समाचारं

अतीव प्रसन्नः ! चीन-रूस-देशयोः कार्यवाही कर्तुं पूर्वं पाश्चात्यदेशेषु आन्तरिक-अराजकता प्रवृत्ता? अप्रत्याशितम्

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारप्रतिवेदनानुसारं अष्टानां प्रमुखानां अमेरिकी-यूरोपीय-शस्त्रव्यापारिणां कुल-उपकरणनिवेशः २०२४ तमे वर्षे १०.५ अरब-अमेरिकीय-डॉलर्-अधिकः भविष्यति इति अपेक्षा अस्ति, यत् अभिलेखात्मकं उच्चतमं स्तरं प्राप्स्यति रूस-युक्रेन-सङ्घर्षस्य, मध्यपूर्वे तनावस्य च कारणात् एते सैन्यउद्योगस्य दिग्गजाः उत्पादनं वर्धयन्ति । पूर्वं सैन्यभण्डारात् विरक्तं अनुमानात्मकराजधानी अधुना अस्मिन् क्षेत्रे प्रवहितुं आरब्धा अस्ति । ज्ञातव्यं यत् एते अष्टौ प्रमुखाः शस्त्रव्यापारिणः स्वीडेन्देशस्य स्टॉकहोम-अन्तर्राष्ट्रीय-शान्ति-संशोधन-संस्थायाः वैश्विक-सैन्य-उत्पाद-विक्रय-क्रमाङ्कने शीर्ष-दश-मध्ये सन्ति उत्पादाः। व्यावसायिकपरिमाणस्य विस्तारः निरन्तरं भविष्यति इति अपेक्षायाः आधारेण अनुमानात्मकपुञ्जी द्रुतगत्या प्रवहति। अधुना एतेषां अष्टानां कम्पनीनां कुलविपण्यमूल्यं ५९० अरब अमेरिकीडॉलर् यावत् अभवत्, यत् २०१९ तमस्य वर्षस्य आरम्भस्य तुलने प्रायः ९०% वृद्धिः अभवत् ।

अमेरिकी "रक्षावार्ता" अद्यैव ज्ञापयति यत् इटलीदेशस्य पूर्वप्रधानमन्त्री यूरोपीयकेन्द्रीयबैङ्कस्य पूर्वराष्ट्रपतिना मारिओ द्राघी इत्यनेन प्रदत्तेन "स्थिरचिन्हेन" यूरोपीयसङ्घस्य प्रतिस्पर्धात्मकताप्रतिवेदने चेतावनी दत्ता यत् यूरोपीयसङ्घस्य देशेषु विगतवर्षद्वयेषु महत्त्वपूर्णक्षयः अभवत् वा अतः अतिशयेन शस्त्राणि उपकरणानि च विदेशेभ्यः क्रियन्ते स्म, मुख्यतया अमेरिकादेशात् । रूस-युक्रेन-सङ्घर्षस्य प्रारम्भेण यूरोपीयसङ्घस्य बहवः देशाः शीघ्रमेव पुनः शस्त्राणि कृतवन्तः इति प्रतिवेदने सूचितम् । रिपोर्ट्-आँकडानां अनुसारं २०२२ तमस्य वर्षस्य जून-मासतः २०२३ तमस्य वर्षस्य जून-मासपर्यन्तं यूरोपीयसङ्घः ७५ अरब-यूरो-मूल्यानां रक्षा-क्रयण-अनुबन्धेषु हस्ताक्षरं कृतवान्, येषु ७८% क्रय-आदेशाः गैर-यूरोपीयसङ्घ-देशेभ्यः आपूर्तिकर्ताभ्यः दत्ताः, यदा तु संयुक्तराज्यसंस्थायाः ६३% भागः आसीत् .