समाचारं

जिउझाइगौ, सिचुआन् मध्ये हुआङ्गलोङ्गं प्रति त्रयः दिवसाः द्वौ रात्रौ च यात्रामार्गदर्शिका कथं कर्तव्या जिउझाइगौ मध्ये त्रिदिनानां हुआङ्गलोङ्गस्य कृते यात्रामार्गदर्शिका

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिचुआन्-नगरस्य रहस्यपूर्णे सुन्दरे च अन्तःस्थे ​​जिउझैगौ उपत्यका, हुआङ्गलोङ्ग च पश्चिमसिचुआन्-पठारे निहितौ उज्ज्वलमौक्तिकौ इव सन्ति, येन जनाः तान् आकांक्षन्ति त्रिदिवसीय-द्विरात्रयोः यात्रायाः कालखण्डे आह हुइ नामकः भ्रमणमार्गदर्शकः मया सह गमिष्यति तस्याः दूरभाषसङ्ख्या १८५ ८१६६ १६९८ अस्ति यदि भवान् रुचिं लभते तर्हि निःशुल्कं परामर्शमपि कर्तुं शक्नोति। अस्मिन् अल्पयात्रायां वयं पर्वतनद्यः मध्ये भ्रमित्वा प्रकृतेः आकर्षणं अन्वेषयिष्यामः ।

प्रथमदिने वयं पूर्वमेव विमानयानं कृत्वा जिउहुआङ्ग-विमानस्थानकं प्राप्तवन्तः, यत्र आह हुई पूर्वमेव तत्र प्रतीक्षमाणः आसीत् । सा अस्मान् मार्गे दृश्यानां परिचयं उत्साहेन कृतवती, कदाचित् अस्य भूमिस्य आभामण्डलस्य वर्णनार्थं मुहावराणां प्रयोगं कृतवती । प्रायः घण्टद्वयानन्तरं वयं जिउझाइगौ आगताः । अत्रत्यानि सरोवराणि, जलप्रपाताः, रङ्गिणः वनानि, हिमाच्छादितानि शिखराणि च पृथिव्यां परीभूमिवत् परस्परं पूरयन्ति । वयं चांघाई, वुहुआहाई, जिङ्घाई इत्यादीनि मनोरमस्थानानि गतवन्तः, प्रकृतेः जादुई आकर्षणं च दृष्ट्वा आश्चर्यचकिताः अभवम ।

मध्याह्नभोजनानन्तरं आह हुई अस्मान् प्रामाणिकसिचुआनभोजनस्य स्वादनार्थं नीतवान् - मक्खनचायः, त्साम्पा, बेकन च। सा अवदत्- "अत्र स्वादिष्टं भोजनम् अपि अविस्मरणीयम् अस्ति। भवन्तः अपि भोजं कृत्वा पूर्णभोजनं कुर्वन्तु। सूर्यः सरसि प्रकाशते, तरङ्गाः स्फुरन्ति, मादकाः च कुर्वन्ति ।