2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मया चिन्तितम् यत् अस्मिन् वर्षे यत् चलच्चित्रं सर्वाधिकं धनं हानिम् अकरोत् तत् ग्रीष्मकालीनविमोचनं "decryption" इति ।
अर्धमासपूर्वं यावत् एतत् चलच्चित्रं प्रदर्शितं तावत् चेन् सिचेङ्गः अनुजः अभवत् ।
व्ययः, ऑनलाइन-संचरणनिवेशः २० कोटिः अस्ति;
प्रचारः, झाङ्ग यिमोउ, हु गे, वोङ्ग कर-वाई च सर्वे तस्य समर्थनं कृतवन्तः;
पङ्क्तिसमूहस्य दृष्ट्या न केवलं शीर्षनिर्देशकदलः अस्ति, अपितु सहायककास्ट्रूपेण एन् झीजी इत्यादिः प्रतिभाशाली अभिनेता अपि अस्ति ।
परन्तु अन्ते आक्रमणं भयंकरं आसीत् ।
यतः २० सेप्टेम्बर् दिनाङ्के चलच्चित्रं प्रदर्शितम्, तस्मात् ध्वनिमात्रा दुर्बलः इति वक्तुं न शक्यते, केवलं स्पलैशः नास्ति इति वक्तुं शक्यते ।
प्रथमदिने बक्स् आफिस ७,००,००० आसीत्, प्रथमसप्ताहे च कष्टेन एव १४ लक्षं व्यतीतम् ।
कदाचित् पूर्वानुमानं कृतम् आसीत् यत् बक्स् आफिसः महतीं हिट् भविष्यति, अथवा सम्भवतः प्रायोजकानाम् पुरस्कारं अस्मिन् क्षणे वितरितुं न शक्यते इति कारणतः एतत् चलच्चित्रं कतिपयदिनानि पूर्वं चुपचापं विडियो मञ्चे प्रक्षेपितम् आसीत्, तथा च बक्से कार्यालयं मूलतः अन्तिमं वेण्टिलेटरं निष्कासयितुं इव आसीत्।
एतादृशं विचित्रं कथं जातम् ?
यदा प्रेक्षकाः चलच्चित्रस्य पुरुषनायकं तस्य पृष्ठतः आर्थिकपृष्ठपोषकान् च पश्यन्ति तदा तेषां सर्वेषां संशयानाम् उत्तरं प्राप्यते ।
अस्य चलच्चित्रस्य नाम "द ट्रेजर एट् द गेट" इति प्रसिद्धेन युद्धकलानिर्देशकेन जू हाओफेङ्ग् इत्यनेन निर्देशितम् ।
सावधानदर्शकाः चलच्चित्रस्य प्रथमस्य दृश्यस्य निर्मातारं लक्षयितुम् अर्हन्ति : सहायकचलच्चित्रम् ।
अशुभः पूर्वाभासः तत्क्षणमेव आगतः।
आम्, एषा चलच्चित्रकम्पनी स्वनामनुसारं जीवति, साहाय्यार्थं च स्थापिता।
अयं "ज़ुओ" क्षियाङ्ग हुआकियाङ्गस्य प्रियः पुत्रः क्षियाङ्ग ज़ुओ महोदयः अस्ति ।
चलच्चित्रे क्षियाङ्ग ज़ुओ इत्यनेन सह यस्याः बालिकायाः अस्पष्टः सम्बन्धः अस्ति तस्याः भूमिका तस्य पत्नी गुओ बिटिङ्ग् इत्यनेन कृता अस्ति ।
अन्तर्जालमाध्यमेन ज्ञायते यत् २० कोटिरूप्यकाणां निवेशः स्वाभाविकतया तस्य पित्रा हुआकियाङ्ग् इत्यस्मै दत्तः ।
अस्य चलच्चित्रस्य उद्देश्यम् अपि अतीव स्पष्टम् अस्ति लोकप्रियः राजकुमारः एव आधारः, आधारः च चालयितुं न शक्यते ।
