समाचारं

चलनम् : गुइझोउ भ्रमणम् (२): सप्त लघुछिद्राणि पाषाणसेतुः

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्त गुरुवार, सूर्यास्त

किङ्ग्याङ्ग-नगरात् xiaoqikong-शिला-सेतु-दृश्यक्षेत्रं यावत् २६० किलोमीटर्-दूरे अस्ति, तथा च भ्रमणार्थं प्रायः ४ घण्टाः यावत् समयः भवति, भ्रमणमार्गदर्शकः सर्वसम्मत्या ७:३० वादने प्रस्थानार्थं सहमतः यत् xiaoqikong-शिला-सेतु-दृश्यं द्रष्टुं पर्याप्तः समयः अस्ति इति सुनिश्चितं करोति क्षेत्र।

क्षियाओकिकोङ्ग-दृश्यक्षेत्रं चीनदेशस्य सुन्दरतमस्थानेषु अन्यतमम् अस्ति, अयं दृश्यक्षेत्रः १ कि.मी.विस्तृतः, १२ कि.मी.दीर्घः च अस्ति तथा सुन्दरं आकर्षकं च, अस्य "सुपर बोनसाई" इति प्रतिष्ठा अस्ति।

भ्रमणमार्गदर्शिका जिओ जू इत्यनेन परिचयः कृतः यत् अस्य दर्शनीयस्थलस्य नाम क्षियाओकिकोङ्ग् प्राचीनसेतुः अस्ति । प्राचीनः सेतुः किङ्ग्-वंशस्य दाओगुआङ्ग-शासनस्य १५ तमे वर्षे अभवत् अस्य महत्त्वपूर्णस्य भौगोलिकस्थानस्य कृते ।

प्राचीनः सेतुः ग्रेनाइटपट्टिकाभिः निर्मितः अस्ति, सेतुशरीरं लताभिः, फर्नैः च आच्छादितम् अस्ति । सेतुस्य अधः हानबिटन-सरोवरं वर्तते, यत्र उभयतः प्राचीनवृक्षाः उच्छ्रिताः सन्ति । सेतुस्य आरम्भे द्वौ पाषाणस्तम्भौ स्तः, एकः "शाश्वतसेतुसमृद्धेः स्तम्भः" अस्ति, यस्मिन् "पर्वताः शिलातरङ्गाः च सहस्राणि वर्षाणि पुरातनाः सन्ति, क्षियाङ्गशुईनद्याः सेतुः च दशसहस्राणि सन्ति वर्षाणां" इति । एकं "स्मारकस्य मरम्मतम्" इति शिलालेखेन ज्ञायते यत् लिबोतः गुआङ्ग्क्सीपर्यन्तं महत्त्वपूर्णयानसङ्केतरूपेण स्थानीयग्रामीणैः संगृहीतेन धनेन सेतुः निर्मितः। तस्मिन् एव काले क्षियाङ्गशुई-नद्याः उभयतः निवसतां बुयी-याओ-जनानाम् कृते अयं सेतुः मैत्रीसेतुः निर्माति ।