समाचारं

आकस्मिक! इजरायल्-देशः रूसी-वायु-अड्डे विशाल-प्रमाणेन बम-प्रहारं करोति, गोला-बारूद-आगारं ध्वस्तं कृत्वा मलिनतां पातयति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अभिमानी इजरायल् मध्यपूर्वे बेवकूफीपूर्वकं युद्धं कुर्वन् अस्ति, गाजानगरे हमास-सङ्घस्य, लेबनान-देशस्य हिजबुल-सङ्घस्य, सहस्राणि किलोमीटर्-दूरे यमन-देशस्य हुथी-सशस्त्रसेनायाः अपि आक्रमणं करोति, सम्भवतः एतत् रक्तनेत्रं वा साहसिकं वा मीडिया-रिपोर्ट्-पत्रेषु ज्ञातं यत् इजरायल्-देशेन वस्तुतः दर्जनशः क्षेपणास्त्राः प्रक्षेपिताः, रूसी-वायु-अड्डेषु बृहत्-प्रमाणेन बम-प्रहारः च कृतः!

अक्टोबर्-मासस्य ३ दिनाङ्के एविया-जालस्थले प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् इजरायल्-देशः सीरिया-देशस्य रूस-देशस्य ख्मेइमिम्-वायुसेना-अड्डे निर्भीकतया वायु-आक्रमणं कृतवान् । सीरिया-स्रोतानां अनुसारं इजरायल-वायु-आक्रमणं f-16i-युद्धविमानैः "delilah-al" इति सामरिक-क्षेपणास्त्रस्य उपयोगेन कृतम् आसीत् इजरायल-नौसेनायाः लक्ष्यस्य बम-प्रहारार्थं rgm-84d/l-क्षेपणास्त्रस्य उन्नत-संस्करणम् अपि प्रक्षेपितम्, यस्य परिणामः अभवत् सीरिया-सेनायाः अनेकाः आक्रमणाः प्रमुखाः रसद-सुविधाः, तथैव सीरिया-देशस्य लताकिया-नगरे रूसी-वायु-अन्तरिक्ष-सेनायाः ख्मेइमिम्-वायुसेनायाः अपि इजरायल-वायुसेनायाः विशाल-क्षेपणास्त्र-आक्रमणेन आहताः

इजरायलस्य वायुप्रहारस्य समये सीरियादेशस्य वायुरक्षाबलाः, तथैव रूसी "पन्सिर्-एस१" वायुरक्षाप्रणाली, ख्मेइमिमवायुसेनास्थानके नियोजिताः एस-४००, एस-३००बी४ वायुरक्षाक्षेपणास्त्राः च अस्मिन् अवरोधने भागं गृहीतवन्तः प्रारम्भिकदत्तांशैः ज्ञायते यत् रूसीवायुरक्षाप्रणालीभिः एव इजरायलसेनायाः प्रक्षेपितानि ५० तः अधिकानि क्षेपणानि अवरुद्धानि, परन्तु अद्यापि अनेकानि क्षेपणानि स्वलक्ष्येषु सफलतया बमप्रहारं कृतवन्तः

अक्टोबर्-मासस्य ३ दिनाङ्के ग्रीक-पञ्चपोस्ताग्मा-जालस्थले प्रकाशितेन प्रतिवेदनेन अपि ज्ञातं यत् इजरायल्-देशेन सीरिया-देशस्य रूसी-ख्मेइमिम्-वायुसेना-अड्डे स्थितस्य गोदामस्य विनाशार्थं क्षेपणास्त्र-प्रयोगेन गोलाबारूद-पूर्णं गोदामं भूमौ ध्वस्तं कृतम्, ततः क दीर्घदूरम् । सीरिया-टीवी-तः प्राप्ताः समाचाराः ज्ञातवन्तः यत् इजरायल-वायु-आक्रमणात् प्रायः एकघण्टापूर्वं ईरानी-केशम्-वायुसेवा-विमानं रूसी-ख्मेइमीम्-वायुसेना-अड्डे एव आगतं आसीत्