अतः प्रेक्षकाः चलच्चित्रे विविधानि आपदा-सदृशानि लज्जाजनक-प्रदर्शनानि दृष्टवन्तः ।
क्षियाङ्ग ज़ुओ इत्यस्य मुखं उग्रतायाः अतिरिक्तं अन्यं व्यञ्जनं व्यक्तं कर्तुं असमर्थम् इव आसीत् ।
वु क्षिङ्ग्-समागमस्य समये सः भ्रूभङ्गं कृतवान्;
नृत्यभूमौ एकया बालिकायाः सह यदा तस्य सम्बन्धः आसीत् तदा तस्य मुखस्य गम्भीरं दृष्टिः आसीत्;
वरिष्ठः वीथिकायां दुःखदरूपेण मृतः, परन्तु यदा भावुकतां प्राप्तुं समयः आसीत् तदापि सः क्रुद्धः दृष्टिपातं कृत्वा नासिकाच्छिद्राणि उद्घाटितवान् ।
प्रेक्षकाणां दोषं मा कुरुत यत् ते न पश्यन्ति, अधिकानि दृश्यानि न योजयित्वा निर्देशकं मा दोषयन्तु ।
चलचित्रस्य अन्ते एकः एक्शनदृश्यः अस्ति यस्मिन् क्षियाङ्ग ज़ुओ शतजनानाम् विरुद्धं युद्धं करोति, तस्य "सहायतां" कर्तुं प्रेरणा अतीव स्पष्टा अस्ति ।
नायकाः, यथा वोङ्ग फेइ-हङ्ग्, ब्रूस् ली, फीयरलेस्, इप् मेन् च, एकमेव मृत्युगोपुरं साहसेन साहसं कुर्वन्ति, क्रमेण विविधैः विद्यालयैः, शस्त्रैः, जातिभिः च स्वागतं कुर्वन्ति
अन्ते नायकस्य आभामण्डलस्य अधीनं सः आन् झीजी इत्यस्य प्रमुखं पराजितवान् ।
क्षियाङ्ग ज़ुओ इत्यस्मात् भवन्तः एकं वाक्यं गभीरं अवगन्तुं शक्नुवन्ति यत् अभिनयकौशलस्य उच्चसीमा अस्ति।
क्षियाङ्ग ज़ुओ इत्यस्य मण्डारिनभाषायां दोषान् परिहर्तुं सृजनात्मकदलेन मण्डारिनभाषायां डबिंग् इत्येतत् नियुक्तम् ।
परन्तु तदपि साहित्यनाटकम् अद्यापि आपदा एव ।
भवतु नाम क्षियाङ्ग ज़ुओ इत्यस्य तीक्ष्णमुखधाराः दृश्यं केन्द्रात् बहिः कृतवन्तः ।
यथा - चलचित्रस्य पराकाष्ठायां पुरुषः यजमानः अष्टखड्गानां उपयोगेन बहवः जनान् पराजयति ।
यतः सः शस्त्रप्रयोगं न जानाति स्म, तस्मात् सः सर्वैः उत्पीडितः अभवत् ।
मूलतः अतीव भावुकः एकान्तयोद्धा सः ज़ोरेन् इत्यस्मै "न शक्नोमि" इति त्रीणि शब्दानि अवदत्, येन दृश्यं तत्क्षणमेव विचित्रं विनोदपूर्णं च अभवत् ।
पूर्ववर्णचापः सेकण्डे एव पतितः ।
अतः यदा चलच्चित्रे "महोदय, सर्वे भवन्तं त्यजन्तु" इति पङ्क्तिः प्रादुर्भूता तदा सर्वे प्रेक्षकाः हसन्ति स्म ।
एतादृशं कठोरं प्रदर्शनं "माय बॉक्सिंग् बॉयफ्रेण्ड्" इत्यस्मिन् पञ्चवर्षपूर्वं अनुभवितम् आसीत् ।
चलच्चित्रस्य निर्देशकः जॉनी टो इत्ययं चलच्चित्रस्य कृते बहु परिश्रमं कृत्वा क्षियाङ्ग ज़ुओ इत्यस्य सर्वशक्त्या प्रशिक्षितवान् ।
परन्तु समाप्तं चलच्चित्रम् अद्यापि कारदुर्घटनायाः दृश्यम् एव अस्ति ।
