समाचारं

स्थितिः नियन्त्रणात् बहिः अस्ति! किं बाइडेन् तं निवारयितुं असमर्थः अस्ति ? वाङ्ग यी अमेरिकादेशं प्रति त्वरितम् आगत्य तस्य दुर्व्यवहारस्य निन्दां क्रुद्धः अभवत्

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं बहुकालपूर्वं इजरायल्-देशेन लेबनान-देशस्य बहुषु स्थानेषु बृहत्-प्रमाणेन आक्रमणं कृतम्, यत्र न्यूनातिन्यूनं ४९२ जनाः मृताः, १६४५ जनाः च घातिताः विदेशीयमाध्यमेन उक्तं यत् एषः लेबनानदेशस्य “गत २० वर्षेषु सर्वाधिकं क्षतिदिनम्” अस्ति । इजरायलसेना लेबनानदेशे हिज्बुल-लक्ष्याणां विरुद्धं बृहत्-प्रमाणेन वायु-आक्रमणानि कृतवती इति तृतीयः दिवसः इति अवगम्यते। किञ्चित्कालपूर्वात् इजरायलसेना हिज्बुल-सङ्घस्य शतशः लक्ष्याणां विरुद्धं वायुप्रहारं कृतवती अस्ति । लेबनानदेशे हिजबुलविरुद्धं इजरायलसैन्यस्य वायुप्रहारः महत्त्वपूर्णतया वर्धितः अस्ति।

सम्प्रति इजरायल्-लेबनान-देशयोः मध्ये बृहत्-स्तरीय-सङ्घर्षस्य सम्भावना अत्यन्तं अधिका अस्ति । अपि च, अस्य विग्रहस्य रूपं पूर्ववत् रॉकेट्, ड्रोन्, क्षेपणास्त्रस्य आदानप्रदानपर्यन्तं न सीमितं भवेत्, अपितु प्रत्यक्षभूविग्रहरूपेण विकसितुं शक्यते लेबनानदेशे हिजबुल-इजरायल-योः मध्ये द्वन्द्वः केवलं सरलः सैन्यसङ्घर्षः एव नास्ति ब्रिटिश अर्थशास्त्रज्ञस्य प्रतिवेदनानुसारं लेबनानदेशे इजरायलसेनायाः लक्ष्यं सीमाबफरक्षेत्रस्य स्थापना, दक्षिणलेबनानस्य नियन्त्रणं, क्षेत्रे हिजबुल-सङ्घस्य दीर्घदूरपर्यन्तं प्रहारक्षमतानां नाशः च अस्ति

आकस्मिकसङ्घर्षस्य सम्मुखे अन्तर्राष्ट्रीयसमुदायः उभयपक्षेभ्यः आह्वानं कृतवान् यत् ते यथाशीघ्रं संयमं कृत्वा युद्धविरामं कुर्वन्तु। संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् इत्यनेन एकं वक्तव्यं जारीकृत्य स्थितिविषये गम्भीरचिन्ता प्रकटिता, तत्र सम्बद्धानां सर्वेषां पक्षेभ्यः तत्क्षणं शत्रुतां विरम्य नागरिकानां रक्षणं कर्तुं आह्वानं कृतम्। अमेरिकादेशस्य राष्ट्रपतिः घोषितवान् यत् सः मध्यपूर्वदेशं प्रति ५,००० अतिरिक्तसैनिकाः प्रेषयिष्यति यत् अस्य संघर्षस्य अधिकविस्तारः न भवेत् परन्तु तस्य निर्णयेन विवादः अपि उत्पन्नः । अमेरिकीसैन्यस्य हस्तक्षेपेण स्थितिः अधिका जटिला भवितुम् अर्हति इति केचन विश्लेषकाः मन्यन्ते । विदेशकार्याणां सुरक्षानीतिविषये च यूरोपीयसङ्घस्य उच्चप्रतिनिधिः बोरेल् इत्यनेन उक्तं यत् यूरोपीयसङ्घः शान्तिवार्तालापस्य प्रवर्धने सक्रियभूमिकां निर्वहितुं इच्छति तथा च उभयपक्षेभ्यः संवादद्वारा मतभेदानाम् समाधानं कर्तुं आह्वानं कृतवान्।