2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ३ दिनाङ्के २१:१९ वादनपर्यन्तं "डेन्जर लाइन्" इति चलच्चित्रस्य बक्स् आफिसः १० कोटिः अतिक्रान्तवान् । अक्टोबर्-मासस्य ३ दिनाङ्के २२:५६ वादनपर्यन्तं "रोड् टु फायर" इति चलच्चित्रस्य बक्स् आफिस २० कोटिः अतिक्रान्तम् । "७४९ ब्यूरो" इत्यस्य मूल्यं ३० कोटिभ्यः न्यूनम् अस्ति, "स्वयंसेवकाः: जीवनस्य मृत्युः च" इति चलच्चित्रस्य बक्स् आफिसः ४० कोटिभ्यः अधिकः अस्ति! उद्योगस्य भविष्यवाणी अस्ति यत् एतत् १.४ अर्बं अधिकं भवितुम् अर्हति । एवं प्रकारेण राष्ट्रियदिवसस्य चलच्चित्रस्य समग्रस्थितिः निर्धारिता अस्ति, "स्वयंसेना" च नेता अभवत्, उत्तिष्ठति च झाओ लियिंग् इत्यस्य "रोड् टु द फायर" इत्यस्य लु चुआन् इत्यस्य "७४९ ब्यूरो" इत्यस्य च मध्ये बहु अन्तरं नास्ति । .उपविजेता कः भविष्यति इति वक्तुं कठिनम्।
प्रथमः प्रश्नः - "स्वयंसेवकाः २" किं सम्यक् कृतवन्तः ?
"स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्" इति चलच्चित्रं अद्भुतैः युद्धदृश्यैः, मार्मिककथाभिः च बहूनां प्रेक्षकाणां आकर्षणं कृतवान्, तथा च राष्ट्रियदिवसकाले सुयोग्यं बक्स् आफिस-विजेता अभवत्
तस्मिन् एव काले "द रोड् टु फायर" इत्येतत् अपि २० कोटिभ्यः अधिकेभ्यः बक्स् आफिस-प्राप्त्यै महतीं सफलतां प्राप्तवान् । यद्यपि "७४९ ब्यूरो" ३० कोटिरूप्यकाणां बक्स् आफिसं प्राप्तुं असफलः अभवत् तथापि एतत् चलच्चित्रं सुप्रसिद्धं चलच्चित्रम् आसीत्, ततः लु चुआन् इत्यस्य निर्देशनकौशलं पुनः स्वीकृतम्