इक्वाडोरराजधानी अन्ये च बहवः प्रान्ताः नगराणि च आपत्कालस्य स्थितिं प्रविष्टाः सन्ति
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [xinhuanet] इत्यस्मात् पुनरुत्पादितः अस्ति;
सिन्हुआ न्यूज एजेन्सी, क्विटो, अक्टोबर ३ (रिपोर्टर लिआओ सिवेई) इक्वाडोरस्य राष्ट्रपतिकार्यालयेन तृतीयदिनाङ्के एकं विज्ञप्तिपत्रं जारीकृतं यत् गम्भीरस्य आन्तरिकस्य अशान्तिस्य, घरेलुसशस्त्रसङ्घर्षस्य च कारणेन राजधानी क्विटो, गुआयास् प्रान्तः, लॉस रियोस् प्रान्तः च सहितं ६ नगराणि द... प्रान्ते, नगरद्वयं च आपत्कालं प्रविष्टवन्तौ ।
विज्ञप्तौ उक्तं यत् सशस्त्रसेनाः राष्ट्रियपुलिसः च देशस्य सार्वभौमत्वस्य अखण्डतायाः च उत्तमं रक्षणं कर्तुं, जनानां सुरक्षायाः रक्षणं कर्तुं, जनव्यवस्थां निर्वाहयितुं च सक्षमं कर्तुं राष्ट्रपतिः नोवोआ इत्यनेन गुआयास्, लॉस रियोस्, मनवी, 1999 इति प्रान्तेषु सैन्यकार्यक्रमं कर्तुं निर्णयः कृतः । तथा आस्ट्रियादेशः रेआना, सांता एलेना, एल ओरो इति षट् प्रान्तेषु, तथैव पिचिन्चा प्रान्ते क्विटो, अजुए प्रान्ते पोन्से हेनरिकेस् च नगरेषु ६० दिवसीयः आपत्कालः कार्यान्वितः
विज्ञप्तौ इदमपि उक्तं यत् संगठित-आपराधिक-दलानां क्रियाकलापैः असुरक्षायाः हिंसायाः च कारणात् नोवोआ-नगरेण अज़ुआय, गुआयास्, लॉस रियोस्, ओरेलाना इत्यादीनां चतुर्णां प्रान्तानां अधिकारक्षेत्रं २२:०० वादनात् आरभ्य २० क्षेत्रेषु कर्फ्यू कार्यान्वितम् इति अपि घोषितम् परदिने ५:०० वादनपर्यन्तं।
अस्मिन् वर्षे आरम्भात् इक्वाडोरदेशस्य अनेकेषु भागेषु दुष्टापराधानां, गिरोहहिंसायाः च अधिका घटना अभवत् नानास्थानेषु । अगस्तमासस्य ८ दिनाङ्के इक्वाडोर-सर्वकारेण अज़ुआय, गुआयास्, लॉस् रियोस्, ओरेलाना इत्यादीनां चतुर्णां प्रान्तानां अधिकारक्षेत्रे २० क्षेत्रेषु कर्फ्यू-नियमस्य कार्यान्वयनस्य घोषणा कृता