समाचारं

अमेरिकी-माध्यमाः भग्नाः : इजरायल-प्रधानमन्त्री युद्धविराम-सम्झौतेः अभिप्रायं कृतवान् इति बाइडेन्-महोदयस्य विश्वासः नासीत्, ततः तौ दूरभाषेण उच्चैः विवादं कृतवन्तौ

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] "बाइडेन् इजरायल्-देशे स्वस्य प्रभावे सीमानां सामनां करोति अमेरिकी-राजनैतिक-वार्ता-जालम् "पोलिटिको" इत्यनेन द्वितीय-स्थानीय-समये एतत् शीर्षकं दत्तम् यत् अमेरिकी-राष्ट्रपतिः बाइडेन्-इत्यनेन इजरायल्-इत्यनेन आग्रहः कृतः यत् यदा सः प्रतिकारं करोति तदा परमाणु-सुविधासु प्रत्यक्ष-प्रहारं परिहरतु इरान् एतत् वचनं दर्शयति यत् इजरायलस्य अत्यन्तं चरमकार्याणि कर्तुं निवारयितुं अतिरिक्तं इजरायलस्य अन्येषां कार्याणां प्रतिबन्धस्य क्षमता पूर्वमेव सीमितम् अस्ति।

प्रतिवेदने बाइडेन् प्रशासनस्य द्वयोः अनामिकयोः अधिकारिणां उद्धृत्य उक्तं यत् इरान् इत्यनेन प्रथमदिनाङ्के स्वक्षेत्रात् इरान् इत्यस्य लक्ष्यं कृतम्।इजरायल्विशालं क्षेपणास्त्र-आक्रमणं कृत्वा बाइडेन्-प्रशासनेन इजरायलस्य कार्याणि पूर्णतया निरुत्साहयितुं न अपितु तस्य प्रतिक्रियां सीमितं कर्तुं चितम् ।

बाइडेन् नेतन्याहू च सञ्चिकायाः ​​छायास्रोतः विदेशीयमाध्यमाः

पोलिटिको इत्यनेन उक्तं यत् उपर्युक्तानि कदमानि दर्शयन्ति यत् मध्यपूर्वस्य कार्येषु बाइडेन् इत्यस्य प्रभावः क्रमेण न्यूनः भवति इति एतदपि दर्शयति यत् बाइडेन् इत्ययं अवगच्छति यत् तस्य प्रशासनेन यत् परिहाराय एकवर्षं व्यतीतम् - अर्थात् क्षेत्रीयं - तत् निवारयितुं सः इदानीं न शक्नोति जंग।

प्रतिवेदने इदमपि उक्तं यत् इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू तस्य सर्वकारेण सह अमेरिकादेशस्य सल्लाहस्य अवहेलना कृता यत् प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे आक्रमणस्य प्रतिक्रिया कथं दातव्या इति। गाजापट्टिकायां इजरायलस्य युद्धलक्ष्यविस्तारेण बाइडेन् तस्य सहायकाः च बहुवारं "कुण्ठिताः" अभवन् ।

बाइडेन् इजरायलस्य प्रतिक्रियाम् "अतिशयेन" इति मन्यते स्म, इजरायल्-देशं प्रति अमेरिकी-शस्त्राणां प्रेषणं च अवरुद्धवान् एव । परन्तु नेतन्याहूतः दूरीभवितुं सहकारिणां डेमोक्रेट्-दलस्य वर्धमानस्य दबावस्य अभावेऽपि बाइडेन्-महोदयस्य जानु-झटका-प्रतिक्रिया वर्धमानस्य मानवीय-संकटस्य अभावेऽपि इजरायल्-देशस्य समर्थनं कृतम् अस्ति

यथा यथा नेतन्याहू इत्यस्य उपरि बाइडेन् इत्यस्य प्रभावः न्यूनः भवति तथा तथा तस्य क्रोधः अपि वर्धमानः इति अपि प्रतिवेदने उक्तम्। नेतन्याहू-बाइडेन्-योः मध्ये दूरभाषा-कौलाः अधिकाधिकं उच्चैः तर्करूपेण परिणमन्ति इति एकः अधिकारी अपरः च वरिष्ठः अधिकारी अवदत् यः सार्वजनिकरूपेण निजीवार्तालापस्य विषये चर्चां कर्तुं अनागतवान्।

अधिकारिणः प्रकटितवन्तः यत् बाइडेन् निकटमित्रेभ्यः अवदत् यत् सः न मन्यते यत् नेतन्याहू युद्धविरामसम्झौतेः रुचिं लभते तथा च नवम्बरमासस्य निर्वाचनस्य सामना कुर्वन् नेतन्याहू स्वस्य राजनैतिकभविष्यस्य रक्षणार्थं द्वन्द्वं दीर्घकालं यावत् स्थापयितुं प्रयतते इति मन्यते निर्वाचितः भवतु।