2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
९० तमस्य दशकस्य अनन्तरं शीतकालीन ओलम्पिकविजेता वु डाजिङ्ग् जिलिन् विश्वविद्यालयस्य क्रीडामहाविद्यालये सम्मिलितः अस्ति ।
जिलिन् विश्वविद्यालयस्य शारीरिकशिक्षाविद्यालयस्य wechat सार्वजनिकलेखेन अद्यैव एकः लेखः प्रकाशितः यस्मिन् परिचयः कृतः यत् २८ सितम्बर् दिनाङ्के शैक्षणिककार्यालयेन आयोजितः शारीरिकशिक्षाविद्यालयेन च आयोजितः विशेषः कार्यक्रमः "सितम्बरस्य मुक्तविनिमयसमयः-नवछात्राणां स्वागतम्" इति केन्द्रीयपरिसरस्य सोङ्ग ज़िपिङ्ग् व्यायामशालायां सफलतया आयोजितम् आसीत् । शारीरिकशिक्षाविद्यालयस्य डीनः किउ पेङ्गः अस्य आयोजनस्य आयोजकः आसीत् । किउ पेङ्गः चीनस्य शताब्दीपुराणस्य ओलम्पिकस्वप्नस्य साकारीकरणस्य समीक्षां कृतवान् यत् "ओलम्पिकविषये त्रयः प्रश्नाः" इति मुख्यपङ्क्तिरूपेण सः आशासितवान् यत् शिक्षकस्य वु डाजिंगस्य साझेदारीद्वारा सर्वे ओलम्पिकभावनाम् क्रीडाक्षमतां च गभीरं अनुभवितुं शक्नुवन्ति, छात्रान् च निरन्तरं कर्तुं प्रोत्साहयितुं शक्नुवन्ति विभिन्नक्षेत्रेषु तेषां स्वप्नान् अनुसृत्य , कष्टानि अतिक्रम्य निरन्तरं स्वं अतिक्रम्य। वयम् आशास्महे यत् एतत् आयोजनं क्रीडासु भागं ग्रहीतुं सर्वेषां उत्साहं संयोजयितुं अवसररूपेण उपयोक्तुं शक्यते, येन अधिकाः छात्राः स्वस्य अवकाशसमयस्य उपयोगं कृत्वा क्रीडाक्रियासु सक्रियरूपेण भागं ग्रहीतुं शक्नुवन्ति।
"जिलिन विश्वविद्यालय खेल महाविद्यालय" wechat official account picture
सूत्रानुसारम् अस्य आयोजनस्य मुख्यः व्याख्याता शारीरिकशिक्षाविद्यालयस्य शिक्षकः वु डाजिङ्ग् अस्ति, तस्य विषयः च "ओलम्पिक-आत्मा तथा व्यक्तिगत-वृद्धिः" इति शिक्षकः वू प्रथमवारं स्वस्य क्रीडावृत्तेः समीक्षां कृतवान् यदा सः प्रथमवारं राष्ट्रियदले सम्मिलितवान् तदा आरभ्य ओलम्पिकविजेता भवितुं गौरवं यावत् प्रत्येकं मञ्चः आव्हानैः, दृढतायाः च परिपूर्णः आसीत् सः ओलम्पिक-भावना न केवलं स्वर्णपदक-वैभवस्य अनुसरणं, अपितु धैर्यस्य भावना, कष्टानां सम्मुखे आत्मनः आव्हानं कर्तुं साहसं च इति बोधयति स्म सः स्वस्य व्यक्तिगत-अनुभवस्य उपयोगेन छात्रान् अवदत् यत् अध्ययने जीवने वा किमपि न भवतु, तेषां स्वप्नानां निरन्तरं अनुसरणं, कठिनतानां निवारणस्य विषये सकारात्मकं दृष्टिकोणं च अवश्यं धारयितव्यम् इति तस्य साझेदारी न केवलं नवीनशिक्षकाणां कृते क्रीडायाः विषये गहनतया अवगमनं प्रेम च दत्तवान्, अपितु छात्रान् क्रीडायाः भावनायाः प्रतिध्वनिं कर्तुं, तस्य अनुसरणं कर्तुं च प्रेरितवान्
