लेबनानदेशस्य हिजबुल-नेता आक्रमणे मृतः भवितुं पूर्वं युद्धविरामं कर्तुं सहमतः अस्ति
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तृतीये दिने सीएनएन-संस्थायाः प्रतिवेदनानुसारं लेबनानदेशस्य विदेशमन्त्री हबीबः प्रकटितवान् यत् हिजबुल-नेता नस्रुल्लाहः आक्रमणे मृतः भवितुं पूर्वं २१ दिवसानां युद्धविरामस्य कृते सहमतः आसीत्चित्रस्य स्रोतः : cnn प्रतिवेदनस्य स्क्रीनशॉट्प्रतिवेदने सूचितं यत् गतसप्ताहे संयुक्तराष्ट्रसङ्घस्य महासभायां अमेरिकीराष्ट्रपतिः बाइडेन्, फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् इत्यादयः बहवः दलाः अस्थायीयुद्धविरामस्य आह्वानं कृतवन्तः। लेबनानदेशस्य विदेशमन्त्री हबीबः अक्टोबर्-मासस्य द्वितीये दिने प्रसारित-साक्षात्कारे अवदत् यत् सः (नस्रल्लाहः) तस्य सहमतिम् अददात्” इति ।"वयं पूर्णतया सहमताः। लेबनानपक्षः युद्धविरामस्य कृते सहमतः अभवत्, हिजबुल-सङ्घेन सह परामर्शं च कृतवान्। (लेबनान-संसदस्य) अध्यक्षः बेरी हिजबुल-सङ्घस्य सह परामर्शं कृतवान्, अमेरिकन-जनानाम्, फ्रांस-देशस्य च स्थितिविषये वयं सूचितवन्तः" इति हबीबः अवदत्।हबीबः अपि अवदत् यत् व्हाइट हाउसस्य वरिष्ठसल्लाहकारः होचस्टीनः अपि युद्धविरामस्य वार्तायां लेबनानदेशं गन्तुं सज्जः अस्ति।पूर्वसूचनानाम् आधारेण इजरायल-रक्षा-सेनायाः २८ सितम्बर्-दिनाङ्के घोषितं यत् इजरायल-सेनायाः लेबनान-देशे हिजबुल-सङ्घस्य केन्द्रीय-मुख्यालये २७ दिनाङ्के इजरायल-सेनायाः वायु-आक्रमणेन हिजबुल-नेता नस्रल्लाहः मृतः इति इजरायलसैन्यस्रोताः अवदन् यत् दक्षिणलेबनानदेशे संस्थायाः सेनापतिः कार्की इत्यादयः लेबनानदेशस्य हिजबुलसङ्घस्य वरिष्ठाः सेनापतयः अपि अस्मिन् आक्रमणे मृताः।
मूल शीर्षकम् : "लेबनानस्य विदेशमन्त्री : हिजबुल-नेता नस्रल्लाहः आक्रमणे मृतः भवितुं पूर्वं अस्थायी-युद्धविरामं कर्तुं सहमतः अभवत्" इति ।सम्पादकः वाङ्ग यिमेङ्ग
सम्पादक : वांग शानशान
जापानस्य नूतनः प्रधानमन्त्री शिगेरु इशिबा इत्यस्य सूचना अभवत्!
अमेरिकादेशे मृतानां संख्या १८९ यावत् वर्धते, लक्षशः गृहाणि विद्युत्रहिताः सन्ति
ताइवानदेशे ब्रेकिंग न्यूज! २ मृताः १०२ घातिताः च