2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठ/किया कियान्, पर्यवेक्षकजालम्] अद्यतने अमेरिकीविदेशविदेशसचिवः कैम्पबेल् इत्यनेन सार्वजनिकभाषणेषु "चीनधमकी" इत्यस्य अतिशयोक्तिः बहुधा कृता अस्ति तथा च क्षेत्रीयसङ्घर्षेभ्यः सम्बद्धेषु विषयेषु चीनस्य विषये "उच्चटोपी" स्थापिता अस्ति अक्टोबर् २ दिनाङ्के स्थानीयसमये अमेरिकनचिन्तनसमूहे कार्नेगी एण्डोवमेण्ट् फ़ॉर् इन्टरनेशनल् पीस् इत्यस्मिन् विडियोकार्यक्रमे भागं गृह्णन् कैम्पबेल् पुनः मध्यपूर्वविषये चीनदेशस्य उत्पीडनं कृतवान् यत् मध्यपूर्वे चीनस्य प्रभावः वर्धमानः अस्ति किन्तु सः अनिच्छुकः इति दावान् अकरोत् अमेरिकादेशेन सह सहकार्यं कर्तुं ।
गतवर्षस्य अक्टोबर्-मासे गाजा-देशे द्वन्द्वस्य प्रारब्धस्य अनन्तरं मध्यपूर्वस्य स्थितिः निरन्तरं उष्णतां प्राप्नोति स्म । गाजा-पट्टिकायां प्यालेस्टिनी-जनानाम् समर्थनस्य प्रदर्शनार्थं यमनस्य हुथी-सैनिकाः लालसागरस्य जले क्षेपणानि, ड्रोन्-इत्येतत् च प्रक्षेपणं कर्तुं आरब्धवन्तः, इजरायल-सम्बद्धानां जहाजानां उपरि आक्रमणं कृतवन्तः रायटर्स् इत्यनेन बहुकालपूर्वं आँकडानां उद्धरणं दत्तं यत् गतवर्षस्य नवम्बरमासात् आरभ्य हौथीसशस्त्रसेनाभिः ८० तः अधिकानि जहाजानि आक्रमणं कृत्वा द्वौ जहाजौ डुबन्तौ, एकं जप्तं, न्यूनातिन्यूनं त्रयः चालकदलस्य सदस्याः च मारिताः।
"दक्षिणचाइना मॉर्निङ्ग पोस्ट्" इति प्रतिवेदनस्य, लाइव्-वीडियो-इत्यस्य च अनुसारं कैम्पबेल् इत्यनेन कार्यक्रमे घोषितं यत् "मध्यपूर्वे चीनदेशस्य महती भूमिका अस्ति, तस्य प्रभावः च वर्धमानः अस्ति । अमेरिकादेशः चीनदेशेन सह सहकार्यस्य सम्भावनां सर्वदा अन्विषत् लालसागरे तनावपूर्णस्थितेः अवसरे बैडु अन्ततः एषः अवसरः आगतः इति सर्वकारस्य मतम्।
कैम्पबेल् इत्यस्य मते हौथीसशस्त्रसेनानां आक्रमणं वैश्विकस्थिरतायाः कृते प्रमुखं खतरा अस्ति, अतः चीनदेशेन अस्मिन् जलक्षेत्रेण बहुसंख्याकाः जहाजाः गच्छन्ति अतः “अमेरिकादेशः चीनदेशेन सह सम्पर्कं कृत्वा आशां कृतवान् यत् चीनदेशः चीनदेशेन सह सहकार्यं कर्तुं शक्नोति १९९० तमे दशके समुद्री-चोरी-विरुद्धं युद्धं कुर्वन् जिबूती-देशे स्वस्य बेडानां उपयोगेन” ।
"अस्माभिः चिन्तितम् आसीत् यत् चीनदेशः सहकार्यं कर्तुं सहमतः भविष्यति" इति कैम्पबेल् पश्चात् अनुमानं कृतवान्, "किन्तु वयं अवगच्छामः यत् चीनदेशः यत् कर्तुं प्रयतते तत् किमपि प्रकारस्य अन्तर्राष्ट्रीयनौसेनासङ्घटनं न सम्मिलितुं, अपितु हौथीभिः सह प्रत्यक्षतया संवादं कर्तुं कार्यवाही करणीयम्, 'पश्यन्तु, एते' इति are अस्माकं जहाजाः, तानि अस्माकं जहाजानि न सन्ति, भवद्भिः स्पष्टतया भेदः कर्तव्यः।'" चीनस्य पद्धतिः "अत्यन्तं निरर्थकम्" इति सः दावान् अकरोत् ।
