2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दिवसस्य जनाः
[३० वर्षाणि यावत् क्षेपणास्त्राणां मरम्मतं कुर्वन् ६४ वर्षीयः वार्तालापप्रदर्शनेषु एतावत् लोकप्रियः अस्ति]।पश्चात् पश्यन् अहं अनुभवामि यत् मम जीवने सर्वदा सौभाग्यं जातम् । अहं १९६० तमे वर्षे जन्म प्राप्य तुल्यकालिकरूपेण विलम्बेन विद्यालयं गतः फलतः देशस्य महाविद्यालयप्रवेशपरीक्षायाः आरम्भस्य समये एव उच्चविद्यालयात् स्नातकपदवीं प्राप्तवान् । अहं सैन्यविद्यालये प्रवेशं प्राप्य विमानन-आयुधशास्त्रे मुख्यतया विमानयुद्धाय अग्निनियन्त्रण-प्रणालीं, यथा क्षेपणास्त्र-बम्ब-रॉकेट्-आदिषु अध्ययनं कृतवान् ।
तस्मिन् समये अहं तकनीकी माध्यमिकविद्यालयस्य प्रवेशपरीक्षां कृतवान्, ततः सेनायां स्थित्वा स्वयमेव स्नातकपदवीं प्राप्तवान् । अचिरेण सेनायाः कृते उच्चशिक्षितानां कार्यकर्तानां समूहस्य आवश्यकता आसीत्, अतः अहं तत्र स्थानान्तरितः अभवम् ।
एवं प्रकारेण अहं ३० वर्षाणाम् अधिकं यावत् सेनायाः कार्यं कृतवान्, विमानव्यवस्थाभिः सह व्यवहारं च कृतवान् । न मया जीवने बहुविघ्नाः, उत्थान-अवस्थाः च अभवन्, अधुना स्वाभाविकतया यत्र अस्मि तत्र प्राप्तवान् । अतः बहवः युवानः टॉक शो-अभिनेतारः परिसरस्य उत्पीडनस्य विषये, कार्यस्थले "वर्गस्य वातावरणस्य" विषये च वदन्ति एते अस्माकं पीढीतः बहुदूरे सन्ति, अहं तान् सर्वथा प्राप्तुं न शक्नोमि। >>वर्णन
[सिंगापुरस्य पूर्वमन्त्री बहुमूल्यं उपहारं प्राप्तवान् इति कारणेन कठोरदण्डः दत्तः, सः दण्डः अपेक्षितातः परः अस्ति, आगामिसप्ताहे सः कारावासः भविष्यति] ।सिङ्गापुरस्य पूर्वपरिवहनमन्त्री इकवारान् न्यायाधीशेन १२ मासानां कारावासस्य दण्डः दत्तः, यत् अभियोजनपक्षेण याचितस्य षड्-सप्तमासानां कारावासस्य दण्डः अधिकः आसीत्! सः सिङ्गापुरे प्रथमः शीर्षमन्त्री अभवत् यः कारागारं गतः ।
सिङ्गापुरस्य कानूनेन निर्धारितं यत् लोकसेवकाः s$50 अधिकं मूल्यस्य उपहारं स्वीकुर्वितुं न अर्हन्ति यावत् ते उपहारं न स्वीकुर्वन्ति तथा च सिङ्गापुरसर्वकाराय उपहारस्य मूल्यस्य बराबरं राशिं न ददति। सिङ्गापुरस्य कानूनेन निर्धारितं यत् लोकसेवकाः s$50 अधिकं मूल्यस्य उपहारं स्वीकुर्वितुं न अर्हन्ति यावत् ते उपहारं न स्वीकुर्वन्ति तथा च सिङ्गापुरसर्वकाराय उपहारस्य मूल्यस्य बराबरं राशिं न ददति। >>वर्णन
अहं ४ वर्षीयः आसम् तदा न्यूजीलैण्ड्देशम् आगतः। अहं चीनीयः भवितुम् न इच्छामि स्म, चीनीभाषां वक्तुं न अस्वीकृतवान्।पश्चात् पश्यन्ती जूली इत्यनेन ज्ञातं यत् सा बाल्ये चीनदेशीयः भवितुम् न इच्छति यतः सा न्यूजीलैण्ड्-देशस्य मुख्यधारा-समाजात् मान्यतां प्राप्तुम् इच्छति स्म । प्रवासिनः "भवतः आङ्ग्लभाषा किवी इव उत्तमः" इति वक्तुं स्त्रियाः कृते "त्वं पुरुषवत् उत्तमम्" इति वक्तुं इव ।
