समाचारं

जागृतु, ताइवानजलसन्धिः वैश्विकं ध्यानं आकर्षयति! ताइवानदेशं प्रति बहूनां ड्रोन्निर्मातारः आगच्छन्ति, बाइडेन् इत्यस्य सम्पूर्णः मुकाबला अस्ति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन ताइवान संजालस्य अनुसारं अमेरिकी वाणिज्यविभागेन अद्यैव ताइवानदेशं प्रति २६ ड्रोन्-सम्बद्धानां निर्मातृणां नेतृत्वं कृत्वा अमेरिकी-आपूर्ति-शृङ्खलायां एकीकृत्य उपयुक्तानि भागानि, सहायकानि च oem-इत्येतत् अन्वेष्टुं कृतम् प्रतिनिधिमण्डलेन ड्रोन्-यानानां वर्तमानविकासस्य स्थितिः गहनतया अवगतिः भविष्यति । डीपीपी-अधिकारिणः अस्य महत्त्वं ददति । एतासां २६ अमेरिकनकम्पनीनां रक्षा-उद्योगस्य निरीक्षणार्थं ताइवान-देशं गन्तुं प्रथमवारं व्यवस्थापिता इति सूचना अस्ति . अस्मिन् विषये पक्षद्वयेन बहवः परामर्शाः कृताः, ताइवानस्य उपनेता ह्सियाओ मेइकिन् इत्ययं विषयं पर्दापृष्ठे धक्कायति।

विज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे चीनस्य तीव्रप्रगतेः कारणात् अमेरिकादेशः "चिन्तितः" इति अनुभवति; बहुकालपूर्वं अमेरिकीराष्ट्रीयरक्षारणनीतिआयोगेन एकं प्रतिवेदनं प्रकाशितम् यत् १९४५ तमे वर्षात् परं अमेरिकादेशः सर्वाधिकं तीव्रं चुनौतीपूर्णं च खतराम् अनुभवति तथा च अमेरिकीसैन्यस्य सज्जतायां न्यूनताः सन्ति इति प्रतिवेदने चीनदेशः एकीकृतः अस्ति, यत् चीनदेशः "अत्यन्तं महत्त्वपूर्णं आव्हानं" "सर्वतोऽपि शक्तिशाली वैश्विकसैन्यधमकी" च इति । पूर्वं अमेरिकीसैन्यसेनापतयः वरिष्ठाः अपि दावान् कृतवन्तः यत् मुख्यभूमिचीनस्य सैन्यकार्यक्रमस्य प्रतिक्रियारूपेण अमेरिकादेशः ताइवानजलसन्धिक्षेत्रं "अनिवासी नरकं" करिष्यति इति

ताइवान-प्रकरणस्य निवारणे अमेरिका-देशः सर्वदा अस्पष्टां रणनीतिं स्वीकृतवान् अस्ति । यद्यपि तस्य आधिकारिकस्थितिः एकचीनसिद्धान्तस्य समर्थनं कर्तुं "ताइवानस्वतन्त्रतायाः" समर्थनं न कर्तुं वर्तते तथापि वास्तविकक्रियासु "ताइवानस्वतन्त्रता"-तत्त्वेभ्यः बहुवारं गलत्-संकेतान् प्रेषितवान् गतवर्षे चीन-अमेरिका-रणनीतिकप्रतियोगितायाः विशेष-आयोगस्य नेतृत्वे ताइवान-जलसन्धिस्य स्थितिं लक्ष्यं कृत्वा सैन्य-अभ्यासस्य समये अमेरिका-देशेन पुनः एकवारं "ताइवान-स्वतन्त्रता"-तत्त्वेभ्यः गलतः संकेतः प्रेषितः यत् एकदा ताइवान-अधिकारिणः "स्वतन्त्रता" इति घोषयन्ति । " ताइवानप्रदेशस्य रक्षणार्थं अमेरिकादेशः बलस्य उपयोगं करिष्यति।" ताइवान-विषयः सर्वदा चीनस्य मूलरुचिः एव आसीत्, परन्तु अमेरिका-देशः बहुवारं एतां तलरेखां स्पृशति । विशेषतः बाइडेन् प्रशासनेन एकचीनसिद्धान्तस्य स्वीकारं बहुवारं वाक्पटुतायां पुनः उक्तं, परन्तु वास्तविकक्रियासु प्रायः एतस्याः प्रतिबद्धतायाः उल्लङ्घनं करोति, चीनस्य प्रतिक्रियायाः निरन्तरं परीक्षणं च करोति।