क्रियाकलापस्य अन्ते किउ पेङ्गः पुनः छात्रान् प्रोत्साहितवान् यत् ते शिक्षकस्य वू डाजिंगस्य स्वहृदयेषु कार्येषु च साझेदारीम् आन्तरिकं बाह्यीकरणं च कुर्वन्तु, तथा च उत्कृष्टप्रतिभाः भवितुम् प्रयतन्ते ये ओलम्पिकभावना, क्रीडाभावना, जिलिन् विश्वविद्यालयस्य भावना, सामाजिकदायित्वस्य च अभ्यासं कुर्वन्ति। शारीरिकशिक्षाविद्यालयः "प्रथमश्रेणीविश्वविद्यालयस्य प्रथमश्रेणीक्रीडायाः च" विकाससंकल्पनायाः पालनम् अपि निरन्तरं करिष्यति तथा च "ब्लॉगिंग्द्वारा सशक्तशरीरस्य निर्माणं, नैतिकतायाः परोपकारस्य च संवर्धनं, कठोरविद्वत्त्वं, विकासं च" इति सांस्कृतिकार्थस्य अभ्यासं करिष्यति the college through innovation", वयं क्रीडासुविधानां निर्माणं सुदृढं कुर्मः, क्रीडापाठ्यक्रमव्यवस्थायां सुधारं कुर्मः, परिसरक्रीडां सांस्कृतिकक्रियाकलापं च समृद्धयन्ति। , छात्राणां कृते उत्तमं अधिकविविधं च क्रीडासांस्कृतिकं अनुभवं प्रदातुं।
वू दाजिङ्ग् इत्यनेन स्वस्य व्यक्तिगतवेइबो-माध्यमेन अपि व्यक्तं यत्, "राष्ट्रीयदिवसात् पूर्वं मम सहपाठिभिः सह मम वर्धमानं अनुभवं साझां कर्तुं अवसरं दत्तवान् इति जिलिन् विश्वविद्यालयस्य धन्यवादः। अहं अधिकैः युवाभिः मित्रैः सह सकारात्मकशक्तिं प्रसारयितुं प्रतीक्षामि।
पूर्वं मे २५ दिनाङ्के जिलिन् विश्वविद्यालयस्य प्रतिभाकार्यालयेन २०२४ तमे वर्षे चतुर्थे शिक्षण-वैज्ञानिकसंशोधनकार्यसमूहे परिचयः करणीयाः कर्मचारिणां विषये घोषणा कृता तेषु वु डाजिङ्ग् इत्यस्य योजना अस्ति यत् सः जिलिन् विश्वविद्यालयस्य शारीरिकशिक्षाविद्यालये प्राध्यापकरूपेण नियुक्तः भविष्यति तथा च कुआङ्ग यामिंग् इत्यस्य प्रमुखः प्राध्यापकः ए (कुआङ्ग यामिंग् जिलिन् विश्वविद्यालयस्य पुरातनः अध्यक्षः अस्ति) इति नामाङ्कितः अस्ति
इदं पदं अर्ध-नियुक्ति-पदं भवति (सामान्यतया करियर-विकासस्य आवश्यकतानां आधारेण विद्यालयेन स्वतन्त्रतया स्थापितं वरिष्ठं पदं निर्दिशति यदि भवान् "जिलिन-विश्वविद्यालयस्य "कुआङ्ग्"-नियुक्त्यर्थं कार्यान्वयन-नियमेषु निर्दिष्टां उच्च-आयु-सीमाम् अतिक्रमयति) yaming/tang aoqing scholar" talent position" तथा च पदोन्नतिमानकानि न पूरयन्ति, भवन्तः अग्रणीप्रोफेसर बी इत्यस्य पदं प्रति नियुक्ताः भविष्यन्ति (एकं अर्धस्थायी पदं, ये स्थायी रोजगारपदे प्रविशन्ति ते सेवानिवृत्तिपर्यन्तं नियोजिताः भविष्यन्ति)।
