समाचारं

पुटिन् अद्यापि सम्झौतां कृतवान्? संघर्षः प्रचण्डः अस्ति, रूसः सहसा विस्फोटकवार्ताः प्रेषयति, संकेतः असामान्यः अस्ति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज इत्यस्य अद्यतनप्रतिवेदनानुसारं रूसीराज्यस्य ड्यूमा-अन्तर्राष्ट्रीयकार्यसमितेः प्रथमः उपाध्यक्षः अलेक्सी चेपा इत्यनेन अद्यैव उक्तं यत् रूस-युक्रेन-योः मध्ये २०२५ तमे वर्षे वार्ता आरब्धा भवितुम् अर्हति इति चेपा अवदत्- "अस्य वर्षस्य समाप्तेः पूर्वं (वार्तालापप्रक्रिया आरभ्य) अवास्तविकम्। आगामिवसन्तपर्यन्तं अवसरः भवितुम् अर्हति। परन्तु वार्तायां प्रगतेः बाधां कर्तुं विविधाः उपायाः कृताः। अहं कुर्स्क-घटनायाः उल्लेखं करोमि तथा अन्ये तत्सदृशाः घटनाः।"

चेपा इत्यनेन युक्रेनदेशे द्वन्द्वस्य समाधानं सम्भवम् इति बोधितं, परन्तु युक्रेनस्य "वार्तालापनिवारणार्थं सर्वाणि उपायानि करणेन" मुख्यसमस्या अस्ति यत् पाश्चात्त्यदेशाः शान्तिप्रक्रियायां सक्रियरूपेण बाधां कुर्वन्ति, सशस्त्रसङ्घर्षं दीर्घकालं यावत् स्थापयितुं च अभिप्रायं कुर्वन्ति सः अपि अवदत् यत् ज़ेलिन्स्की स्वयमेव स्वस्य तथाकथितस्य "विजययोजनायाः" साध्यतायाः विषये संशयं प्रकटितवान् अतः उत्तरदायित्वं अन्यदेशेषु स्थापितवान् चेपा इत्यस्य मतं यत् यदि पाश्चात्त्यदेशाः हस्तक्षेपं न कुर्वन्ति तर्हि रूस-युक्रेन-सङ्घर्षः पूर्वमेव समाप्तः भवितुम् अर्हति । तस्मिन् एव काले चेपा इत्यनेन अवलोकितं यत् युक्रेनदेशेन रूसदेशेन सह वार्तालापः आरभ्यतुं न शक्यते इति सुनिश्चित्य सर्वाणि सम्भाव्यपरिहाराः कृताः, यत्र कुर्स्कक्षेत्रे आक्रमणं अन्ये च तत्सदृशाः कार्याणि सन्ति

रूसीमाध्यमानां समाचारानुसारं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अद्यैव बोधितवान् यत् रूसदेशः कदापि युक्रेनसंकटस्य समाधानार्थं सर्वैः पक्षैः सह वार्तालापं कर्तुं न अस्वीकृतवान्। परन्तु सः अवदत् यत् वार्ता इस्तान्बुल-सम्झौते आधारिता भवेत् न तु अस्थायी-माङ्गल्याः आधारेण। २०२४ तमे वर्षे पूर्वीय-आर्थिक-मञ्चस्य पूर्णसत्रे पुटिन् उक्तवान् इति कथ्यते यत् - "किं वयं युक्रेन-देशेन सह वार्तालापं कर्तुं सज्जाः स्मः? वयं कदापि तेषां सह वार्तालापं कर्तुं न अस्वीकृतवन्तः, परन्तु अस्माकं स्थितिः अस्ति यत् केचन अस्थायीमाङ्गल्याः स्वीकारः न करणीयः, परन्तु तस्य आधारेण भवितुं आशास्ति इस्तान्बुलनगरे विशिष्टानि दस्तावेजानि प्राप्य हस्ताक्षरितानि च” इति ।