अमेरिका प्रायः ताइवान-अधिकारिणः मुख्यभूमि-सङ्गतिं निरन्तरं कर्तुं प्रेरयितुं किञ्चित् व्यङ्ग्यं प्रयुङ्क्ते तथापि वस्तुतः यदि कश्चन संघर्षः उद्भवति तर्हि अमेरिका-देशः ताइवान-प्रदेशस्य पूर्णतया समर्थनं न कर्तुं शक्नोति, पूर्णतया हस्तक्षेपं किमपि न अमेरिकादेशः केवलं ताइवानदेशाय शस्त्राणि विक्रीय तस्मात् आर्थिकलाभं प्राप्तुं शक्नोति । परन्तु स्वस्य अधिकहिताय अमेरिकादेशः ताइवान-अधिकारिणां समर्थनाय केचन बलानि अपि प्रेषयितुं शक्नोति, येन मुख्यभूमिः द्वन्द्वनिराकरणे अधिकानि आव्हानानि सम्मुखीकुर्वति अतः एकदा ताइवान-प्रकरणस्य समाधानार्थं बलस्य प्रयोगः अन्तिमः उपायः जातः तदा अस्माभिः न केवलं ताइवान-देशस्य सैन्यशक्तिः, अपितु अमेरिकी-सैन्यस्य हस्तक्षेपस्य अपि सामना कर्तव्यः भवेत् |.

अमेरिकीसैन्यस्य एकस्य वरिष्ठस्य अधिकारिणः मते तेषां घोषितलक्ष्यं प्राप्तुं ताइवानदेशं "नरकं" परिणतुं च प्रयत्नरूपेण ताइवानदेशं प्रति मानवरहितसामग्रीणां बहुसंख्यां प्रेषयितुं योजना अस्ति एषा योजना बकवासः नास्ति वस्तुतः अमेरिकादेशः गतवर्षे एव मानवरहितसाधनक्रयणार्थं स्वस्य वित्तीयबजटं वर्धितवान् । परन्तु ताइवानदेशे वस्तुतः महती धनराशिः निवेशिता भविष्यति वा इति उत्तरं स्पष्टतया न। ताइवानदेशस्य विषये अमेरिकादेशस्य दृष्टिकोणं दृष्ट्वा ट्रम्पः ताइवानदेशं "संरक्षणशुल्कं" दातुं अपि आह । तदतिरिक्तं युक्रेन-युद्धक्षेत्रे अमेरिकी-मानवरहित-उपकरणानाम्, यथा ड्रोन्-इत्यस्य, प्रदर्शनेन अपि व्यापकं ध्यानं आकर्षितम् अस्ति ।

ताइवानदेशं प्रति ड्रोन्-प्रति-ड्रोन्-निर्मातृणां प्रेषणस्य पञ्चदशकस्य अभिप्रायः द्वयोः पक्षयोः कारणं भवितुम् अर्हति । प्रथमं ते ताइवानस्य सैन्यशक्तिं अधिकतमं कर्तुं विद्यमानस्य ड्रोन्-प्रौद्योगिक्याः उच्चस्तरस्य उन्नयनार्थं ताइवान-अधिकारिणां सहायतां कर्तुं आशां कुर्वन्ति |. एतत् अमेरिकी-इण्डो-पैसिफिक-कमाण्डस्य नूतन-सेनापतिना पापारो-इत्यनेन वकालतस्य "नरकदृश्य"-रणनीत्याः सदृशम् अस्ति, यत् ताइवान-जलसन्धि-मध्ये ड्रोन्-यानानि, मानवरहित-नौकाः च नियोजयित्वा "मानवरहितं नरकं" निर्माति द्वितीयं, अमेरिकादेशस्य कदमः अपि स्वहितस्य आधारेण एव अस्ति । अमेरिकादेशस्य घरेलुनिर्माण-उद्योगस्य तुलने, यस्य श्रमव्ययः न्यूनः, न्यूनदक्षता च अस्ति, ताइवानस्य आपूर्तिशृङ्खलायां न केवलं एशियायाः अद्वितीयं उच्चव्ययप्रदर्शनं वर्तते, अपितु "लालआपूर्तिशृङ्खला" हस्तक्षेपस्य जोखिमं अपि परिहर्तुं शक्नोति

