2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य प्रथमे दिने हाङ्गकाङ्ग-नगरे आकाशं स्पष्टं निर्मलं च आसीत् ।
प्रातः ८ वादने गम्भीरराष्ट्रगीतेन सह चीनगणराज्यस्य उज्ज्वलः राष्ट्रियध्वजः, हाङ्गकाङ्गविशेषप्रशासनिकक्षेत्रस्य क्षेत्रीयध्वजः च गोल्डन् बौहिनियाचतुष्कोणे शनैः शनैः उत्थापितः। एसएआर-सर्वकारस्य ध्वज-उत्थापन-समारोहेन उत्सव-दिवसस्य आरम्भः अभवत् ।
तस्मिन् दिने हाङ्गकाङ्ग-नद्याः "चीन-लाल"-इत्यनेन पूरिताः आसन्, सम्पूर्णे हाङ्गकाङ्ग-देशे च सर्वेषां वर्गानां उत्सवस्य आनन्दः भागः आसीत्, उत्तम-श्वः च प्रतीक्षां कुर्वन्ति स्म
"हाङ्गकाङ्गस्य विकासः देशात् अविभाज्यः अस्ति, देशः च सदैव हाङ्गकाङ्गस्य सशक्ततमः समर्थनः भविष्यति।" एकत्र प्रगतिः समृद्धिः च करिष्यति, चीनीयशैल्यां व्यापकं आधुनिकीकरणाय च प्रयतते स्म, सशक्तस्य देशस्य निर्माणस्य, राष्ट्रियकायाकल्पस्य च महत्कारणस्य प्रवर्धनार्थं नूतनं अधिकं च योगदानं ददाति।
रक्तध्वजः फडफडति वयं च मिलित्वा कैरोल् रचयामः
नीलाकाशं प्रक्षालनवत् विमलं वायुः चित्रवत् रक्तध्वजं प्रसारयति । प्रथमे दिने हाङ्गकाङ्ग-नगरे ध्वज-उत्थापन-समारोहाः आयोजिताः आसन्, येन सम्पूर्णे हाङ्गकाङ्ग-देशे पञ्चतारक-लाल-ध्वजाः उड्डीयन्ते स्म ।
"चीनीलालः" नगररक्षकाणां वीररूपं प्रतिबिम्बयति । हाङ्गकाङ्ग-अनुशासित-सेनाः, युवा-वर्दीधारिणः समूहाः च अग्नि-एम्बुलेन्स-महाविद्यालये ध्वज-उत्थापन-समारोहं कृतवन्तः, उड्डयन-सेवायाः हेलिकॉप्टरेण च वायुना नमस्कारः कृतः तदनन्तरं प्रत्येकं यूनिट् पाद-अभ्यास-प्रदर्शनं, कार्यवाहनानां परेडं च कृत्वा नागरिकेभ्यः स्व-देशस्य रक्षणार्थं तेषां दृढनिश्चयं साहसं च दर्शयति स्म
"चाइना रेड" इत्यनेन हाङ्गकाङ्गस्य १८ मण्डलानां अनेककोणाः प्रकाशिताः सन्ति । उत्तरमण्डले, साईकुङ्गमण्डले, द्वीपमण्डले, शाटिनमण्डले इत्यादिषु मण्डलेषु समूहाः एकत्र राष्ट्रध्वजं उत्थापयितुं, राष्ट्रगीतं वादयितुं, ततः कार्निवलप्रदर्शनं कर्तुं च प्रतिवेशिनः संगठितवन्तः पूर्वमण्डलस्य सांस्कृतिकचतुष्कस्य ३०० तः अधिकाः निवासिनः राष्ट्रध्वजस्य अधः "७५" इति सङ्ख्यायुक्तं चतुष्कं निर्माय छायाचित्रं गृहीतवन्तः ।
हाङ्गकाङ्गस्य युवानां हृदयेषु "चाइना रेड्" प्रकाशते। हाङ्गकाङ्ग-देशस्य अनेकेषु विश्वविद्यालयेषु, मध्यविद्यालयेषु, प्राथमिकविद्यालयेषु च अन्तिमेषु वर्षेषु राष्ट्रियदिवसस्य ध्वज-उत्थापन-समारोहस्य आयोजनं सामान्यं प्रचलनं जातम् हाङ्गकाङ्ग-विज्ञान-प्रौद्योगिकी-विश्वविद्यालये समारोहस्य अनन्तरं ४०० तः अधिकाः शिक्षकाः छात्राः च एकस्मिन् स्वरेण "मम मातृभूमिः अहं च" इति गीतं गायन्ति स्म, २०,००० तः अधिकाः जनाः च तत् ऑनलाइन-रूपेण अवलोकितवन्तः, पसन्दं च कृतवन्तः
