2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
डाली एरहाई लघु विडियो: मेघजलयोः मध्ये काव्यनिवासस्य ग्रहणम्
द्रुतगतिना आधुनिकजीवने जनाः सर्वदा शान्तिपूर्णं स्थानं अन्वेष्टुं आकांक्षन्ति यत्र तेषां आत्मानः विश्रामं कर्तुं शक्नुवन्ति । दीर्घ-इतिहास-युक्तं नगरं डाली-नगरं एकं स्वर्गं जातम् अस्ति यत् असंख्ययात्रिकाः स्वस्य अद्वितीय-आकर्षणेन स्वप्नं पश्यन्ति । एरहाई-सरोवरं डाली-नगरस्य आत्माजलत्वेन लघु-वीडियो-निर्मातृणां प्रियं जातम् अस्ति, तस्य तरङ्गित-नील-तरङ्गैः, सुन्दर-दृश्यैः च । अद्य एरहाई-सरोवरस्य सावधानीपूर्वकं निर्मितानाम् लघु-वीडियो-श्रृङ्खलायाः माध्यमेन मेघ-जलयोः मध्ये अस्मिन् काव्यनिवासस्थाने गच्छामः, परलोकस्य च शान्तिं सौन्दर्यं च अनुभवामः |.
यथा यथा प्रातःकाले प्रकाशः प्रकाशितुं आरभते तथा एरहाई-सरोवरं जागरति
सम्पादन
प्रातःकाले प्रथमः सूर्यप्रकाशः कुहरेण प्रविश्य एरहाई-सरोवरस्य जलस्य उपरि मन्दं ब्रशं करोति । लघु-वीडियो-मध्ये एरहाई-सरोवरे रात्रौ विलम्बेन मत्स्यनौकानां गायनस्य शान्तिपूर्णं दृश्यं गृहीतुं कॅमेरा अग्रे गतः मत्स्यजीविनः मत्स्यग्रहणार्थं स्वजालं पातयन्ति स्म । प्राचीनं पवित्रं च संस्कारं कुर्वन्तः इव। दूरतः काङ्गशान् पर्वताः कृष्णहरितपर्वताः इव, मेघैः कुहरेण च आच्छादिताः, एरहाई-सरोवरस्य विपरीतरूपेण च "पर्वताः नद्यः च परस्परनिर्भराः सन्ति, प्रकृतिः मनुष्यश्च एकौ" इति सुन्दरं चित्रं निर्माति अस्मिन् क्षणे कालः स्थिरः इव दृश्यते, येन जनाः चञ्चलतां विस्मरन्ति, केवलं अस्मिन् शान्ति-सौहार्दौ निमग्नाः भवितुम् इच्छन्ति