"जिलिन् विश्वविद्यालयस्य "कुआंग यामिंग/ताङ्ग आओकिंग विद्वानानां" प्रतिभापदानां सेवागारण्टी कृते कार्यान्वयननियमानुसारं, प्रमुखप्रोफेसर ए इत्यस्य मूलभूतवार्षिकवेतनं ४५०,००० युआन् अस्ति (पूर्वनियुक्तिकालस्य प्रदर्शनं प्रदर्शनं न पूरयति स्म अग्रणीप्रोफेसर बी)/500,000 युआनस्य कृते सन्दर्भमानकम् (पूर्वस्य रोजगारकालस्य प्रदर्शनं प्रमुखप्रोफेसर बी इत्यस्य कार्यप्रदर्शनसन्दर्भमानकेषु प्राप्तम् अस्ति तथा च अग्रणीप्रोफेसर बी 350,000 युआनस्य मूलभूतं वार्षिकवेतनं प्रदास्यति, तथा च कार्यप्रदर्शनसहायतायां आनन्दं लप्स्यते विद्यालयस्य तथा मध्यस्तरीय-इकायानां नीतिः ये डॉक्टरेट्-छात्र-नियुक्त्यर्थं योग्याः सन्ति, ते विद्यालयस्य अन्तर्गतं भविष्यन्ति मध्य-स्तरीय-इकायानां कृते आवंटित-डॉक्टरेट्-छात्र-नामाङ्कन-कोटानां मध्ये, प्रतिवर्षं न्यूनातिन्यूनम् एकः कोटा गारण्टीकृतः अस्ति।
वार्ताप्रसरणानन्तरं केचन नेटिजनाः योग्यता इत्यादिपक्षेभ्यः प्रश्नान् उत्थापितवन्तः। वू दाजिङ्ग् इत्यनेन तस्मिन् एव मासे चीन न्यूज वीकली इत्यस्मै उक्तं यत् तस्य आवेदनपत्रं योग्यतायाः सर्वेषु पक्षेषु पूर्णतया योग्यम् अस्ति, परन्तु बहिः जगति तस्य प्रासंगिकयोग्यतायाः विषये, जिलिन् विश्वविद्यालये प्राध्यापकानाम् नियुक्तेः प्रासंगिकविवरणानां विषये च बहु न जानाति। तेषु २०२३ तमस्य वर्षस्य जुलैमासस्य अन्ते जिलिन् प्रान्तीयक्रीडाब्यूरो इत्यस्य प्रत्यक्षतया अन्तर्गतं सार्वजनिकसंस्थाः एकं खुलं भर्तीं कृतवन्तः प्रशिक्षकाः पश्चात् सफलतया प्रशिक्षकपदार्थं आवेदनं कृतवान् तस्मिन् समये सः "जिलिन् प्रान्तीयक्रीडाब्यूरो इत्यस्य हिमक्रीडाप्रबन्धनकेन्द्रस्य एथलीट् तथा प्रशिक्षकः" इति स्थानान्तरितः । "क्रीडाव्यावसायिकानां कृते व्यावसायिक-उपाधि-व्यवस्थायाः सुधारस्य गभीरीकरणस्य मार्गदर्शक-मताः" इत्यस्य अनुसारम्: ये सक्रिय-क्रीडकाः ओलम्पिक-चैम्पियनशिपं जित्वा 10 वर्षाणाम् अधिकं कालात् व्यावसायिक-प्रशिक्षणे संलग्नाः सन्ति, तत्सहकालं च प्रशिक्षकरूपेण कार्यं कुर्वन्ति, तेषां प्रतिबन्धाः न सन्ति शैक्षणिकयोग्यता, पत्रम् इत्यादीनि, व्यावसायिकशीर्षकसमीक्षासमित्या च राष्ट्रियस्तरीयप्रशिक्षकरूपेण प्रत्यक्षतया मूल्याङ्कनं कर्तुं शक्यते। तदनुसारं वु दाजिंग् इत्यस्मै २०२४ तमस्य वर्षस्य आरम्भे जिलिन् प्रान्तीयक्रीडाब्यूरो इत्यस्य हिमक्रीडाप्रबन्धनकेन्द्रेण असाधारणतया राष्ट्रियप्रशिक्षणस्य उपाधिः प्राप्तः ।