तस्मिन् एव दिने हाङ्गकाङ्गनगरस्य केन्द्रसर्वकारस्य सम्पर्ककार्यालयः, हाङ्गकाङ्गनगरस्य राष्ट्रियसुरक्षाकार्यालयः, हाङ्गकाङ्गनगरस्य विदेशमन्त्रालयस्य आयुक्तस्य कार्यालयेन पीएलए इत्यनेन अपि ध्वजारोहणं कृतम् हाङ्गकाङ्ग-गैरिसन, तथा हाङ्गकाङ्ग-अस्पताल-प्राधिकरणम् अन्ये च एसएआर-सरकारी-एककाः, सर्वेषां वर्गानां समूहाः च ।
सन याट्-सेन् स्मारक उद्याने १८० तः अधिकानां विद्यालयानां प्रायः सहस्रं शिक्षकाः, छात्राः, अभिभावकाः च संयुक्तरूपेण त्रीणि विशालानि पहेलिकाः एकत्र कृतवन्तः - चीनं प्रेम्णा, समृद्धिः समृद्धिः च, मातृभूमिं च परिचर्या इति "अहम् आशासे यत् बालकाः देशभक्तेः बीजानि स्वहृदयेषु गभीरं दफन करिष्यन्ति, देशस्य समृद्धौ योगदानं दास्यन्ति च।"
अनन्तहासेन सह मिलित्वा जन्मदिनस्य शुभकामना
देशस्य उपलब्धीनां चित्रणं कृत्वा पोस्टराणि, आशीर्वादशब्दैः सह दीपस्तम्भाः, रङ्गिणः ध्वजाः च... प्रथमदिनाङ्के हाङ्गकाङ्गस्य वीथिषु, गल्ल्यासु च १८०,००० तः अधिकाः प्रचारसामग्रीः स्थापिताः, इतिहासे सर्वाधिकं। नागरिकाः क्रमेण स्वगृहात् बहिः गत्वा राष्ट्रस्य गौरवपूर्णं इतिहासं ज्ञातुं, रङ्गिणः कार्येषु देशस्य असाधारणसाधनानां अनुभवं कर्तुं च प्रवृत्ताः
क्वुन टोङ्ग जलतट उद्याने मुख्यभूमिस्य बहवः मनोरमस्थानानि लघुसेट्रूपेण परिणमिताः सन्ति, एकत्र एकत्रिताः च सन्ति: तिब्बतस्य पोटाला-महलः, झिन्जियाङ्ग-नगरस्य ज्वाला-पर्वतः, गुइझोउ-नगरस्य मियाओ-ग्रामः च... छायाचित्रं ग्रहणस्य अतिरिक्तं नागरिकाः राष्ट्रियवेषधारिभिः छात्रस्वयंसेविभिः सह फोटोग्राफं ग्रहीतुं विशेषभोजनस्य स्वादनं च कर्तुं शक्नुवन्ति, विभिन्नस्थानानां अमूर्तसांस्कृतिकविरासतां अनुभवितुं शक्नुवन्ति, एकस्मिन् उद्याने याङ्गत्सेनद्याः उत्तरदक्षिणयोः दृश्यानां प्रशंसाम् अपि कर्तुं शक्नुवन्ति
"मम विश्वासः अस्ति यत् सर्वे देशस्य विषये स्वस्य अवगमनं वर्धयितुं एतस्य उपयोगं कर्तुं शक्नुवन्ति तथा च देशं हाङ्गकाङ्गं च प्रेम्णा एकत्र आगन्तुं शक्नुवन्ति!"
बाजारस्य परं बाजारं चीनीयसंस्कृतेः प्रदर्शनं करोति: हाङ्गकाङ्ग-देशाय दानं कृतस्य विशाल-पाण्डानां नूतनयुग्मस्य आगमनेन सह, युएन्-लाङ्ग-नगरस्य राष्ट्रियदिवस-बाजारे दर्जनशः विशाल-पाण्डा-गुड़िया-स्थापनं स्थापितं, तदतिरिक्तं स्थानीयमत्स्यानां कृषि-प्रचारस्य च products, the fisheries, farmers and food market in mong kok also गुआंगडोङ्ग-हाङ्गकाङ्ग-मकाओ ग्रेटर बे एरिया इत्यस्य मत्स्यविकासस्य प्रदर्शनार्थं विशेषः बूथः अपि अस्ति...