केचन जनाः वदन्ति यत् क्षियाङ्ग ज़ुओ चलच्चित्रदूरदर्शननाटकयोः अभिनयार्थं उपयुक्तः नास्ति, परन्तु एषः निष्कर्षः अतीव अकालः अस्ति ।
चाचामातुलस्य मते न्यूनातिन्यूनम् अस्मिन् स्तरे सः नायकः भवितुम् उपयुक्तः नास्ति, तस्य अभिनयस्य ऊर्जामूल्यं च पर्याप्तं उच्चं नास्ति
प्रत्युत "नायकस्य समर्थनं करोति" इति एतादृशे चलच्चित्रे अनेकानाम् सहायकनटानाम् अभिनयकौशलं विशेषतया उत्कृष्टं भवति ।
प्रथमः व्यक्तिः यस्य विषये वक्तुं शक्यते सः अवश्यमेव an zhijie अस्ति।
चलच्चित्रे सः यस्य वरिष्ठभ्रातुः भूमिकां निर्वहति तस्य सम्प्रदायस्य संचालनस्य बुद्धिः, संकटसमये जीवितुं उदारता च उभयम् अस्ति ।
उत्तराधिकारीपदं मूलतः तस्य एव आसीत् ।
परन्तु गुप्तरूपेण शिक्षुकान् नियुक्त्य विदेशेभ्यः युद्धकला पाठयति इति कारणतः सः परित्यक्तः शिष्यः अभवत् ।
अस्य व्याकुलस्य कुङ्गफू-गुरुस्य एकस्य ज़िजी-इत्यस्य प्रदर्शनं मनोहरं भवति ।
युद्धदृश्यानि प्रबलानि साहित्यनाटकानि च उत्तमाः ।
सः क्षियाङ्ग ज़ुओ इत्यस्मै अवदत्, मम महत् कार्याणि सन्ति, कोऽपि मारयितुं न शक्यते।
अस्य पात्रस्य प्रतिमानं केवलं युद्धकलायां न स्थगयति इति द्रष्टुं शक्यते ।
सः सम्प्रदायं स्थापयितुम् इच्छति वा विदेशिभिः सह सम्मिलितुं इच्छति वा, निर्देशकेन अस्य पात्रस्य अनुमानस्य व्याख्यायाः च बहु स्थानं दत्तम् अस्ति ।
अन्यः प्रशंसनीयः तृतीयः महिलानायिका ताङ्ग यिशी अस्ति ।
एतत् नाम सर्वेषां कृते अपरिचितं भवेत्, परन्तु एतत् चलच्चित्रं दृष्ट्वा भवन्तः एतत् मुखं गभीरं स्मरिष्यन्ति ।
एषा "सामान्यकन्या" या केवलं चलचित्रस्य मध्ये एव दृश्यते, तस्याः शरीरे महत् रहस्यं निगूढम् अस्ति ।
ताङ्ग यिशी इत्यस्य मुखं ऊर्ध्वं भव्यं च अस्ति, प्रबलप्लास्टिसिटी च अस्ति ।
अन्तिमक्षणपर्यन्तं प्रेक्षकाः तस्याः पात्राणां गहनसम्बन्धं चिन्तयन्ति स्म ।
स्नानगृहे एकस्य शत्रुस्य बहुषु विरुद्धं युद्धदृश्यं प्रयुज्यते, परितः परितः च गच्छति, ततः भवन्तः द्रष्टुं शक्नुवन्ति यत् भवतः समीपे तस्य समीपं गन्तुं कौशलं वर्तते;
अन् झीजी इत्यनेन सह वाचिकयुद्धं गुप्तयुक्तिः च पात्रस्य आकर्षणं चरमपर्यन्तं आनयत् ।
केचन नेटिजनाः भविष्यवाणीं कुर्वन्ति यत् ताङ्ग यिशी घरेलुमनोरञ्जने प्रथमाङ्कस्य महिलातारका भवितुम् अर्हति ।
