समाचारं

आकस्मिक! राष्ट्रदिवसस्य चलच्चित्रं "सुरक्षा" आधिकारिकतया निवृत्तं कृत्वा बक्स् आफिस इत्यत्र १७ मिलियन युआन् अधिकं अर्जितवान्

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ३ दिनाङ्के सायं राष्ट्रदिवसस्य "सुरक्षा" इति चलच्चित्रस्य निवृत्तेः घोषणा अभवत् : "अस्य चलच्चित्रस्य प्रदर्शनकाले अपूर्वाः कष्टानि, आव्हानानि च अभवन्, अतः अधिकानि अपेक्षितानि प्रेक्षकाणि मिलितुं न शक्तवन्तः इति दुःखदम् "सुरक्षा" इत्यनेन राष्ट्रियदिवसस्य विमोचनात् निवृत्तिः कृता, तस्य विमोचनस्य तिथिः अद्यापि निर्धारिता नास्ति ।

अस्य चलच्चित्रस्य निर्देशकः लियू जियाङ्गजियाङ्ग ("लाइफ इवेण्ट्स्" इत्यस्य निर्देशकः) अस्ति, तत्र जिओ याङ्ग, अयुङ्गा, गुली नाझा, हुआङ्ग जिओलेई, याङ्ग एन् च विशेषरूपेण अभिनयं कुर्वन्ति एतत् चलच्चित्रं वास्तविकघटनाभ्यः रूपान्तरितम् अस्ति, "जीवनघटनानां" अनन्तरं यथार्थविषयाणां प्रति लियू जियाङ्गजियाङ्गस्य द्वितीया चुनौती अपि अस्ति, यत् आपदासु मानवीयविकल्पेषु केन्द्रितम् अस्ति । अक्टोबर्-मासस्य ३ दिनाङ्कस्य सायं यावत् "इन् एण्ड् आउट्" इति चलच्चित्रे कुलम् १७ मिलियन युआन्-अधिकं बक्स्-ऑफिस-रूप्यकाणि प्राप्तानि आसन् ।

सार्वजनिकसूचनानुसारं चलच्चित्रस्य निर्माणकम्पनीषु हेबेई गुआंगझौ चलचित्रं दूरदर्शनसंस्कृतिकम्पनी लिमिटेड्, तियानजिन् माओयान वेइयिंग संस्कृतिमीडियाकम्पनी लिमिटेड्, बीजिंग जिउयी स्टाररी स्काई कल्चर मीडिया कम्पनी लिमिटेड्, जियाङ्गजियान्घाओ (बीजिंग) चलच्चित्रं च सन्ति कं, लिमिटेड, एवं बीजिंग तुआनुआन फिल्म कं, लिमिटेड कम्पनी आदि।

बीकन प्रोफेशनल् एडिशन इत्यस्य आँकडानुसारं अक्टोबर् ३ दिनाङ्के २२:४८ वादनपर्यन्तं २०२४ तमस्य वर्षस्य राष्ट्रियदिवसस्य अवधिः (१ अक्टोबर्-७ अक्टोबर्) कुलबॉक्स आफिस (विक्रयपूर्वं सहितम्) १.२३२ अरब युआन् यावत् अभवत् तेषु "स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धं", "७४९ ब्यूरो", "रोड् टु फायर" च सम्प्रति बक्स् आफिसस्य शीर्षत्रयेषु सन्ति । तृतीये दिने मध्याह्न १२:२० वादने राष्ट्रियदिवसस्य अवकाशस्य कुलबक्स् आफिस (विक्रयपूर्वं सहितम्) १ अरब युआन् अतिक्रान्तम्, यत् गतवर्षस्य राष्ट्रियदिवसस्य अवकाशस्य अपेक्षया द्रुततरम् आसीत्

स्रोतः : वेइबो "चलच्चित्रं सुरक्षितम् अस्ति", प्रकाशस्तम्भव्यावसायिकसंस्करणम्