प्रदर्शनीः प्रदर्शनानि च देशस्य अतीतस्य वर्तमानस्य च परिचयं ददति: हाङ्गकाङ्ग-महलसङ्ग्रहालये चीनीयसभ्यतायाः उत्पत्तिविषये विशेषप्रदर्शनी, हाङ्गकाङ्ग-अन्तरिक्षसङ्ग्रहालये "चीनस्य चन्द्र-अन्वेषणम्" इति खगोलीय-चलच्चित्रस्य निःशुल्क-प्रदर्शनं, नूतन-चीन-सङ्ग्रहालये च हाङ्गकाङ्ग-इतिहाससङ्ग्रहालयस्य प्रदर्शन्यां "समृद्धेः पालम्" इति शीर्षकेण उपलब्धयः......
"अहम् अस्य प्रदर्शनस्य कृते द्वौ वा त्रयः मासाः यावत् पूर्वाभ्यासं करोमि" इति प्राथमिकविद्यालयस्य छात्रः चेङ्ग कैवेन् अवदत् यः याउ त्सिम मोङ्ग समुदाये राष्ट्रियदिवसस्य क्रियाकलापयोः भागं गृहीतवान् "अहं बहु प्रसन्नः अस्मि, मम शो इत्यस्य उपयोगं कर्तुम् इच्छामि च मातृभूमिः जन्मदिनस्य शुभकामनाम्।"
एकत्र नूतनयात्रायाः आरम्भार्थं आशीर्वादः
राष्ट्रदिवसस्य अवसरे विक्टोरिया-बन्दरस्य द्वयोः पार्श्वयोः मध्ये प्रचलति स्म तारा-नौका उज्ज्वल-रक्तेन अलङ्कृता आसीत्, सर्वाणि पङ्क्तयः निःशुल्कानि च आसन्, येन नागरिकाः पर्यटकाः च घाटस्य उपरि शतशः मीटर्-पर्यन्तं पङ्क्तिं स्थापयितुं आकर्षयन्ति स्म
तस्मिन् दिने ट्राम, एमटीआर, बस इत्यादिषु छूटः भवति, अनेके संग्रहालयाः उद्यानानि च निःशुल्कं प्रवेशं प्राप्नुवन्ति, केचन सिनेमागृहाणि, प्रायः ३६०० भोजनालयाः च छूटं प्राप्नुवन्ति राष्ट्रदिवसस्य पूर्वं पश्चात् च हाङ्गकाङ्ग-नगरे सर्वेषां वर्गानां ४०० तः अधिकाः क्रियाकलापाः आयोजिताः, येन हाङ्गकाङ्ग-नगरं आनन्देन पूरितम् ।
उत्सवस्य प्रबलवातावरणं बहवः पर्यटकाः आकर्षितवन्तः । एसएआर-सर्वकारस्य महोत्सवव्यवस्थानां विषये अन्तरविभागीयकार्यसमूहेन उक्तं यत् प्रथमदिनाङ्कस्य १६:०० वादनपर्यन्तं कुलम् प्रायः ५,००,००० प्रवेशाः निर्गमाः च अभवन्, येषु २९०,००० तः अधिकाः अन्तः गच्छन्ति स्म
पश्चिमकोलुन् सांस्कृतिकमण्डले याउ त्सिम मोङ्गमण्डलस्य विभिन्नक्षेत्रेषु संस्कृतिः प्रौद्योगिक्याः च परस्परं गूंथनं कृत्वा एकः उत्सवः आयोजितः, यत्र नवीन ऊर्जावाहनानि, कृत्रिमबुद्धिः, रोबोट् इत्यादीनां उन्नतप्रौद्योगिकीनां प्रदर्शनं कृतम्, तथैव हाङ्गकाङ्ग-युवानां अभिनव-प्रौद्योगिकी-कार्यं च प्रदर्शितम् . "अस्माभिः डिजाइनं कृतं चक्षुः श्रवणशक्तिहीनानां जनानां बहिः जगतः सह संवादं कर्तुं साहाय्यं कर्तुं शक्नोति।"
तस्याः रात्रौ प्रायः २१:०० वादने विक्टोरिया-बन्दरस्य उपरि ३१,८८८ आतिशबाजीः विस्फोटिताः, येन शरद-रात्रौ आकाशः प्रकाशितः, गृहस्य, देशस्य च विषये जनानां भावनाः प्रज्वलिताः च
"अहं बहु प्रेरितः अस्मि तथा च चीनीयराष्ट्रस्य महान् कायाकल्पस्य साकारीकरणे स्वकीयं योगदानं दातुं आशासे।" बीजिंगनगरे राष्ट्रियदिवसस्य स्वागतसमारोहे भागं गृहीत्वा मम विश्वासः अस्ति यत् हाङ्गकाङ्गस्य शासनं निरन्तरं भविष्यति, पुनः सजीवीकरणं च भविष्यति। (सिन्हुआ न्यूज एजेन्सी, हाङ्गकाङ्ग, अक्टोबर १)