समग्रस्य चलच्चित्रस्य बृहत्तमं आश्चर्यं निशिना गोजो-माओ-ताओ-योः अतिथि-प्रदर्शनं भविष्यति इति कश्चन अपेक्षितवान् नासीत् ।
तयोः बहवः दृश्याः नास्ति, परन्तु तयोः विशिष्टाः गुणाः सन्ति, ते केवलं हास्यं भवितुं बहिः आगच्छन्ति।
विशेषतः निशिना दीर्घखड्गेन क्षियाङ्ग ज़ुओ इत्यनेन सह युद्धं करोति एकः लम्बः अपरः लघुः, एकः दीर्घः अपरः लघुः चित्रकलाशैली सहसा हास्यं प्रति परिवर्तते।
यावत् peoplesoft इत्यस्य "वार्तालापः असफलः" इति दृश्यः तावत् अस्याः समर्थकभूमिकायाः हास्यप्रभावः पटलं अतिप्रवाहितवान् ।
स्वर्णपदकानि हरितपत्राणि च पन्नीरूपेण कृत्वा क्षियाङ्ग ज़ुओ एवं क्रीडति चेदपि "द्वारस्य सम्मुखे निधिः" इत्यस्य प्रतिष्ठा वास्तवतः कठोर अर्थे दुष्टं चलच्चित्रं नास्ति।
डौबन् इत्यत्र अपि बहवः जनाः तस्मै चतुःपञ्चतारकाणां उच्चाङ्कान् दत्तवन्तः ।
किमर्थम्?
प्रामाणिकतया वक्तुं शक्यते यत् यदि भवान् "सहायकस्य" आधारं स्वीकुर्वितुं शक्नोति तर्हि सम्पूर्णं चलच्चित्रं द्रष्टुं अत्यन्तं रोचकम् अस्ति।
अन्तर्जालस्य उपयोगं कुर्वन्तुकृष्णःअन्येषु शब्देषु, अयं क्षेत्रः गतशताब्द्याः आरम्भे तियानजिन् युद्धकलाविद्यालयस्य पारिस्थितिकीं पुनः स्थापयति ।
तथाकथितं युद्धकला न त्सुई हार्कस्य प्रकारस्य युद्धकलाचलच्चित्रं यत्र खड्गछायाप्रभाः आकाशे उड्डीय भूमौ पलायिताः सन्ति।
अतः प्रथमदृष्ट्या एव चलच्चित्रे एक्शनदृश्यानि विचित्रानि सन्ति ।
परन्तु यदा भवन्तः वास्तविकता-छिद्रकं योजयित्वा वास्तविकजीवने जनाः कथं युद्धं कुर्वन्ति इति चिन्तयन्ति, ततः एक्शन-दृश्यानि पश्यन्ति तदा भवन्तः एकसेकेण्ड्-मात्रेण व्यसनं प्राप्नुयुः ।
यथा, एषः शीतशॉट् दृश्यः हास्यं दृश्यते, परन्तु यदा भवन्तः सम्यक् चिन्तयन्ति तदा भौतिकशास्त्रस्य नियमानाम् अनुरूपं भवति ।
नायकाः समीपस्थेषु युद्धं कुर्वन्ति, दृश्यं च महत् न भवति, परन्तु वेगवेगयोः यथार्थतर्कमपि अनुसरति ।
निर्देशकस्य जू हाओफेङ्गस्य सर्वेषु चलच्चित्रेषु, पटकथासु, उपन्यासेषु च परीक्षणार्थं वास्तविककर्माणि सन्ति ।
एतत् स्तरं अवगत्य चलचित्रे अविश्वसनीयाः कथानकाः समाधानं प्राप्नुयुः।
यथा, यत्र गुओ बिटिङ्ग् द्विचक्रिकायाः सवारीं कृत्वा क्षियाङ्ग ज़ुओ इत्यस्य सहस्राणां सैनिकानाम् उद्धारं करोति इति दृश्यम् ।
कश्चन पृष्टवान् यत् यतः द्विचक्रिका कवचयुक्तं वाहनम् नास्ति, तस्मात् क्षियाङ्ग ज़ुओ प्रत्यक्षतया किमर्थं न आकृष्य?
