्षतया परस्परं नगरेषु बैलिस्टिकक्षेपणास्त्रैः आक्रमणं कर्तुं प्रवृत्तः ।

इरान्-इराक्-देशयोः विभिन्नमार्गेण प्राप्तस्य "स्कड्"-बैलिस्टिक-क्षेपणास्त्रस्य पारम्परिक-उच्च-विस्फोटक-युद्धशिरस्य कुलभारः १ टनपर्यन्तं भवति, आन्तरिक-आभारः च ८०० किलोग्रामपर्यन्तं भवति यदा एतादृशः गुरुः युद्धशिरः मच ४.५ वेगेन भूमौ प्रहारं करोति तदा १० मंजिला भवनस्य नाशाय पर्याप्तं भवति, तस्य वधत्रिज्या १५० मीटर् यावत् भवितुम् अर्हति यदि गहनतया प्रयोगः क्रियते तर्हि परदेशं अस्थायी अराजकतायां वा पक्षाघाते वा निमज्जयितुं पर्याप्तम् । अपि च, बैलिस्टिक-क्षेपणास्त्राणि विमानचालकैः न नियन्त्रितानि, अतः निपातितस्य चिन्ता न भवति ।

१९८३ तमे वर्षे इरान्-इराक्-युद्धस्य आरम्भे इरान्-देशः स्वस्य "स्कड्"-क्षेपणास्त्रस्य उपयोगेन इराक्-राजधानी-बगदाद्-नगरे वायु-आक्रमणं कृतवान्, येन इराक्-देशे महत् दबावः उत्पन्नः इराक्-देशस्य दीर्घस्य संकीर्णस्य च क्षेत्रस्य कारणात् तेहरान-नगरं प्राप्तुं क्षेपणानां व्याप्तिः पर्याप्तः नास्ति । निराशायाः कारणात् इराक-देशस्य जनानां कृते विषयान् स्वहस्ते गृहीत्वा त्रीणि क्षेपणानि विच्छिद्य इन्धन-टङ्कयः छित्त्वा पुनः वेल्ड्-करणं कृत्वा अन्यः विकल्पः नासीत् त्रयाणां "स्कड्"-क्षेपणास्त्राणां उपयोगेन द्वौ बृहत्तरौ क्षेपणास्त्रौ निर्मातुं ईंधनवाहनक्षमता प्रायः १ टनपर्यन्तं वर्धयितुं शक्यते तथा च युद्धशिरः १९० किलोग्रामपर्यन्तं न्यूनीकर्तुं शक्यते एवं प्रकारेण "स्कड्"-क्षेपणानां ७०० किलोमीटर्-अधिकं व्याप्तिः भवति, ते च इरान्-देशे प्रभावीरूपेण आक्रमणं कर्तुं शक्नुवन्ति .राजधानी । अस्य उन्नतस्य क्षेपणास्त्रस्य नाम इराकैः "हुसैन" इति अभवत् ।

विद्यमानानाम् उपग्रहचित्रेभ्यः न्याय्यं चेत् नेवाटिम् वायुसेनास्थानके अनेकाः भवनाः क्षेपणास्त्रैः विस्फोटिताः ।

१९८८ तमे वर्षे फेब्रुवरी-मासस्य २७ दिनाङ्के दीर्घकालीनसज्जतायाः अनन्तरं इराक्-देशेन सहसा इरान्-देशस्य विरुद्धं "क्षेपणास्त्र-आक्रमण-युद्धम्" आरब्धम् । २७ फेब्रुवरीतः २१ एप्रिलपर्यन्तं प्रायः मासद्वये इराक्-देशेन इरान्-देशे कुलम् १८९ "हुसैन्"-क्षेपणानि प्रक्षेपितानि, परन्तु इरान्-देशेन सज्जतायाः अभावात् केवलं ७७ क्षेपणास्त्राणि प्रतिप्रक्षेपितानि युद्धोत्तर-आँकडानां अनुसारं इराक्-देशस्य १८९ बैलिस्टिक-क्षेपणास्त्रेषु १३५ इरान्-राजधानी-तेहरान-नगरे, शेषेषु च तबरीज्-शिराज-एस्फाहान-इत्यादीनां प्रमुखेषु ईरानी-नगरेषु प्रहारः अभवत् परन्तु एतेन केवलं सहस्राधिकाः ईरानी-नागरिकाः मृताः, अन्ये प्रायः १०,००० जनाः घातिताः च । नगरवेष्टनयुद्धे बैलिस्टिकक्षेपणानां घातकता पारम्परिकहौवित्जर इव अपि न भवति इति द्रष्टुं शक्यते ।

परन्तु बैलिस्टिक-क्षेपणास्त्रस्य दीर्घदूरस्य उच्चवेगस्य च कारणात् तेषां मनोवैज्ञानिक-आघातः नागरिकेभ्यः आनयति सः वास्तविक-विनाशकारी-शक्तेः दूरम् अतिक्रमति इराणस्य आँकडानुसारं इराणस्य षट् बृहत्तमेषु नगरेषु एककोटिभ्यः अधिकाः जनाः पलायिताः, यत्र राजधानी तेहरानदेशः अपि अस्ति hospitals, schools, shopping malls were प्रायः सर्वे सेवाउद्योगाः निरुद्धाः, राजधानीया: वीथिषु स्वच्छकाः अपि शरणं प्राप्तुं नगरं त्यक्तवन्तः गम्भीरमनोवैज्ञानिक आतङ्कस्य इरान्-देशस्य युद्ध-आर्थिक-व्यवस्थायां महत् प्रभावः अभवत्, अपि च इरान्-इराक्-देशयोः दीर्घकालं यावत् इरान्-इराक्-युद्धस्य समाप्तिः अभवत् ।

