2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी न्यूज इत्यस्य अनुसारं चीन-अमेरिका-रक्षाविभागस्य १८ तमे कार्यसभा बीजिंगनगरे सितम्बर्-मासस्य १४ दिनाङ्कात् १५ दिनाङ्कपर्यन्तं आयोजिता आसीत् । केन्द्रीयसैन्यआयोगस्य अन्तर्राष्ट्रीयसैन्यसहकारकार्यालयस्य नेतारः अमेरिकीरक्षाविभागस्य रक्षाविभागस्य उपसहायकसचिवः च अस्याः सभायाः सहअध्यक्षतां कृतवन्तः। समागमे चीन-अमेरिका-सैन्ययोः सम्बन्धः, द्वयोः सैन्ययोः भावि-सैन्य-आदान-प्रदानस्य योजना, उभयोः पक्षयोः साधारणरुचिविषयेषु च गहनचर्चा अभवत्
१४ सेप्टेम्बर् दिनाङ्के चीनदेशस्य यात्रायाः आरम्भात् १५ सेप्टेम्बर् दिनाङ्के प्रस्थानपर्यन्तं चीनदेशस्य भ्रमणकाले अमेरिकादेशः अपेक्षितलक्ष्यं प्राप्तुं असमर्थः इव आसीत् । चीन-अमेरिका-देशयोः मध्ये अयं समागमः द्वयोः देशयोः रक्षामन्त्रालययोः १८तमः नियमितः समागमः अस्ति । परन्तु अन्तर्राष्ट्रीयकार्येषु चीन-अमेरिका-देशयोः वर्तमानकाले बहुविधाः संघर्षाः अस्य समागमस्य विशेषतया असामान्यतां जनयन्ति । पक्षद्वयस्य चर्चायाः मुख्यविषयः सैन्यसम्बन्धेषु, तत्सम्बद्धेषु विन्यासविषयेषु च केन्द्रितः आसीत् तदतिरिक्तं द्वयोः देशयोः मध्ये भविष्यस्य आदानप्रदानस्य मार्गः अपि अन्तर्भवति स्म ताइवानजलसन्धिविषये चर्चा अभवत् वा इति विषये सम्प्रति निश्चितसूचना नास्ति ।
२०२२ तमे वर्षे रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य अमेरिका-देशः न केवलं रूस-यूरोपीयसङ्घयोः लक्ष्यं कर्तुं प्रयतितवान्, अपितु चीन-देशस्य सामरिक-गणनासु समावेशयितुं प्रयतितवान्, चीन-देशे व्यापकं दबावं कृतवान्, चीन-अमेरिका-व्यापारं च अधिकं वर्धितवान् जंग। परन्तु आश्चर्यं यत् वर्षद्वयाधिकं यावत् अमेरिकादेशः यथा अपेक्षितवान् तथा रूसदेशः पराजितः न अभवत् । तस्मिन् एव काले चीन-अमेरिका-देशयोः व्यापारयुद्धस्य लाभः न प्राप्तः तद्विपरीतम् अमेरिका-देशः चीन-देशेन सह बलात् आर्थिक-सङ्घर्षं कृतवान्, येन पूर्वमेव आशावादी नासीत्