यतः प्रथमं गुओ बिटिङ्ग् विदेशीयव्यापारिकडाकघरम् अस्ति, द्वितीयं च वु क्षिङ्ग् महिलानां कृते किमपि कर्तुं न शक्नोति।
"नियमः" इति शब्दः युद्धकलानां मौनमानकः अपि अस्ति ।
यथा, यदि वीथिकायां युद्धं कुर्वन्तः जनाः गुण्डाः सन्ति तर्हि युद्धकला केवलं सम्मतसमये स्थाने च भविष्यति, तेषां पूर्वमेव गन्ट्लेट् अपि निर्गन्तुं भविष्यति
उपरिष्टात् विपण्यां आधिपत्यं कुर्वतां गुण्डानां विरुद्धं युद्धं कर्तुं बलस्य उपयोगः भवति स्म, परन्तु वास्तविकतायां गुण्डाः बलेन श्रेष्ठाः आसन् पक्षद्वयं गुप्तरूपेण वार्तालापं कृत्वा उपरितनशान्तिं प्राप्तवन्तौ, अतः शाकव्यापारिणः नियमितरूपेण शाकं विक्रीय दास्यन्ति स्म संरक्षणशुल्कं;
युद्धकला-अभ्यासकानां निजीरूपेण शिष्यान् नियोक्तुं अनुमतिः नास्ति, स्वस्य सम्प्रदायस्य स्थापनां किमपि न, अतः अन झीजी सम्प्रदायात् निश्चितरूपेण निष्कासितः भविष्यति
कियत् अपि विशालः विवादः, कियत् अपि गभीरः वा विग्रहः भवतु, युद्धकलानां हस्तक्षेपानन्तरं ते अन्यं समयं अन्यं च स्थानं चित्वा पिहितद्वारेषु युद्धं करिष्यन्ति, केवलं परिणामं त्यक्त्वा, प्रक्रियां कोऽपि न जानाति
कुङ्गफू शस्त्रयुद्धं न भवति सर्वे मुष्टिभिः, पादप्रहारैः च स्पर्धां कुर्वन्ति यदि भवन्तः शीतबन्दूकानां, गुप्तशस्त्राणां च उपयोगं कुर्वन्ति तर्हि भवन्तः अवहेलिताः भविष्यन्ति;
शस्त्रस्य विषये सर्वं परिष्करणस्य विषयः अस्ति यत् कस्यचित् क्षतिं न कर्तुं शस्त्राणां रक्षणमपि पूर्वमेव करणीयम् ।
इतिहासे युद्धकला, चलचित्रस्य शब्देषु -
"युद्धकला मयूखस्य द्वारस्तम्भस्य च मध्ये किलः अस्ति।"
जू हाओफेङ्गस्य युद्धकलाजगत् अस्मिन् काष्ठखण्डे जगत् दर्शयति।
"द्वारस्य सम्मुखे निधिभूमिः" इति प्रारम्भिकसंकल्पना अपि जियाङ्गु-नियमात् आगता अस्ति यत् यदि द्वारस्य पुरतः शतमीटर्-अन्तरे किमपि अन्यायः भवति तर्हि युद्धकला-उद्योगः तस्य पालनं करिष्यति
यद्यपि समग्रकथा जडं भवति तथापि एकस्य पश्चात् अन्यस्य विचित्रस्य विषयस्य विविधरूपेण व्याख्यायाः अनन्तरं चलच्चित्रं अद्यापि अतीव रोचकम् अस्ति ।
"द ट्रेजर एट् द गेट" इत्यस्य दुःखदघटना न केवलं महती व्यावसायिकविफलता आसीत् ।
अस्य त्रासदी "अन्यायस्य" स्तरम् अपि वहति ।
अन्यस्य कश्चित् दोषी नास्ति।
यदा जू हाओफेङ्गः क्षियाङ्ग हुआकियाङ्गस्य निवेशं स्वीकृतवान् तदा सः वर्तमानपरिणामस्य पूर्वानुमानं कृतवान् ।
जू हाओफेङ्गः कस्यचित् वधं कर्तुं प्रयतते वा इति स्पष्टं नास्ति, परन्तु क्षियाङ्ग ज़ुओ इत्यस्य चलच्चित्रे मुख्यभूमिकां निर्वहणस्य इच्छा अधिकाधिकं कठिनं भवति।
चित्रम्स्रोतजालस्य घुसपैठः विलोपनं च