समाचारं

संस्कृतिसह यात्रा|सञ्चा नदी मुहाने"उत्पत्ति का पता लगाना"

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, तियानजिन्, अक्टोबर् १ (रिपोर्टरः लियू वेइजेन्) "सञ्चाकौ, जहाजं स्थगयति बन्दरगाहः, उत्तर-दक्षिणनहरस्य च मुखम्। मालवाहकजहाजाः लवणं धान्यं च आनयन्ति, मालवाहकजहाजाः च सुवर्णं रजतं च आनयन्ति। जिउहे नदी अधः प्रवहति to tianjin wei, and feng shui is all on the top of the ship... ..." बोहाई खातेः तटे अद्यत्वे अपि एतत् आकर्षकं प्राचीनं लोकगीतं प्रचलति।

नदीपार्श्वे निर्मितं समुद्रं प्रति समृद्धं च तियानजिन्-नगरं प्राचीनकालात् एव जलयानस्य, समृद्धव्यापारस्य च विकासं कृतवान् अस्ति यथा यथा राष्ट्रियदिवसस्य अवकाशः समीपं गच्छति तथा तथा अनेके पर्यटकाः तियानजिन्-नगरस्य होङ्गकियाओ-मण्डलस्य विशेषयात्राम् कुर्वन्ति यत्र दक्षिणनहरः, जिया-नद्याः, बेई-नहरः च मिलन्ति, तत्र ते युगपर्यन्तं जिङ्गु-नगरस्य पौराणिककथानां समीक्षां कुर्वन्ति

"आतिशबाजी" इत्यस्य स्वादनं कुर्वन्तु, लोकरीतिरिवाजानां उत्पत्तिं च ज्ञातव्यम्

प्रातःप्रकाशः मन्दः अस्ति, नहरात् अदूरे वायव्यकोणक्षेत्रं च प्रातः जागरितम् अस्ति । कुरकुरे तण्डुलस्य व्यञ्जनानि, पुरातनं टोफू, पैनकेक्, फलानि च...लघुजालकात् परोक्ष्यते उष्णः प्रातःभोजनः स्थानीयजनानाम् विदेशीयानां च अतिथिभ्यः अद्भुतदिनस्य आरम्भं करोति।