समाचारं

यूके-मॉरिशस्-देशयोः चागोस्-द्वीपेषु मॉरिशस-देशस्य सार्वभौमत्वं मान्यतां दातुं सहमतिः अभवत्

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

△चागोस द्वीपसमूह (दत्तांश मानचित्र)
अक्टोबर्-मासस्य ३ दिनाङ्के स्थानीयसमये यूनाइटेड् किङ्ग्डम्-मॉरिशस्-देशयोः सर्वकारेण डिएगो गार्शिया-सहितस्य चागोस्-द्वीपस्य सार्वभौमत्वस्य विषये संयुक्तं वक्तव्यं प्रकाशितम् वक्तव्ये उक्तं यत् मॉरीशसस्य प्रधानमन्त्री ब्रिटिशप्रधानमन्त्री च चागोस्द्वीपेषु सार्वभौमत्वस्य प्रयोगस्य विषये सम्झौतां प्राप्तवन्तौ इति पुष्टिं कृतवन्तौ।ऐतिहासिकं सम्झौतां प्राप्तवान् ।
अस्य सम्झौतानुसारम्, यूके-देशः डिएगो गार्शिया सहितं चागोस्-द्वीपेषु मॉरिशस-देशाय सार्वभौमत्वं प्रदास्यति ।तस्मिन् एव काले उभयोः पक्षयोः सहमतिः अभवत् यत् डिएगो गार्शियानगरे विद्यमानस्य अमेरिकीसैन्यकेन्द्रस्य दीर्घकालीनं, सुरक्षितं, प्रभावी च संचालनं सुनिश्चित्य प्रथमेषु ९९ वर्षेषु यूके-देशः डिएगो गार्शिया इत्यस्य उपरि सार्वभौमत्वं प्रयोक्तुं अधिकृतः भविष्यति
अधुना मॉरिशसदेशः चागोस् द्वीपसमूहस्य द्वीपेषु स्वस्य पुनर्वासयोजनां कार्यान्वितुं स्वतन्त्रः अस्ति, डिएगो गार्शिया इत्यस्य अपवादं विहाय इति वक्तव्ये उक्तम्।
अमेरिकीसैन्यकेन्द्रं डिएगो गार्शिया हिन्दमहासागरस्य मध्ये चागोस्द्वीपे स्थितम् अस्ति, सः ब्रिटिश-हिन्दमहासागरप्रदेशस्य भागः अस्ति, सम्प्रति यूके-देशेन सैन्यकेन्द्ररूपेण अमेरिकीसैन्याय पट्टे दत्तः अस्ति चागोस् द्वीपसमूहः येषु द्वीपेषु/प्रस्तरेषु अन्तर्भवति ते सर्वे ब्रिटिश-हिन्दमहासागरप्रदेशाः सन्ति । मॉरिशस्-देशस्य मतं यत् ब्रिटेन-देशस्य चागोस्-द्वीपानां कब्जायाः कारणं नास्ति, द्वीपाः मॉरिशस्-देशाय समर्पयितव्याः इति । संयुक्तराष्ट्रसङ्घस्य अन्तर्राष्ट्रीयन्यायालयेन २०१९ तमस्य वर्षस्य फेब्रुवरी-मासस्य २५ दिनाङ्के सल्लाहकार-मतं जारीकृतम् यत् यूनाइटेड् किङ्ग्डम्-देशेन चागोस्-द्वीपानां प्रबन्धनं यथाशीघ्रं समाप्तं कर्तव्यम् इति परन्तु ब्रिटेनदेशः अमेरिकादेशः वा तस्य ध्यानं न दत्तवान् । (मुख्यालयस्य संवाददाता चेन् लिङ्कोङ्गः)
प्रतिवेदन/प्रतिक्रिया