इजरायल-ईरानी-प्रतिनिधिः टिट्-फॉर-टैट्-गुटेरेस्-महोदयः लेबनान-देशे शत्रुता-विरामस्य आग्रहं करोति
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य २ दिनाङ्के स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् फ्रांसदेशस्य प्रतिनिधिमण्डलस्य अनुरोधेन लेबनान-इजरायल-देशयोः स्थितिः तत्कालं समीक्षां कृतवती । समागमे इजरायल्-इरान्-देशयोः प्रतिनिधिभिः टिट्-फॉर्-टैट्-सङ्घर्षः आसीत् ।
संयुक्तराष्ट्रसङ्घस्य इजरायलस्य स्थायीप्रतिनिधिः डैनन्, संयुक्तराष्ट्रसङ्घस्य इराणदेशस्य स्थायीप्रतिनिधिः इरावानी चते परस्परं आतङ्कवादीराज्यत्वेन आरोपयन्ति।उभयदेशानां प्रतिनिधिभिः उक्तं यत् यदि परपक्षेण आक्रमणं क्रियते तर्हि प्रतिकारं करिष्यामः।
संयुक्तराष्ट्रसङ्घस्य इजरायलस्य स्थायीप्रतिनिधिः डैनन् : १.अस्माकं उपरि यत्किमपि क्षेपणास्त्रं प्रक्षिप्तं भवति तस्य वयं बलात् प्रतिक्रियां दास्यामः, कार्यवाही च करिष्यामः। अहं भवन्तं आश्वासयामि यत् तेषां कार्याणां कारणात् इरान्-देशः तेषां कल्पितात् अपेक्षया दूरतरं गम्भीरं परिणामं प्राप्स्यति |इरान्-देशे तत्कालं तीव्रं च प्रतिबन्धं कर्तुं वयं आग्रहं कुर्मः।
संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीप्रतिनिधिः इरावानी : १.इरान्-देशेन कृतः प्रत्येकं संयमः केवलं इजरायल्-देशं अधिक-अपराधं कर्तुं, अधिक-आक्रामकतां च कर्तुं साहसं करिष्यति | अतएव,संतुलनं निवारणं च पुनः स्थापयितुं इराणस्य कार्याणि आवश्यकानि सन्ति।इराणः अस्माकं वैध-अधिकार-हित-, संप्रभुतायाः, प्रादेशिक-अखण्डतायाः च रक्षणाय, सैन्य-आक्रामकतायाः, अवैध-कार्याणां च विरुद्धं युद्धं कर्तुं आवश्यके सति अधिक-रक्षा-उपायान् कर्तुं सज्जः अस्ति |.
गुटेरेस् लेबनानदेशे शत्रुतायाः निवृत्तिम् आग्रहं करोति
संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् इत्यनेन सभायां उक्तं यत् लेबनानदेशस्य स्थितिः चिन्ताजनकः अस्ति।सर्वतोमुखयुद्धस्य प्रारम्भं परिहरितुं सर्वथा आवश्यकम्, यस्य दूरगामी, विनाशकारी च परिणामः भविष्यति ।गुटेरेस् इत्यनेन उक्तं यत् लेबनानदेशे शत्रुतायाः समाप्तिः समयः अस्ति।
संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् : १.प्रत्येकं वर्धनं अग्रिम-उल्लङ्घनस्य बहानानि अस्ति, अस्माभिः अस्य तीव्र-सङ्घर्षस्य नागरिकानां उपरि यत् महत् क्षतिः भवति तस्य अवहेलना न कर्तव्या, अन्तर्राष्ट्रीय-मानवतावादी-कानूनस्य व्यवस्थित-उल्लङ्घनस्य विषये च वयं दृष्टिपातं कर्तुं न शक्नुमः |.इयं टिट्-फॉर-टैट् हिंसा अवश्यमेव स्थगितव्यः, समयः समाप्तः अस्ति।