प्रतिवेदने इदमपि उक्तं यत् यतः वू डाजिङ्ग् इत्यनेन शीतकालीन-ओलम्पिक-चैम्पियनशिपद्वयं प्राप्तम्, तस्मात् सः जिलिन्-प्रान्तीय-मानव-संसाधन-सामाजिक-सुरक्षा-विभागेन (जिलिन्-प्रान्तीय-उच्चस्तरीय-प्रतिभा-वर्गीकरण-सन्दर्भ-मानकस्य अनुसारं, यत् अन्तर्राष्ट्रीय-स्तरस्य अस्ति) क-वर्गस्य प्रतिभायाः रूपेण मूल्याङ्कनं प्राप्तवान् सांस्कृतिकक्रीडाक्षेत्रेषु सर्वाधिकप्रमाणिकरूपेण मान्यताप्राप्ताः तथा च प्रतिभाशालिनः ये प्रभावशालिनः आयोजनेषु सर्वोच्चफलं प्राप्तवन्तः ते भागं ग्रहीतुं शक्नुवन्ति)। सः अवदत् यत् एतयोः योग्यताभ्यां सः जिलिन् विश्वविद्यालये प्राध्यापकरूपेण नियुक्तेः "दहलीजम्" प्राप्तवान् ।
पत्रे उल्लेखितम् यत् अस्मिन् वर्षे जुलैमासे जिलिन् विश्वविद्यालयस्य शैक्षणिककार्यालयस्य वीचैट् सार्वजनिकलेखेन प्रत्येकस्मिन् महाविद्यालये स्नातकशिक्षायाः अध्यापनस्य च व्यापकसुधारस्य अभिनवव्यावहारिकस्य च अनुभवस्य प्रचारार्थं लेखः प्रकाशितः यस्मिन् उल्लेखः अस्ति यत् शारीरिकशिक्षाविद्यालयः विश्वस्तरीयक्रीडाप्रतिभायाः परिचयार्थं सुप्रसिद्धानां घरेलुक्रीडामहाविद्यालयानाम्, क्रीडाप्रशिक्षणस्थानानां च भ्रमणं कृतवान् । जिलिन् विश्वविद्यालयस्य प्रतिभाकार्यालयेन २०२४ तमे वर्षे चतुर्थस्य शिक्षणस्य वैज्ञानिकसंशोधनकार्यसमूहस्य प्रतिभापरिचयघोषणा प्रकाशिता।वू डाजिंग् इत्यस्य जिलिन् विश्वविद्यालयस्य शारीरिकशिक्षाविद्यालये प्राध्यापकरूपेण नियुक्तिः कृता अस्ति। वु डाजिङ्ग् चीनदेशस्य प्रसिद्धः शॉर्ट् ट्रैक स्पीड् स्केटिङ्ग-क्रीडकः अस्ति तथा च प्रथमः चीनदेशीयः पुरुषः यः द्वयोः शीतकालीन-ओलम्पिकयोः स्वर्णपदकं प्राप्तवान् । वू डाजिंग जिलिन् विश्वविद्यालयस्य शारीरिकशिक्षाविद्यालये अध्यापयति, यत् महाविद्यालयस्य प्रतिस्पर्धात्मकक्रीडास्तरं सुधारयितुम् अनुकूलं भवति तथा च क्रीडाविषयाणां निर्माणं सुदृढं कर्तुं तथा च हिमस्य हिमस्य च विशेषतापाठ्यक्रमस्य प्रस्तावः भवति हिमक्रीडायां वैज्ञानिकं प्रौद्योगिकी च नवीनतां प्रवर्धयितुं शोधसहकार्यं, परिसरसंस्कृतेः निर्माणं समृद्धं कर्तुं, विद्यालयस्य सामाजिकप्रभावं वर्धयितुं।
जिलिन विश्वविद्यालय शैक्षणिक मामलों कार्यालय wechat public account picture