अक्टोबर्-मासस्य ३ दिनाङ्के "सैन्य-प्रकरणम्"-पत्रिकायाः ​​अनामिक-स्रोतानां उद्धृत्य उक्तं यत् इजरायल-सेना सीरिया-देशस्य लताकिया-प्रान्ते रूसस्य ख्मेइमिम-वायुसेना-अड्डे आक्रमणं कृतवती अस्य आक्रमणस्य लक्ष्यं इरान्-देशस्य सैन्यविमानम् आसीत्—— वायु-आक्रमणात् पूर्वं विमानम् आसीत् इराणीसैन्यसामग्रीम् आदाय आधारे आगताः ।

ग्रीक-पञ्चपोस्ताग्मा-जालस्थले प्रतिवेदने अपि विशेषतया बोधितं यत् इजरायल्-देशस्य रूसी-वायुस्थानके वायु-आक्रमणेन मास्को-नगरं क्रुद्धं जातम् ।

इजरायल्-देशः रूसीसेनायाः विरुद्धं हिंसायाः प्रयोगं किमर्थं कर्तुं साहसं करोति इति विषये कारणानि अतीव जटिलानि भवेयुः । पूर्वं इजरायल्-देशेन लेबनान-हिजबुल-सङ्घस्य रूस-निर्मित-शस्त्राणां प्रयोगस्य एकं भिडियो प्रकाशितम्, यत्र मास्को-नगरेण हिजबुल-देशाय रूसी-शस्त्राणां हाले प्रेषणस्य संकेतः कृतः - यत् इजरायल्-देशेन सीरिया-देशे रूस-सैन्य-अड्डेषु बम-प्रहारस्य कारणेषु अपि अन्यतमं भवितुम् अर्हति

अन्यत् कारणं यत् अद्यैव रूसदेशेन इजरायलस्य लेबनानदेशे आक्रमणस्य दृढतया आलोचना कृता । अक्टोबर्-मासस्य प्रथमे दिने रूसी-उपग्रह-समाचार-संस्थायाः सूचना अस्ति यत् रूस-देशस्य विदेश-मन्त्रालयेन एकं वक्तव्यं प्रकाशितम् यत् रूस-देशेन इजरायल्-देशस्य लेबनान-देशे आक्रमणस्य दृढतया निन्दा कृता, यत्र “इजरायल-सैन्य-राजनैतिक-नेतृभिः अनेकेषां नेतारणाम् हत्यायाः अनन्तरं कृतः एषः उपायः” इति दर्शितम् of hezbollah will lead to a क्षेत्रे हिंसा अधिकं वर्धिता अस्ति," तथा च तेल अवीवनगरे सैन्यकार्यक्रमं स्थगयितुं लेबनानदेशात् स्वसैनिकं निष्कासयितुं च आह्वानं कृतवान्, "मध्यपूर्वे द्वन्द्वस्य शान्तिपूर्णं समाधानं यथार्थतया अन्वेष्टुं।

एकदिनानन्तरं संयुक्तराष्ट्रसङ्घस्य रूसस्य स्थायीप्रतिनिधिना वासिली नेबेन्जिया इत्यनेन सार्वजनिकरूपेण उक्तं यत् इजरायल्-नेतृत्वस्य अभिप्रायः इराण-अमेरिका-देशयोः मध्ये प्रत्यक्षं द्वन्द्वं प्रेरयितुं वर्तते “तेषां मुख्यक्षेत्रीयप्रतिद्वन्द्वीनां अर्थात् द्वन्द्वं प्रेरयितुं यत्किमपि करणीयम् इरान्-अमेरिका च .

कारणं यथापि भवतु, इजरायल्-देशेन रूसी-वायुकेन्द्रे बम-प्रहारेन महती त्रुटिः कृता, तस्य कारणेन गलत्-जनाः आक्षिप्ताः, तस्य गम्भीराः राजनैतिक-सैन्य-परिणामाः अपि भवितुम् अर्हन्ति |. इजरायल् केवलं युद्धरतराष्ट्रस्य तूफानं स्वीकुर्वितुं प्रतीक्षते!