वृद्धावस्थायां जूली इत्यनेन आविष्कृतं यत् बहवः प्रवासिनः तस्याः सदृशाः सन्ति, "कीवी भवितुं" स्वपरिचयं स्वीकुर्वितुं न अस्वीकृतवन्तः । पश्चात् सा अवगच्छत् यत् कीवी इति पदं केवलं अत्यल्पसमूहे एव केन्द्रितम् अस्ति, एतत् विशिष्टजातीयसमूहेषु एव सीमितम् अस्ति, प्रवासिनः अपि बहिष्कृताः सन्ति । "विदेशेषु यदि कश्चन चीनदेशीयः न्यूजीलैण्डदेशीयः पुरस्कारं प्राप्नोति अन्यत् सत्कार्यं वा करोति तर्हि ते तं कीवी इति वदिष्यन्ति; यदि दुष्टं भवति तर्हि स्थानीयमाध्यमाः नाम परिवर्त्य चीनी इति वदिष्यन्ति।
इदानीं यदा जूली स्वस्य चीनीयपरिचयं आलिंगितवती, तस्य गर्वम् अनुभवति, तदा सा पुनः एकीकरणं न इच्छति, तस्याः लक्ष्यं च "कीवी न भवितुम्" इति अभवत् । सा स्वस्य चीनीयनाम "झू चांगझेन्" इति स्वस्य इन्स्टाग्रामपृष्ठे स्थापितवती सा चीनीभाषां वक्तुं यथाशक्ति प्रयत्नं कृतवती, चीनीयपरिचये च गर्विता आसीत् । >>वर्णन
जनमत क्षेत्र
[महाविद्यालयाः विश्वविद्यालयाः च पुनः “पोषिताः” भवन्ति, स्नातकछात्रप्रमोशन-मुक्ति-तन्त्रं च अनुकूलितं कर्तव्यम्] ।छात्रस्य दृष्ट्या यद्यपि अनैष्ठिकं तथापि तेषां विचाराः दुर्बोधाः न सन्ति। प्रत्येकस्य विद्यालयस्य पदोन्नतिकार्यक्रमः भिन्नः भवति, आरम्भे तेषां अतीव स्पष्टं गन्तव्यं भविष्यति इति असम्भाव्यम्।
पदोन्नतिप्रक्रियायाः समये यदा विद्यालयेन निर्गतस्य प्रतिबद्धतापत्रस्य सम्मुखीभवति तदा भवतः "न" इति वक्तुं साहसं भविष्यति इति असम्भाव्यम् - "न" इति वदन् प्रवेशस्य हानिः भवितुम् अर्हति, तथा च भवन्तः गारण्टीं दातुं न शक्नुवन्ति यत् अन्ये विद्यालयाः गन्तव्याः भविष्यन्ति इति . व्यक्तिगतहितस्य रक्षणस्य दृष्ट्या बहवः छात्राः केवलं बहुविधप्रस्तावान् धारयितुं ततः उत्तमं चयनं कर्तुं एव दृष्टिकोणं स्वीकुर्वन्ति । एतत् विद्यालयाय किञ्चित् "स्वार्थी" इव भासते, परन्तु छात्राणां वस्तुतः स्वकीयानि कष्टानि अपि सन्ति ।
यतो हि निष्कासनं द्विपक्षीयविकल्पप्रक्रिया अस्ति, अतः एकस्य पक्षस्य निन्दां कृत्वा समस्यायाः मौलिकसमाधानं कठिनं भवेत् । अधिकं चर्चा कर्तव्या यत् किं तन्त्रं अनुकूलितं कर्तुं शक्यते, यत् न केवलं पदोन्नति-मुक्तियोः बहुदिशात्मकचयनस्य सामान्यरूपरेखायाः अनुरूपं भवति, अपितु पदोन्नति-मुक्तियोः बहुमूल्यं कोटा अपव्ययः न भवति इति अपि सुनिश्चितं करोति >>वर्णन
[राष्ट्रीयदिने द्वौ महिलाः छायाचित्रं ग्रहीतुं किमोनो-वस्त्रं धारितवन्तौ, परन्तु राहगीरैः ताडितौ अन्ते पुलिसैः अपहृतौ]।