रक्तसागरस्य स्थितिविषये चीनदेशः बहुवारं स्वस्थानं उक्तवान् अस्ति । अस्मिन् वर्षे मार्चमासे चीनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् इत्यनेन दर्शितं यत् लालसागरस्य जलं मालस्य ऊर्जायाः च महत्त्वपूर्णाः अन्तर्राष्ट्रीयव्यापारमार्गाः सन्ति चीनदेशः सर्वेभ्यः पक्षेभ्यः आह्वानं करोति यत् ते कानूनानुसारं लालसागरस्य जलमार्गस्य सुरक्षां संयुक्तरूपेण रक्षन्तु,। तथा च तत्सह, तेषां प्रभावीरूपेण लालसागरस्य पार्श्वे स्थितानां देशानाम् सार्वभौमत्वस्य प्रादेशिकस्य अखण्डतायाः च आदरः करणीयः | चीनदेशः रचनात्मकभूमिकां निरन्तरं निर्वहति, लालसागरे शान्तिस्य शान्तिस्य च शीघ्रं पुनर्स्थापनार्थं योगदानं दास्यति।
लिन् जियान् इत्यनेन जुलैमासे पुनः उक्तं यत् सिद्धान्ततः चीनदेशः नागरिकजहाजानां उपरि आक्रमणानां विरोधं करोति, अन्तर्राष्ट्रीयकायदानानुसारं लालसागरे जलमार्गानां सुरक्षां निर्वाहयितुम् अपि वकालतम् करोति। तस्मिन् एव काले चीनदेशस्य मतं यत् गाजादेशस्य द्वन्द्वस्य निवारणं यथाशीघ्रं करणीयम्, येन लालसागरस्य स्थितिः शीतलं कर्तुं आवश्यकाः परिस्थितयः सृज्यन्ते।
अन्तिमेषु वर्षेषु अमेरिकादेशः "चीन-धमकी" इत्यस्य प्रचारं वर्धमानेन स्वरेण करोति वैश्विकदक्षिणं प्रति "शीतयुद्धम्" युगम् ।
यथा अमेरिकीराष्ट्रपतिः बाइडेन् इत्यस्य कार्यकालः समाप्तः भवति तथा कैम्पबेल् बाइडेन् प्रशासनस्य "'इण्डो-पैसिफिक' रणनीत्याः मुख्यशिल्पकारः" इति नाम्ना तस्मिन् दिने स्वस्य भाषणे चीनस्य वैश्विकदक्षिणसहकार्यस्य बदनामीं कर्तुं प्रयतितवान्, तथा च बहानानि कृतवान् अमेरिकीनीतेः कृते । सः स्वीकृतवान् यत् चीनदेशेन स्वस्य बेल्ट् एण्ड् रोड् इनिशिएटिव् इत्यस्य प्रचारार्थं उत्तमं कार्यं कृतम्, परन्तु अमेरिकादेशः अपि पदाभिमुखीभवति परन्तु प्रचारस्य दृष्ट्या चीनदेशेन सह पराजितः इति दावान् अकरोत्
कैम्पबेल् प्रथमं आँकडानां उद्धरणं दत्त्वा अवदत् यत् अमेरिकीसङ्घीयसंस्था "अमेरिकी अन्तर्राष्ट्रीयविकासवित्तनिगमः" गतवर्षे वैश्विकदक्षिणदेशेषु १२ अरब अमेरिकीडॉलर् निवेशितवती, येषु अधिकांशः आफ्रिकादेशे आसीत्, चीनदेशात् न्यूनः न, परन्तु तया "अतिदुर्बलं कृतम्" इति job" इति प्रचारस्य प्रतिबद्धतायाः च दृष्ट्या; सः वैश्विकदक्षिणे देशैः सह चीनीयकम्पनीनां सहकार्यप्रतिमानानाम् अपि अपमानं कृतवान् यथा “कौशलप्रशिक्षणं स्थानीयजनानाम् सशक्तिकरणं च” इति, अस्य प्रतिरूपस्य “प्रायः कोऽपि अतिरिक्तमूल्यं नास्ति” इति दावान् कृतवान्