केन्द्रितक्षेपणास्त्र-आक्रमणानां बहुप्रभावाः भवन्ति

अस्मिन् वर्षे इजरायल-सैन्य-लक्ष्येषु इराणस्य बृहत्-परिमाणेन बैलिस्टिक-क्षेपणास्त्र-आक्रमणद्वयेन सह, प्रायः ४० वर्षपूर्वं इराण-इराक्-युद्धस्य समये "नगरेषु क्षेपणास्त्र-आक्रमणं" च मिलित्वा अद्यापि अस्माकं सावधानीपूर्वकं अध्ययनस्य योग्याः बहवः क्षेत्राणि सन्ति |.

प्रथमं प्रतिद्वन्द्वस्य उच्चमूल्यं नागरिकसैन्यलक्ष्यं प्रहारयितुं पर्याप्तं बैलिस्टिकक्षेपणास्त्रं केन्द्रीकृत्य, प्रतिद्वन्द्वस्य वायुरक्षामार्गान् अवरुद्ध्य आगच्छन्तं क्षेपणास्त्रं अवरुद्धुं च उच्चतीव्रतायां घनतया च उपयुज्यताम् एतेन शत्रुदेशस्य गहनक्षेत्रेषु उच्चमूल्यलक्ष्याणां कृते प्रभावीरूपेण खतरा उत्पद्येत तथा च कमाण्ड्, संचार, टोही, निगरानी, ​​युद्धसंयोजनक्षमता च गम्भीररूपेण दुर्बलतां जनयितुं शक्यते, तस्मात् सामरिकलक्ष्याणि प्राप्तुं शक्यन्ते।

संतृप्तिप्रहारः अद्यापि प्रवेशस्य सम्भावनां वर्धयितुं महत्त्वपूर्णं साधनम् अस्ति चित्रे इराणी-क्षेपणास्त्राः गहन-प्रवेश-रूपेण दृश्यन्ते ।

द्वितीयं, बैलिस्टिक-क्षेपणास्त्रस्य महती शक्तिः मनोवैज्ञानिक-निवारणम् अस्ति, ये जनाः गहन-क्षेपणास्त्र-आक्रमणं दृष्टवन्तः, तेषां कृते एतादृशेभ्यः दीर्घदूर-शस्त्रेभ्यः चेतावनी-रहितत्वेन सावधानतायाः अत्यन्तं सम्भावना वर्तते, तथा च आतङ्कं जनयिष्यन्ति, येन अन्ते जनानां मनोवैज्ञानिक-पतनः भवितुम् अर्हति ये चिरकालात् शान्तिं कृतवन्तः युद्धस्य इच्छा भग्नं भवति।

तृतीयम्, आगच्छन्तं बैलिस्टिक-क्षेपणानां प्रतिक्रियायाः व्ययः महती अस्ति, अस्मिन् वर्षे एप्रिल-मासस्य १४ दिनाङ्के इजरायलस्य अवरोधव्ययः उदाहरणरूपेण गृह्यताम् । इजरायल्-देशेन १.३३ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां व्ययः कृतः, यत्र क्षेपणास्त्रशस्त्राणां उपभोगः, एफ-३५-युद्धविमानानां प्रेषणस्य व्ययः च अभवत् । इजरायलस्य कृते कतिपयेषु घण्टेषु एतावत् धनं दह्य तस्य वित्तक्षेत्रे गम्भीरः प्रभावः भवति । एफ-३५-बेडानां कुलक्रयणव्ययः केवलं ३ अरब अमेरिकी-डॉलर् अस्ति । अवरोधक्रियायाः उपभोगः एफ-३५ विमानानाम् अर्धभागस्य तुल्यम् आसीत् । यदि इरान् अनेकवारं एवं युद्धं कुर्वन् अस्ति तर्हि इजरायलस्य वित्तं तत् सहितुं न शक्नोति।

चतुर्थं-विस्मयेन शत्रुं ग्रहणं सदा युद्धस्य सारम्। सम्प्रति अनुमानं भवति यत् इरान्-देशस्य क्षेपणास्त्रशस्त्रागारस्य मध्ये प्रायः ३,०००-४,००० बैलिस्टिक-क्षेपणास्त्राः सन्ति, तेषु ५००-६०० मध्यम-परिधि-बैलिस्टिक-क्षेपणास्त्राः सन्ति ये इजरायल-भूमिं प्राप्तुं शक्नुवन्ति इति अनुमानं भवति the military operations on april 14 and this time have प्रायः ३,००० बैलिस्टिक-क्षेपणास्त्राणि उपभोक्तवन्तः, एतौ द्वौ समयौ केवलं इजरायल-सैन्य-लक्ष्यं लक्ष्यं कृतवान् । एकदा इजरायल् अस्मिन् संघर्षे सैन्यकार्याणि निरन्तरं वर्धयति तदा इराणस्य अवशिष्टानां क्षेपणास्त्रानाम् इजरायलस्य प्रमुखनगरेषु पतनं असम्भवं न भवति इरान्-इराक्-युद्धं, अष्टवर्षपर्यन्तं यावत् चलितम् आसीत्, तस्य अन्तः न दृष्टः, तस्य समाप्तिः २०० तः अधिकानां क्षेपणास्त्रानाम् आदानप्रदानेन सह अचानकं जातम्, पुनः अपि भवितुम् अर्हति