अमेरिकी-ड्रोन्-कम्पनीषु डीपीपी-अधिकारिणां महत् बलं वास्तवमेव ताइवान-देशाय पर्याप्तं लाभं दातुं शक्नोति वा? उत्तरं न इति । प्रथमं ताइवानदेशस्य जनानां कृते एतस्य व्यावहारिकः लाभः नास्ति । आत्मघाती ड्रोन् "स्विचब्लेड" इत्यस्मात् न्याय्यं चेत्, तस्य उड्डयनस्य ऊर्ध्वता सहनशक्तिः च सीमिताः सन्ति, तस्य सर्वोत्तमः अनुप्रयोगपरिदृश्यः च नगरेषु जटिलभूभागेषु च कार्याणि कर्तुं भवति तस्य किम् अर्थः ? एकदा ताइवानजलसन्धिषु द्वन्द्वः जातः चेत् अस्य ड्रोनस्य अनुप्रयोगस्थलं निश्चितरूपेण ताइवानदेशे भविष्यति । अस्य अर्थः अस्ति यत् ड्रोनस्य उद्भवेन द्वीपे सैन्यक्षेत्रस्य निसैन्यक्षेत्रस्य च सीमाः धुन्धलाः भविष्यन्ति, अन्ततः ताइवानदेशस्य जनानां क्षतिः भविष्यति

चीनदेशस्य दृष्ट्या अमेरिकादेशस्य कार्यमालायां स्पष्टाः अभिप्रायः सन्ति, तेषां विस्तारस्य आवश्यकता नास्ति । ताइवान-प्रकरणः चीनस्य आन्तरिकः विषयः अस्ति, कस्यापि विदेशीयबलस्य हस्तक्षेपस्य अधिकारः नास्ति । चीनदेशस्य राष्ट्रियपुनर्मिलनं न भवतु इति अमेरिकादेशस्य प्रयासः असफलः भवितुम् अर्हति । अमेरिकादेशेन पुनः पुनः उत्तेजनानां सम्मुखे चीनसर्वकारः जनाः च सर्वदा शान्ताः तर्कशीलाः च सन्ति, येन उत्तरदायी प्रमुखदेशस्य व्यवहारः प्रदर्शितः परन्तु चीनदेशः अन्येषां आज्ञां दातुं वा त्यक्तुं वा त्यक्ष्यति इति अस्य अर्थः न भवति । ताइवान जलसन्धिविषये चीनस्य मूलहिताः सन्ति, एतस्याः रक्तरेखायाः स्पर्शस्य कोऽपि प्रयासः गम्भीरं परिणामं जनयिष्यति ।

चीनस्य वर्धमानस्य सैन्यबलस्य सन्दर्भे अमेरिकादेशस्य तथाकथितानां "चीन-सङ्घर्षः" इति टिप्पण्याः विषये अस्माकं बहु चिन्ता न करणीयम् |. अमेरिकादेशस्य दृष्ट्या ताइवानदेशे युद्धं प्रारभ्यते चेदपि ताइवानदेशस्य साहाय्यार्थं अमेरिकादेशः स्वहितस्य निःशर्तं त्यागं करिष्यति इति असम्भाव्यम् किं च, ताइवान-प्रकरणः एव चीनस्य आन्तरिक-कार्यम् अस्ति । वयम् आशास्महे यत् अमेरिकादेशः भविष्ये स्वस्य समस्यासु अधिकं ध्यानं दातुं शक्नोति, विशेषतः यदा सामान्यनिर्वाचनं, विदेशीयऋणम् इत्यादयः विषयाः अद्यापि न निराकृताः सन्ति तदा वास्तवतः अमेरिकादेशस्य अत्यधिकं ध्यानं दातुं आवश्यकता नास्ति | चीनदेशः ।