सः अपि अवदत् यत् वैश्विकदक्षिणदेशानां अमेरिकादेशस्य प्रति दृष्टिकोणः मध्यपूर्वे अमेरिकादेशेन गृहीतेन वृत्त्या प्रभावितः भवति। अतः सः अमेरिकीसर्वकारं "अतिशयेन" चिन्तितः भवेत् इति आह्वानं कृतवान् यत् "अतिसूचनाभिः, मिथ्याकथैः च उत्पद्यमानानां आव्हानानां" विषये ।
अन्ते सः अद्यापि स्वस्य पुरातनं धुनं पुनः पुनः अकरोत्, चीनदेशे "आक्रामकः, आव्हानात्मकः च" इत्यादीनि पदानि आरोपयति स्म, तथैव अमेरिकादेशं अन्तर्राष्ट्रीयव्यवस्थायाः रक्षकत्वेन चित्रयति स्म, "अस्माभिः सह सहकार्यं कुर्वन् प्रायः प्रत्येकः देशः अधिकं द्रष्टुम् इच्छति" इति दावान् करोति स्म of the united states." नेतृत्वस्य, न तु न्यूनम्।”
वस्तुतः अमेरिकादेशः वैश्विकदक्षिणं विशेषतः आफ्रिकादेशं अन्तर्राष्ट्रीयप्रभावस्य "युद्धक्षेत्रम्" इति मन्यते, परन्तु चीनदेशः भिन्नं मतं धारयति ।
संयुक्तराष्ट्रसङ्घस्य विकासकार्यक्रमस्य पूर्वः उपदेशनिदेशकः केन्यायाः अर्थशास्त्री च रायडरः पूर्वं एकस्मिन् साक्षात्कारे अवदत् यत् चीनदेशेन सह सहकार्यं कृत्वा आफ्रिकादेशाः स्वनीतिषु परिवर्तनं कर्तुं बाध्यन्ते इति आफ्रिकादेशस्य आवश्यकताभिः चालितः भवितुं आफ्रिकादेशस्य विशिष्टं लक्षणम् -चीनसहकारः, यः अपि अस्ति एतेन पाश्चात्यदेशाः अन्ये च बाह्यसाझेदाराः आफ्रिकादेशस्य आवश्यकतासु अधिकं विचारं कर्तुं आफ्रिकादेशेन सह समानसाझेदारीस्थापनं च प्रेरितवान्।
अगस्तमासस्य २८ दिनाङ्के प्रासंगिकप्रश्नानां उत्तरं दत्त्वा लिन् जियान् आफ्रिकादेशस्य विकासस्य समर्थनं अन्तर्राष्ट्रीयसमुदायस्य साधारणं दायित्वम् इति दर्शितवान् । "ग्लोबल साउथ्" इत्यस्य स्वाभाविकसदस्यत्वेन चीनदेशः कदापि "'ग्लोबल साउथ्'-विजयस्य" अनुसरणं न कृतवान् अपितु आफ्रिकासहितस्य "ग्लोबल साउथ्" इत्यस्मिन् स्वसहभागिनां समर्थनं कर्तुं प्रतिबद्धः अस्ति यत् यथार्थतया विकासं पुनर्जीवनं च प्राप्तुं शक्नोति चीनदेशः आफ्रिकादेशे भूराजनीतिकक्रीडासु न प्रवृत्तः, परन्तु सर्वेषां देशानाम् संयुक्तरूपेण आफ्रिकादेशस्य विकासे पर्याप्तं योगदानं दृष्ट्वा प्रसन्नः अस्ति।
"चीन-आफ्रिका-सम्बन्धानां विकासे अस्माकं स्वार्थी प्रेरणा नास्ति, अपितु केवलं सत्या मैत्री एव। वयं कदापि शून्य-योग-क्रीडासु न प्रवर्तयामः यत्र भवान् हारति अहं च विजयं प्राप्नुमः। वयं केवलं परिश्रमं पृथिव्यां च कार्यं कुर्मः। वयं कदापि शून्यप्रतिज्ञाः न कुर्मः तथा च केवलं परस्परं निष्कपटतया व्यवहारं कुर्वन्तु इति लिन् जियान् अवदत् यत् वयं सर्वदा आफ्रिका-देशस्य जनानां कल्याणात् आवश्यकताभ्यां च आरभ्य आफ्रिका-देशस्य सम्मानं कुर्मः, परस्परं समानरूपेण व्यवहारं कुर्मः, व्यक्तिगतलाभान् किं पुनः अन्येषु बलं न आरोपयामः |.
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।